________________ परिभाएउं 625 - अभिधानराजेन्द्रः - भाग 5 परिभोगेसण्णा दीना प्रकामं दानाऽऽदिषु यावत् चापि देयमलं तावदस्तीति हृदयम्। नाऽऽदिके, आतु०। (एकद्वित्रिचतुरिन्द्रियाणां परिभोगः "पिंड' शब्दे भ०६ श०३३ उ०। वक्ष्यते) परिभाएत्ता अव्य० (परिभाज्य) विभागीकृत्येत्यर्थे, आचा०२ श्रु०१ चू० तेणं कालेणं तेणं समएणं रायगिहे० जाव भगवं गोयमे एवं 6102 उ01 वयसी-अह भंते ! पाणाइवाए मुसावाए० जाव मिच्छादंसपरिभाएमाण त्रि० (परिभाजयत्) परस्परं यच्छति, कल्प०१ अधि० 5 सल्ले पाणाइवाए वेरमणे जाव मिच्छादसणसल्ले वेरमणे क्षण / ददति, भ० 12 श०१ उ० / आचा०। पुढविकाइए० जाव वणस्सकाइए धम्मत्थिकाए आधम्मत्थिकाए परिभाएमाणी स्त्री० (परिभाजयन्ती) ददत्यात्, विपा०१ श्रु०२ अ०। आगासस्थिकाए जीवे असरीरपडि बद्धे परमाणुपोग्गले आचा० सेलेसिपडिवण्णए अणगारे सव्वे या वादरवोंदिधरा कडेवरा परिभायंतिया स्त्री० (परिभाजयन्तिका) पर्वदिनेषु स्वजनगृहेषु खण्ड एएणं दुविहा जीवदव्वाय, अजीवदव्वाय। जीवदव्वाणं परिभोगखाद्याऽऽदेः परिभाजनकारिकायाम्, ज्ञा०१ श्रु०७ अ०। त्ताए हव्वमागच्छंति? गोयमा ! पाणाइवाए० जाव एएणं दुविहा परिभायण न० (परिभाजन) दाने,अनुप्रदाने च। व्य०२ उ० / नि० चू० / जीवदव्वा य अजीवदव्वा य, अत्थेगइया जीवाणं परिभोगत्ताए परिवेषणे० नि० चू०१ उ०। हव्वमागच्छंति, अत्थेगइया जीवाणं० जाव णो हव्वमागच्छंति। परिभावइत्ता त्रि० (परिभावयितृ) प्रभावके, स्था० 4 ठा० 4 उ०। से केणटेणं पाणाइवाए जाव णो हव्वमागच्छन्ति? गोयमा ! परिभावणीय त्रि० (परिभावनीय) पर्यालोचनीये, पञ्चा० 4 विव०। पाणाइवाए० जाव मिच्छादंसणसल्ले पुढवीकाइए० जाव परिभासण न० (परिभाषण) परि समन्तात् भाषणम्। प्रतिपादने, सूत्र० वणस्सइकाइए सव्वे य बादरवोंदिधरा कडेवरा एएणं दुविहा जीवदव्वा य, अजीवदव्याय, जीवाणं परिभोगत्ताए हव्वमागच्छं० 1 श्रु० 3 अ० 3 उ० / वचने, सूत्र०१ श्रु० 3 अ० 3 उ०। साध्वाचार ति। पाणाइवायवेरमणे० जाव मिच्छादसणसल्लविवेगे धम्मनिन्दाया विधाने, सूत्र०१ श्रु०३ अ०३ उ०। त्थिकाए अधम्मत्थिकाएक जाव परमाणुपोग्गले सेलेसिं परिभासा स्त्री० (परिभाषा) परिभाषणं परिभाषा / अपराधिन प्रति पडिवन्नए अणगारे एएणं दुविहा जीवदव्वा य, अजीवदव्वा य कोपाऽऽविष्कारेण मा यासीरित्यभिधाने, स्था०७ ठा०। परिभाष्यतेऽ जीवाणं परिभोगत्ताए हव्वमागच्छति / से तेण?णं जाव णो प्यनयेति परिभाषा / चूर्णी, नि० चू० 20 उ०। हव्वमागच्छंति। परिभासि(ण) त्रि० (परिभाषिन) परिभवकारिणि, स०२० सम० / (तेणमित्यादि) (जीवे असरीरपडिबद्धे ति) त्यक्तसर्वशरीरो जीवः / परिभुजंत त्रि० (परिभुञ्जान) अभ्यवहरति, नि० चू०१ उ०। "असणं (बादरबादिधरा कलेवर त्ति) स्थूलाऽऽकारधराणि न सूक्ष्माणि पाणं खाइमं साइमं परिभुजंताणि वा परिभाइंताणि वा।' आचा०२ कडेवराणि निश्चेतना देहाः, अथवा, बादरबोदिधरा बादराऽऽकारधाश्रु० 2 00 / 4 अ। नि० चू०। अभ्यवहारं कुर्वति, नि० चू० 1 उ०। रिणः कडेवराव्यतिरेकात्कडेवरात द्वीद्रियाऽऽदयो जीवाः (एएणमित्यादि) परिभुजेमाण त्रि० (परिभुञ्जान) परिभोग कुर्वाणे, भ०३ श०१ उ०। एतानि प्राणातिपाताऽऽदीनि सामान्यतो द्विविधानि, न प्रत्येकं, तत्र परिभुजमाण त्रि० (परिभुज्यमान) परिभोगायोपयुज्यमाने, ज०१ वक्ष० / पृथिवीकायाऽऽदयो जीवद्रव्याणि,प्राणातिपाताऽऽदयस्तु न जीवद्रव्या"अग्गपिंड परिभुजमाणं। आचा०२ श्रु०१ चू० 1 अ०५ उ०। णि, अपि तु तद्धर्मा इति न जीवद्रव्याण्यजीवद्रव्याणि धर्मास्तिकाया - परिभुत त्रि० (परिभुक्त) कृतपरिभोगे, आसेविते, 'परिभुत्तं वा अपरिभुत्त ऽऽदयस्तु अजीवरूपाणि द्रव्याणीतिकृत्वाऽजीवद्रव्याणीति जीवानां या।" आचा०२ श्रु०१चू०१अ०१ उ०। स्था०। परिभोग्यत्वायाऽऽगच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः तत्र प्राणातिपरिभुत्तपुव्व त्रि० (परिभुक्तपूर्व) पूर्वपरिभुक्ते, आचा०२ श्रु०१ चू०२ / पाताऽऽदीन यदा करोति तदा तान् सेवते, प्रवृत्तिरूपत्वात्तेषामित्येवं अ०३ उ01 तत्परिभोगः / अथवा-चारित्रमोहनीयकर्मदलिकभोगहेतुत्वात्तेषां परिभूय त्रि० (परिभूत) तिरस्कृते, स्था० 8 ठा० / प्रश्न० / चारित्रमोहाणुभोगः प्राणातिपाताऽऽदिपरिभोग उच्यते, पृथिव्यादीनां तु परिभोग पुं० (परिभोग) परिभुज्यते इति परभोगः। पुनः पुनर्वस्त्वादेर्भोगे, परिभोगे गमनशोचनाऽऽदिभिः प्रतीत एव, प्राणातिपातविरमणाऽऽदीना परिशब्दस्याभ्यावृतौ वर्त्तमानत्वात् / वसनालङ्काराऽऽदेहि गे च / तु न परिभोगोऽस्ति, बधाऽऽदिविरतिरूपत्वेन जीवस्वरूपत्वात्तेषा, परिशब्दस्य बहिर्वाचकत्वात्। आव०६ अ०। ध०। स्था०। 'पुणो पुणो धर्मास्तिकायाऽऽदीनां तु चतुर्णममूर्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीपरिभोगो वत्थाऽऽभरणाऽऽदीणं पुप्फतंबोलाईणं / " आ० चू०६ अ०। प्रतिपन्नाऽनगारस्य च प्रेषणाऽऽद्यविषयत्वेनानुपयोगित्वान्न परिभोग उपा०आसेवने, प्रश्न०३ आश्र० द्वार। पञ्चा०। स्वेवेलायां वस्त्राऽऽदेः इति / भ०१८ श०३ उ०। परिभोगे बृ०३ उ०॥ परिभुज्यत इति परिभोगः। पुनः पुनर्मोज्ये गृहाग- | परिभोगेसरणा स्त्री० (परिभोगेष्टणा) ग्रासैषणायाम्, उत्त०२४ अ०। गता