SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ पलंब 710 - अभिधानराजेन्द्रः - भाग 5 पलंब दिहा, ताहे तेण सव्वाओ पिंडित्ता तासि पुरतो सा तालिता, ताहे | चित्तीभूतो निद्धधसपरिणामो अप्पणा वि मारेउ खायति निसग्गोजाओ, सेसियाओ वितीयाओ ण पलायति / एवं अंतेउरं रविखप / एवं जहा सो सोंडओ विलकेण विणा न सक्केई अच्छि एवं तस्स विपलंबेहि पढमदारुहारी वि पिट्टित्ता दारुभरो वि रक्खितो / ' अथाऽक्षरग- | विणा कूरो न परिहाइ, तस्स परिसी गेही तेसु जायइ, जीए एगदिणमवि भनिका-कन्याऽन्तःपुरमवलोकनेन वातायनेनावलोकमागमनिवारिता तेहिं विणा न सक्केइ अत्थितुं, पच्छा सणियं चेव रुक्खेहिता गिण्हइ ति सत् क्रमेण विट्पुत्रैः सार्द्धमालापकरणाद्विनष्टम् / एवं दारुभरोऽपि, तथा मुग्गछिवाडी कोमला मुग्गफली, उपलक्षणत्वादिक्षुखण्डतिन्दुनगरद्वारे दारुणि गृह्णाति, चेटरूपाण्यवारयति शाकटिके सर्वोऽपि विलुप्तो काऽऽदिकमपि यत्तुच्छौषधिरूप तस्मिन् भक्ष्यमाणे परिमन्यः सूत्रार्थमुषितः। द्वितीयेन पुनरन्तःपुरपालकेनैका कन्यका अवलो कमाना दृष्टा, व्याधातो भवति, न पुनः काचित् तृप्तिमात्रा संजायते / अपि चततः सर्वा अपि कन्यकाः पिण्डीकृत्य तासां पुरतस्ताडिता, यथा कदाचिदात्मविराधनाऽपि भवेत्। तथा चात्र दृष्टान्तः- "एक्का अविरइया शेषाणामपि भयजननं भवति / एवमेव च दारुहार्यपि प्रथमः कुट्टितो यथा मुग्गखेते कोमलाओ मुग्गफलिवा खायंती रन्ना आहेडएण वचंतेण दिट्टा, शेषा बिभ्यतीति। एतेणं वि दिट्टा सा, तहेव तस्स कोउयं जायं, केत्तियाओ पुण खत्तिया स्थलीदृष्टान्तमाह होज त्ति पेट्ट से फाडियं जाव नवरं दिट्ट फणरसो, एवं विराहणा होना। थलगोणि सयं मुयभ क्खणेण लद्धपसरा थलिं तु पुणो। गते विकडुभपरिमन्थद्वारे! वातेसु वितिएहिउ, कोट्टगवंदिग्गहनियत्ती॥१८८|| अथानाचीपर्णद्वारमाहथली नाम देवदोणी ततो गावीणं गोयरंगयाणं एका जरगवी मया, सा अविअहु सव्वपलंबा, जिणगणहरमाइएहिं णाइन्ना। पुलिंदेहिं सयं मय त्ति खइया, कहिय गोबालएहिं देवदोणीपरिवारगाणं। लोउत्तरिया धम्मा, अणुगुरुणो तेण ते एवं / / 16 / / ते भणंति-जइ खइया नाम ता खइया / पच्छा ते पसंगणं अवारिज्जता तथा अपिचेति दूपणाभ्युच्चये, पूर्वोक्ता दोषास्तावत् स्थिता एव, अप्पणा चेव मारेउमारद्धा, पच्छा तेहिं लद्धपसरेहिं थली चेवघातिता। दूषणान्तरमस्तीति भावः / हु निश्चितं, सर्वाणि सचित्ताचित्ताऽऽदिभेदएस अपसत्थो। इमो पसत्थो-तहिं च गावीण गोयरं गयाणं एका मया, सा भिन्नानि मूलकन्दाऽऽदिभेदाद्दशविधानि वा प्रलम्बानि जिनैस्तीर्थकरै गणधरैश्व गौतमाऽऽदिभिरादिग्रहणेन जम्बूप्रभवशय्यंभवाऽऽदिभिः पुलिदेहि खइया, गोवालेहिं सिट्ठ परिचारगाणं, तेहिं गंतूणं बिइयदिवसे स्थविरैरप्यनाचीण्ान्यनासेवितानि, लोकोत्तरिकाश्च ये केचन धर्माः तंको भाग मा पसंग काहित्ति त्ति का तत्थ वंदिग्गहो कओ।" अक्षरार्थः समाचारास्ते सर्वेऽप्यनुगुरवो यद्यथा पूर्वगुरूभिराचरित तत्तथैव पाश्चात्यैरस्थली-संबन्धिनीनां गवां गोचरगतानामेका जरद्गवी स्वयं मृता, तस्या प्याचरणीयमिति गुरुपारम्पर्यव्यवस्थया व्यवहरणीया इति भावः / येनैय भक्षणेन लब्धप्रसङ्गाः पुलिन्दाः म्वयमेवाऽऽगम्वस्थली घातितवन्तः / तेन तानि प्रलम्बानि वानि परिहर्त्तव्यानीति / बृ० 1302 प्रक०। द्वितीयैः पुनर्देवद्रोणीपरिचारकैः कोदकं पुलिन्दपल्ली तरुर्वा भगं मा (अत्र विधिः अणाइण्ण' शब्दे प्रथमभागे 305 पृष्ठ गतः) अयं सर्वोऽपि भूत्प्रसङ्ग इति कृत्वा तेषां पुलिन्दाना वन्दिग्रहणे निवृत्तिः कृता। उपनय विधिर्निर्ग्रन्थानाश्रित्योक्तः। योजना- "कोदोसो दोहि भिन्ने, पसंगदोसेण अणरूई भत्ते।" इत्यादि (13) अथ निर्ग्रन्थीरधिकृत्यामुमेवातिदिशन्नाहप्रागुक्तानुसारेण सर्वत्राऽपि द्रष्टव्या! एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो। अथ विकडुभ-पलिमथद्वारे" व्याख्यानयति सविसेसतरा दोसा, तासिं पुण गिण्हमाणीणं // 195|| विकडुभयमग्गणे दीहगोयरं एसणं व पेल्लिज्जा। एष एव सर्वोऽपि गमः प्रकारो निर्ग्रन्थीनामपि भवति ज्ञातव्यः, तासां निप्पिसिय सोंडनायं, मुग्गछिवाडीऍ पलिमंथो॥१८६।। पुनहतीनां प्रलम्बन हस्तकर्मकरणाऽऽदिना सविशेषतरा दोषा वक्तव्या इह प्रलम्बरसभिन्नदाढतया प्रलम्बैर्विना केवलः कूरो यदा न प्रतिभासते, ततोऽन्यस्मिन् भक्तपाने लब्धेऽपि वि कडुभं शालनकं, सूत्रम्तन्मार्गयन्नलभमानो दीर्घ गोचरं करोति, एषणीय वा अलभमानाऽनष-- कप्पइ निरगंथीण वा आमे तालपलंबे भिन्ने पडिगाहित्तए / / 2 / / णीय विकडुभं गृह्णन्भेषणां प्रेरयेत् / अत्र च निष्पिशितः पिशितवीं शौण्डो अस्य व्याख्या प्राग्वत् / नवरं भिन्न भावतो व्यपगतजीवं द्रव्यतो भिन्न मद्यपो ज्ञातम् उदाहरणम्-"जहा एगो अमंसभक्खी पुरिसो, तस्स य वा, तृतीयचतुर्थभगवर्तीत्यर्थः सूत्रेणानुज्ञातं, यथा-आमं भिन्नं कल्पते, मज्जपाएहि सह संसग्गो, अन्नदा तेहिं भणिओ-मज्जे णिज्जीवे को दोसो, अर्थतः पुनः प्रतिषेधयति-न कल्पते। आह-यदि न कल्पते ततः कि ते हि य सो सवहं गाहितो, तओ लज्जमाणो एगते परेण आणीय पिबइ, सूत्रे निबद्ध कल्पत इति ? उच्यतेपच्छा लद्धपसरो बहुजणमझे वीहीए वि चत्तलञ्जो पाउमादत्ता, तेसि जइ वि निबंधो सुत्ते, तह वि जईणं न कप्पई आमं। पुण मंस विलको उपदस इत्यर्थः / इयरस्स पुण चिबिभडवाण यपप्पल- जइ गिण्हइ लग्गति सो, पुरिमपदनिवारिए दोसे / / 196|| गाईणि भाणिय सव्वकालंन भवंति, पुणो तेहिं भणियंकेरिस मज्जपाण यद्यपि सूत्रे निबन्धः कल्पते भिन्नभितिलक्षणस्तथापि यतीनांन कल्पते विणा विलंकेणं ? परमारिए य मंसे को दोसो खाइसु / इमं तत्थ विसेसे आम भिन्नमपि यदि गृह्णाति, ततः स पूर्वपदे पूर्वसूत्र निवारिता ये वह गाहितो परमारिए नत्थि दोसो त्ति खायति पच्छा लद्धरसा कढिण- | दोषास्तान लगति प्राप्नोति। इति।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy