________________ पसिढिल 813 - अभिधानराजेन्द्रः - भाग 5 पसेढि पसिढिल त्रि०(प्रशिथिल) प्रश्लथे, पं०व० 2 द्वार / 'पसिदिल- | पसिद्धि स्त्री०(प्रसिद्धि) प्र-सिध-क्तिन् “अतः समृद्ध्यादौ वा" भूसणा।" प्रशिथिलानि भूषणानि दुर्बलत्वाद् यस्याः सा तथा / भ० ||1 / 44 / / इति वा वाऽऽदेर्दीर्घः / प्रा०१पाद। आक्षेपपरिहारे, आ०म० श०३३उ० १अ०। अनु०। उत्तरपक्षे, विशेला "ततो निन्नओपसिद्धी।" आक्षेपानन्तरं पसिण पु०(प्रश्न) परस्परलाभालाभाऽऽदिप्रच्छने, ध० ३अधि०। पा०। / निर्णयः प्रसिद्धिः / बृ० १उ०१प्रक०! औला संशयाऽऽपन्नस्य निःसंशयार्थ गुरुप्रच्छने, विशे०। पसिस्स पु०(प्रशिष्य) शिष्यस्याऽपि शिष्ये, आ०म० अ०। अथ प्रश्नमाह पसु पु०(पशु) पश्यति प्रसूयते वा पशुः। अजैडकहस्त्यश्वगोमहिष्यादिके, पण्हो उ होइ पसिणं, जं पासइ वा सयं तु तं पसिणं। उत्त०६अ। सूत्र०। सापं०व० तिर्यग्योनिजे जन्तौ, ध० ३अधि०। अंगुठुच्छिट्ठपदे,दप्पणअसितोयकुड्डाई॥५१३।। आचा०। स्था०। उत्त०। सूत्र०! आ०म०। आव०ा छगलके, अजमात्रे, प्रश्नस्तु देवताऽऽदिपृच्छारूपः "पसिणं'' भण्यते / यद्वा यत् स्यय अनु०। प्रव०। पशुसादृश्यात् कर्तव्याकर्तव्यविवेकरहिततया हिताहितमात्मना तुशब्दादन्येऽपि तत्रस्थाः पश्यन्ति, तत् ''पसिणं'' प्राकृतशै प्राप्तिपरिहारशून्यत्वात्तथाविधे मूर्ख , सूत्र०१श्रु० 4 अ० २उ०। ल्याऽभिधीयते। किं तदित्याह-(अंगुट्टे उच्छिट्टत्ति) कंसाराऽऽदिभक्षणे- | पसुजाइय त्रि०(पशुजातीय) दृप्तगवादौ, स्था० 5 ग० २उ०। सूत्र०। नोच्छिष्टपदे प्रतीते; दर्पणे आदर्श, असौखड्ने, तोये उदके, कुड्ये भित्तौ, पसुत्त त्रि०(प्रसुप्त) "अतः समृद्ध्यादौ वा" ||8|1|54| इति सूत्रेणाआदिशब्दावालादौ वा यद्देवताऽऽदिकमवतीर्णं पृच्छति पश्यति वा स ऽऽदेर्दी? वा। प्रा०१पाद ! निद्रां गते, आतुला प्रश्नः। यदिवा-"कुद्धाई" इति पाइः। तत्र च क्रुद्धः प्रशान्तो वा यत्तथा पसुत्तविगम पुं०(पशुत्वविगम) पशुत्वमज्ञत्वंतस्य विगमोऽपगमः सर्वथा विधकल्पविशेषात्पश्यति स प्रश्न इति / बृ० १३०२प्रक० / नि०चू०। | निवृत्तिः / अज्ञानध्वसे, षो० १६विव आचा०। (मार्गे यादृशान् प्रश्नान कुर्यात् यादृशान् वा प्रश्नान पृष्टो न | पसुत्ति स्त्री०(प्रसुप्ति) नखाऽऽदिविदारणेऽपि चेतनाया असंवि तिद्वतोपाये, व्याकुर्यात्तथा 'विहार' शब्दे) पिं०। पसिणविजा स्त्री०(प्रश्नविद्या) यकाभिः क्षौमकाऽऽदिषु देवताऽऽधिकारः पसुधम्म पुं०(पशुधर्म) मात्रादिगमनलक्षणे पश्वाचारे, दश० 10 // क्रियते तासु विद्यासु, स्था० 10 ठा०। पसुपाल पु०(पशुपाल) अजाऽऽदिपशुरक्षके, ध०र०१अधि० १गुण / पसिणहेलिया स्वी०(प्रश्नहेलिका) शब्दार्थचित्रे पद्यभेदे, तद्रचनं चतुष्ष- उत्त०। (पशुपालदृष्टान्तः धम्मरयण' शब्दे चतुर्थभागे 2726 पृष्ठे गतः ) टितमा कला। कल्प० १अधि०७क्षण। पसुवह पुं०(पशुवध) पशुहिंसायान्, सूत्र०१श्रु०५ अ० १उ० पसिणापसिण पुं०(प्रश्नाप्रश्न) स्वप्नविद्यया कथितस्यान्यस्मै कथने, | पसुभत्त न०(पशुभवत) राजादिना पशुभ्यो वितीर्यमाणे आहारे, नि०चू० ध०३अधि० / वृक्ष ८उ०॥ प्रश्नाप्रश्नमाह पसुभूय पुं०(पशुभूत) पशुकल्पे, यथा हि पशुराहारभयमैथुनपरिग्रहापसिणापसिणं सुमिणे, विज्जासिट्ठो कहेइ अन्नस्स। भिज्ञ एवं केवलमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः / सूत्र०१श्रु० अहवा आइंखिणिया, घंटियसिटुं परिकहेइ / 514 / / ४अ० २उ०। यत् स्वप्ने अवतीर्णया विद्यया विद्याधिष्ठात्र्या देवतया शिष्ट कथित पसुमेह पुं०(पशुमेध) अश्वमेधे, आ०म० १अ०। सदन्यस्म कथयति। अथवा-"आइंखिणिया''डोम्बी, तस्याः कुलदैवतं पसुसंघाय पुं०(पशुसंघात) गवादिपशुवर्गे बृ० 130 ३प्रक०। घण्टिकयक्षो नाम पृष्टः सन् कर्णे कथयति / सा च तेन शिष्ट कथित पसुसंसत्त त्रि०(पशुसंसक्त) गवादिभिः संसक्ते, स्था०६ठा०। सदन्यस्मै प्रच्छकाय शुभाशुभाऽऽदि यत्परिकथयति एष प्रश्राप्रश्नः / पसूअन०(प्रसूत) कुसुमे, 'कुसुमं पसवं पसूअंच।" पाइ० ना० 136 बृ०१उ०२प्रकला व्या पं०व० आव०ा नि०चू०। गाथा। पसिणाययण न०(प्रश्नाऽऽयतन) आदर्शप्रश्नाऽऽदेराविष्करणे, यथाव पसूइस्त्री०(प्रसूति) उत्पत्ती, नि०चू० २०उ०। आ०म०। प्रतिका विशेष स्थितप्रश्ननिर्णयने, लौकिकाना परस्परव्यवहारे, मिथ्याशास्वगत- पसूइत्ता अव्य०(प्रसूय) उत्पाद्येत्यर्थ , सूत्र०२२० २अ०। संशये वा प्रश्ने सति यथावस्थितार्थकथनद्वारेण निर्णयने, सूत्र० १श्रु० पसून न०(देशी) कुसुमे, दे०ना० 6 वर्ग गाथा। ६अ। पसूय त्रि०(प्रसूत) जाते. सूत्र० १श्रु०१०अ०। आचा०। रा०ा आ०म०। पसिद्ध त्रि०(प्रसिद्ध) प्रकर्षेण सिद्ध प्रसिद्धम्। साधनीयावस्थामापतिते, | पसे दि स्त्री०(प्रश्रेणि) तथाविधविन्दुजाताऽऽदेःषक्तेर्विनिर्गताया सूत्र०१श्रु०१०१उ०। प्रख्याते, प्रश्न०१संब० द्वार। पक्तौ , आ०म०१अ० जी०रा०|