________________ पंचकप्प 46 - अभिधानराजेन्द्रः - भाग 5 पंचजाम वायणयपभावणया, सुतनाणगुणा य ते वदति लोए। अधुना पञ्चकल्याणकप्रायश्चित्तसाध्यातिचारस्थानानि विदुसपरिसाएँ मज्झे, सुतनाणपभावणा एसा / / 21 / / गाथायुगलेनाऽऽहकिं कारणं तस्स कओ, महया भत्तीऍतु एमोकारो / दप्पेणं पंचिंदिय-वरोवणे संकिलिट्ठकम्मे य। जन्हा ते णिजूढा, अम्ह हियट्ठा य सुत्त इमे / / 22 / / दीहद्धाणासेवी, गिलाण कप्पावसाणे य५७|| आयारदसाकप्पो, ववहारो नवमपुव्वणीसंदो। सव्वोवहिकप्पम्मिय,पुरि मत्ताऽपेहणे य चरिमाए। चारित्तरक्खणट्ठा, सूयकडस्सुवरि ठवियाई॥२३॥ चाउम्मासे वरिसे,य सोहणं पंचकल्लाणं / / 58|| अंगदसा अण्णा वि हु, उवासगादीण तेण तु विसेसो / दो धावनवल्गनडेपनाऽऽदि प्राग्व्याख्यातः,तं कुर्वता पञ्चेन्द्रिपं० भा०१ कल्प! यव्यपरोपणं विघातनं कृतं स्यात्तस्मिन् दर्पण पञ्चेन्द्रियव्यपरोपणे, गड़लाऽऽदीनि सत्थाणि, पूर्वाभिहितानि मङ्गलानि, पूर्वता चास्मिन् संक्लिष्टं कर्म यद् गाहनस्य लिङ्गस्य करपरिमर्दनेनशुक्रपुद्गलनिष्काशन अन्न कल्माऽऽख्रा ओघनिष्पन्ने निक्षेपे भगवन्तःतीर्थकरा ऋषभाऽऽद्याः करकर्मेति यदुच्यते / चकारात लिङ्गस्य स्नेहाऽऽदिना म्रक्षणाऽऽदिक कृतार्थाः कृतकृत्या इति कृत्वा तेषां नमस्कारः कृतः। अधुनाऽस्मिन्ना- च, तस्मिन् संक्लिष्कर्मणि (दी-हद्धाणासेवि त्ति) षष्ठीस्थाने प्रथमा। मनिष्पन्न निक्षेपे पञ्चकल्पसंज्ञकेयेनेदं दशाकल्पसूत्रं प्रवचनहितार्थाय ततो दीर्घाध्वनि यदाधाकर्म अध्वकल्पाऽऽदिकं यत् शुष्ककदलीफ्लापूर्वादाइत तस्य नमस्कारं करोमि प्रत्येकशः गाहासूत्रकर्तुः / तत्राऽऽद्या ऽऽदिधरणाऽऽत्मकं तदासेविनः, ग्लानकल्पावसाने च ग्लानकल्पो गाया-(पदागि भववाहु)वदि स्तुत्यभिवादनयोः। वन्दनमर्वनं, प्रणि पात ग्लानाऽऽचारः, आधाकर्मिकक्वाथपथ्याऽऽधुपजीवनसंनिधीभूतचूर्णइत्यर्थः : निर्देशं करोति-भद्रबाहु,प्राचीनमितिप्राचीनजनपदः चरमं यः स्याऽऽसेवनं वा तस्यग्लानकल्पस्यावसाने, नीरोगित्वे जातेसतीत्यर्थः / पश्चिम इत्यर्थः / नकलसुयनाणिं सकलं कृत्स्नं निरवशेषमित्यर्थः तानि वा समुच्चये। सर्वोपधिकल्पे च वर्षाऽऽरम्भं विनाऽपि सर्वोपधेः कल्पक्षालने च चतुर्दशपूर्वाणि ततस्तेन भगवता पूर्वधारकेननवमात्पूर्वात्प्रत्याख्या- कृते सति (पुरि मत्तापेहणे य चरिमाए) सूचकत्वात् सूत्रस्य (पुरि त्ति) नामधेयादाहृतं, ताणि य कप्पव्ववहाराणि य वयणउवग्गहकराणि पौरुष्या, (चरिमाएत्ति) चरमभागोनायां, प्रथमपादोनप्रहरे सतीत्यर्थः / भविस्संतीति कटु तेण भगवता निजूढाणि, तेन कारणेन कार्यवदु मात्राप्रेक्षणे मात्रकस्य भिक्षापात्रकस्य प्रमादेनाप्रतिलेखने तथा पचार इति कृत्वा स एव भगवान् प्रवचनोपग्रहकर्ता; तेण महता भत्तीए चातुर्मासिके वार्षिके च पर्युषणाऽऽख्ये पर्वणि शुद्धौ प्रक्रान्तायां सर्वेष्वभुजोति नमोकार तस्सेव करेमि-(वंदे तं भगवंत गाहा) भगवन्त इति प्येतेषु पदेषु शोधकं पशकल्याणकं प्रायश्चित्तम् / अत्राऽऽहदर्पतः यशस आख्या, भगवन्तः यशोवन्त इत्यर्थः। अथवा-भगवत इति / पशेन्द्रियवधाऽऽदौ दीयता नाम प्रायश्चित्तं, चातुर्मासिकवार्षिकेषु रास्मात् ससुरासुरनरोरगतिर्यग्योनौ जीवलोकः कम्मभोगारतितृषित- चातिचाराभावे कथं प्रायश्चित्तमिति? अत्रोच्यते प्रादोषिकार्द्धरात्रिकगर्द्धिमूञ्छिताध्यपपन्नस्तेन भगवता वान्त इतीत्यतो भगवन्त इति / वैरात्रिक प्राभातिकाऽऽख्यकालानां कदाचिदग्रहणं सूत्रार्थपौरुष्यौ बहुभद्र इति / भद्रि कल्याणे सुखे च / बहु सुखं साद्यपर्यवसितं निर्वाणं जात्वकरणमप्रतिलेखितदुःप्रतिलेखिताऽऽदि चेत्यादीन सूक्ष्मातिचारान् यस्यासौ साधनार्थमभ्युद्यत इत्यतो बहुभद्रः / बहु च सद्भद्रं च निर्वाणं, कृतानपि यतो न जानाति, न वा स्मरति, ततश्चातुर्मासिकवार्षिकेषु भद्रसंज्ञकः शोभनं च इत्यतःसुभद्रः। सर्वतोभद्र इति। सर्वतः सर्वावस्थं निरतिचारस्यापि प्रायश्चित्तं भवति। चकारद्वयं चात्र गाथायां समुच्चयार्थे / एष्य निरुपद्रवं चैतत् इत्यतः सर्वतोभद्रप्रवचनमितिद्वादशाङ्गम्। अथवा- "पुरि मत्तापेहणे य, चरिमाए।" इत्यत्र यश्चकारः सोऽनुक्तसमुयार्थः, श्रमणराडः, तस्य हितसुखकेतुके उच्छ्रये / कस्मादसौ केतुभूतः?- तेन यद्युपोषितः कश्चिचरमायां पाश्चात्यपौरुष्यामपि पात्रकाणि न यस्मात्तेन भूतज्ञानं दशाकल्पव्यवहारनिशीयमहाकल्पसूत्राऽऽद्याः / प्रतिलेखयति, आस्तां प्रथनायां, तदा तस्यैकं कल्याणक दीयत इति प्रवचनाभिहिता नियूंढा इत्यर्थः / श्रुतज्ञानप्रभावकाः ते इत्यभ्युपपत्तेः। समुचीयते। जीता श्रुश्रद / ज्ञा अवबोधने।भा दीप्तौ। धी बुद्धिरित्यर्थः। पं० चू०१ कल्प। पंचकोट्टग पुं० (पञ्चकोष्ठक) पञ्चभिः कोष्टकैयुक्तपुरुष, पुरुषस्य हिं पञ्च (पञ्चविक्षवल्पग्रन्थे पञ्चाधिकाराः-तथा च षड्विधकल्पः, सप्तविध- कोष्टका भवन्ति / तं०। कल्पः, दशविधकल्पःविंशतिविधकल्पः, द्वाचत्वारिंशद्विधकल्पश्चेति। | पंचखंध पुं० (पञ्चस्कन्ध) रूपाऽऽदिषु स्कन्धेषु. सूत्र० 1 श्रु०१० तेच स्वस्वस्थानदर्शिताः। तेषां नामनिर्देशस्सु 'कप्प' शब्दे तृतीयभागे 1301 "पंचखंधे वयंतेगे।' पञ्चस्कन्धप्ररूपणपुरःसरं तन्निराकरण 226 पृष्ठे कृतः) महत्पशकल्पभाष्यं सङ्घदासक्षमाश्रमणविरचितं समाप्त- 'खणियवाइ शब्द तृतीयभागे 704 पृष्ठे द्रष्टव्यम्) मिति : "नाहग्गेणं पंचवीससताइं चउहत्तराई 2574 / सिलोयग्गेणं / पंचचित्त पुं० (पञ्चचित्र) पञ्चसुच्यवनाऽऽदिदिनेषु चित्रा नक्षत्रविशेषो यस्य बत्तीससताणि दसअट्टसहियाई 3218 / पं० भा० 5 कल्प। स पशाचित्रः। चित्रासु जातपञ्चकल्याणे, पद्मप्रभस्य चित्रा नक्षत्रं पञ्चकल्पचूर्णिः सभाप्ता। ग्रन्थप्रमाणसहसत्रयं शतमेकं पञ्चविंशत्युत्तरम्। च्यवनाऽऽदिषु पञ्चसु स्थानेषु भवतीति। स्था० 5 ठा० 1 उ०। सत्त०। पं० चू०५ कल्प। पंचजण पुं०(पाञ्चजन्य) पञ्चजने दैव्ये भवः-यञ्। विष्णुशङ्ख, वाचा पंचकल्लाणय न० (पञ्चकल्याणक) काम्पिल्यनगरे तत्र हि भगवतो वासुदेवशङ्खे, ज्ञा०१ श्रु०१६ अ०। स्था०1तिका विमलनाथस्य च्यवनजननराज्याभिषेकदीक्षाकेवलज्ञानलक्षणानि पञ्च पंचजाम पु० (पञ्चयाम) हिंसासत्याऽस्तेयब्रह्मचर्याऽपरिग्रहविरतिरूपे कल्याणकानि जातानीति पञ्चकल्याणकमिति तत्प्रसिद्धमिति / ती प्रथमान्त्यतीर्थकरधर्मे , स्था०६ ठा०। (चातुर्यामो धर्मः 'चाउज्जाम' २४कल्प। तपोविशेषे, जीतः। शब्दे तृतीयभागे 116 8 पृष्ठे उक्तः)