SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ परिसह 641 - अभिधानराजेन्द्रः - भाग 5 परिसह यतिनिवासभूतक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकानान्तरत्वात्, सकलजन्तभाषाऽभिव्याप्त्या कथितम् / उक्तं च-देवा देवी नरा नारी, इत्थमपि च व्यवहारदर्शनाद, एवमुत्तरोत्तराऽऽदिविशुद्धविशुद्धतर- शवराश्चापि शाबरीम् / तिर्यञ्चोऽपि हि तैरश्ची, मेनिरे भगवगिरम् तद्भेदापेक्षया तियग्लोकजम्बूद्वीपभरतदक्षिणार्द्धपाटलीपुत्रोपावयाऽऽ- // 1 // " फिमत आह-इहेति लोके प्रवचने वा 'खलुः' वाक्यालङ्कारे, दिषु भावनीय, यावदत्यन्तविशुद्धतमनगमस्य यत्रोपाश्रयैकदेशे अमीषा अवधारणे वा, तत इहव जिनप्रवचन एव द्वाविंशतिः परीषहाः, सन्तीति सोढा यतिस्तत्रानी इति, एवं व्यवहारस्यापि, लोकव्यवहारपरत्वादस्य, गम्यते / अत्र च श्रुतमित्यनेनावधारणाभिधायिना स्वयमवधारितमेव लोकच नेह वसति प्रोषित इति व्यवहारदर्शनात, सग्रहभ्य संस्तारक अन्यस्गे प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भावात्। परीषहाः, स हि संगृह्णातीति संग्रह इति निरुक्तिवशात् सड् ग्रहोपलक्षित- उक्तं च-''कि एत्तो पावयर, सम्म अणहिगयधम्मसभावो / अन्नं मेवाऽऽधार मन्यते, संस्तारकेएव च यतिशरीरप्रदेशः सगृह्यते न पुनरुपा- कुदेसणाए, कढ़तरायम्मि पाडेइ // 1 // ' इति / मयेत्य-नेनार्थतोऽनश्रयैकदेशाऽऽदिरिति संस्तारक एवास्य परीषहाः, ऋजुसूत्रस्य तु न्तराऽऽगमत्वभाह- भगवतेत्यनेन च वक्तुः केवलज्ञानाऽऽदिगुणवत्त्वसूचयेष्वाकाशप्रदेशेष्वात्माऽवगाढस्तेष्वेव परीषहाः, संस्तारकाऽऽदि- केन प्रकृतवचसः प्रामाण्यं ख्यापयितुवक्तः प्रामाण्यमाह-वक्तृप्रामाण्यप्रदेशानां तदणुभिरेव व्याप्तत्वात्, तत्रावस्थानाभावत्, त्रयाणां शब्द मेव हि वचनप्रामाण्ये निमित्तम् / यदुक्तम्-"पुरुषप्रामाण्यमेव शब्दे नयाना परीषहो भवति आत्मनि, स्वात्मनि व्यवस्थित्वात्स र्वस्य / दर्पणसङ्क्रान्तं मुखमिवा-पचारादभिधीयते। "तेनेति च गुणवत्त्वप्रसितथाहि-सर्व वस्तु स्वाऽऽत्मनि व्यवतिष्ठते सत्त्वाद यथा चैतन्य जीवे। ट्यभिधानेन प्रस्तुताध्ययनस्य प्रामाण्यनिश्चयमाह; संदिग्धे हि आह-किमेवं नयेव्याख्या? निषिद्धा ह्यसौ / यदुक्तम्-''त्थि पुहुने वक्तुर्गणवत्त्वे वचसोऽपि प्रामाण्ये संदिह्येतेति, समुदायेन तु आत्मौद्धसमोयारा' इति / उच्यते-दृष्टिवादोद्भदत्वादस्य न दोषः / तथा च त्यपरिहारेण गुरुगुणप्रभावनापरेरेव विनेयेभ्यो देशना विधेया, एतद् प्रागुक्तम्-''कम्प्पवायव्ये'' इत्यादि। दृष्टिवादे हि नयाख्येत्यत्रापि भक्तिपरिणामे च विद्याऽऽदेरपि फलसिद्धिः। यदुक्तम्-"आयरियभत्तितथवा निधानम्। इति गाथार्थः॥८५ // राएण विजा मताय सिजाति।" अथवा-'आउसंतेणं ति" भगवद्विइदानमुद्देशाऽऽदिद्वारत्रयमल्पवक्तव्य शेषणम,आयुष्मता भगवता, चिरजीविनेत्यर्थः मङ्गलवचनमतेत्। यद्वा-- मित्येकगाथया गदितुमाह-- आयुष्मतेति परार्थप्रवृत्त्यादिना प्रशस्तमायुरियता, न तु मुक्तिमवा - उद्देसो गुरुवयणं,पुच्छा सीसस्स उ मुणेयव्वा। प्याऽपि तीर्थनिकाराऽऽदिदर्शनात्युनरिहाऽऽयातेन। यथोच्यते कैश्चित्-- निद्देसो पुणिमे खलु, वावीसं सुत्तफासे य॥८६॥ "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम्। गत्वाऽऽगच्छन्ति भूयाऽपि, उद्दिश्यत इति उद्देशः, क इत्याह-गुरुवचनम् गुरोः विवक्षितार्थ- भवं तीर्थनिकारतः / / 1 / / " सामान्याऽभिधायकं वचो, यथा प्रस्तुतमेव (इह खलु वावीसं परीसह एवं हि अनुन्मूलितनिःशेषरागाऽऽदिदोषत्वात्तद्वचसोऽप्रामाण्यमेव त्ति) 'पृच्छा शिष्यस्य तु' गुरुद्दिष्टार्थविशेषजिज्ञासोर्विनेयस्य, तुः पुनः स्यात, निःशेषोन्मूलने हि रागाऽऽदीनां कुतः पुनरिहाऽऽगमनसम्भव प्रक्रमाद्वचनम् ‘मुणितव्या' ज्ञातव्या। यथा-(कयरे खलु ते वावीरा इति / यदि वा-(आवसंतेण ति) मयेत्यस्य विशेषणं, तत आडितिगुरुपरीसहा? इति) निर्देशश्चति निर्देश:पुनः इमे खलुदाविशंतिः, परीषहा दर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्तित्वरूपत्वाद् इति गम्यते, अनेन च शिष्यप्रश्नानन्तरं गुरोर्निर्वचनं निर्देश इत्यर्थादुक्त गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानाऽऽदिहेतुत्वात्तस्य। उक्तं च भवति, अत्र चैवमुदाहरणद्वारेणाभिधानं पूर्वयोरप्युत्कोदाहरणद्वय- "णाणस्स हाइ भागी, थिरयरतो दंसणे चरित्ते य / धन्ना आवकहाए सूचनार्थ वैचित्र्यख्यापनार्थ चेति किञ्चिन्यूनगाथाऽर्थः // 86 // गुरुकुलवासं न मुवंति // 1 // ' अथवा-(आमुसंतेणं) आमृशता इत्थं 'कुतः' इत्यादि द्वादशद्वारवर्णनादवसितो नामनिप्पन्ननिक्षेपः, भगवत्यादारविन्दं भक्तितः करतलयुगाऽऽदिना स्पृशता अनेनैतदाहसम्प्रति 'सूत्रस्पर्शः' इति चरमद्वारस्य सूत्राऽऽलापकनिप्पन्ननिक्षेपस्य अधिगतसमस्तशास्त्रेणापि गुरुविश्रामणाऽऽदिविनयकृत्यं न मोक्तय्यम्। चावसरः, तचोभय सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुचारणीयम् / उक्तं हि-"जहाऽऽहिअग्गी जलणं नमसे, णाणाहुईमंतययाहिसि तं / तचेदम् एवाऽऽयरियं उवविठ्ठएजा, अणतणाणोवगतोऽवि संतो॥१।। 'इति। यद्वासुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु वावीसं (आउसंतेण ति) प्राकृतत्वेन तिव्यत्ययादाजुषमाणेन श्रवणपरीसहा समणेण भगवया महावीरेणं कासवेणं पवेइया, जे विधिमर्यादया गुरुन्न सेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन भिक्खू सुचा नचा जिचा अभिभूय भिक्खयारियाए परिव्ययंतो गुरुसकाशात् श्रोतव्यं, न तु यथाकथञ्चित्, गुरुविनयभीत्या गुरुपर्षपुट्ठो नो विनिहन्नेज्जा। दुस्थितेभ्यो वा सकाशात् / यथोप्यते–'परिसुट्ठियाण पासे, सुणेइ सो श्रुतम् आकर्णितमवधारितमिति यावत्। (मे) मया आयुष्मन !' इति विणयपरिभसी।" इति / यदुक्तं भगवता आख्यातं द्वाविंशतिः परीषहाः शिष्याऽऽमन्त्रणं कः कमेवमाह? -सुधर्मस्वामी जम्बूस्वामिनं, किं तत् सन्तीति, तत्र किं भगवता अत्यतः पुरुषविशेषादपौरुषेयाऽऽगमात् स्वतो श्रुतभित्याह-तेनेति त्रिजगत्प्रतीतेन भगवता' अष्टमहाप्रातिहार्यरूप- वा अभी अवगताः, इत्याह-श्रमणेन भगवता महावीरेण काश्यपेन (पवेश्य समग पर्याऽऽदियुक्तेन, एवभित्यमुना वक्ष्यमाणन्यायेन 'आख्यात' | त्ति) सूत्रत्वात् प्रविदिताः, तत्र श्राम्यतीति श्रमणः-तपस्वी, तेन, नतु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy