SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ परिणाम 606 - अभिधानराजेन्द्रः - भाग 5 परिणाम यतसंठाणपरिणया विजे अपज्जत्ता सुहुमपुढविका-इयएगिदियओरालियतेयाकम्मासरीरफासिंदियपओग-परिणया ते वण्णओ कालवण्णपरिणया० जाव आयात-संठाणपरिणया, जे पज्जत्ता सुहमपुढविकाइयएगिंदिय-ओरालियतेयाकम्मासरीरफासिंदियपओगपरिणया एवं चेव, एवं जहाणुपुव्वीए जस्स जइ सरीराणि इंदियाणि य तस्स तत्तियाणि भाणियव्वाणि जाव जे पज्जत्ता सव्वट्ठसिद्ध-अणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदियवेउव्विय-कम्मासरीरसोइंदिय० जाव फासिंदियपओगपरिणया ते वण्णओ कालवण्णपरिणया० जाव आयतसंठाणपरिणया वि, एए नवदंडगा // (सुहुमपुढविकाइयेत्यादि) सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्याप्तकविशेषणो द्वितीयो दण्डकस्तत्र (एक्कक्केत्यादि) एकैकस्मिन्निकाये सूक्ष्मबादरभेदाद् द्विविधाः पुद्गला वाच्याः, ते च प्रत्येक पर्याप्तकापर्याप्तकभेदात्पुनर्द्विविधा वाच्या इत्यर्थः / (जे अपञ्जत्ता सुहमपुढवीत्यादि) औदारिकाऽऽदिशरीरविशेषणस्तृतीयो दण्डकस्तत्र च (ओरालियतेयाकम्मसरीरपओगपरिणय त्ति) औदारिकतैजसकामणशरीराणां यः प्रयोगस्तेन परिणता ये ते तथा / पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीति कृत्वा तत्प्रयोगपरिणता एव ते भवन्ति, बादरपर्याप्तकवायूनां त्वाहारकवर्जं शरीरचतुष्टयं भवतीति कृत्वाऽऽह-(नवरंजे पज तेत्यादि) (एवं गब्भवक्कतिया वि अपजत्तगि त्ति) वैक्रियाऽऽहारकशरीराभावाद्गर्भव्युत्कान्तिका अप्यपर्यात्पका मुनष्यारित्रशरीरा एवेत्यर्थः (जे अपज्जत्ता सुहुमपुढवीत्यादि) इन्द्रियविशेषणश्चतुर्थो दण्डकः / (जे अपनत्ता सुहमपुढवीत्यादि) औदारिकाऽऽदिशरीरस्पर्शाऽऽदीन्द्रियविशेषण: पञ्चमः / (जे अपज्जत्ता सुहमपुढवीत्यादि) वर्णगन्धरसस्पर्शसंस्था नविशेषणः षष्ठः। एवमौदारिकाऽऽदिशरीरवण्णाऽऽदिभावविशेषणः सप्तमः। इन्द्रियवर्णाऽऽदिविशेषणोऽष्टमः। शरीरेन्द्रियवर्णादिविशेषणो नवम इति। अत एवाह-एते नव दण्डकाः। अथ मिश्रपरिणतपुद्गलांश्चिन्तयतिमीसापरिणया णं भंते! पोग्गला कइविहा पण्णत्ता? गोयमा ! पंचविहा पण्णत्ता / तं जहा- एगिंदियमीसापरिणया० जाव पंचिंदियमीसापरिणया। एगिदियमीसापरिणयाणं भंते ! पोग्गला कइविहा पण्णत्ता? एवं जहा पओगपरिणहिं नव दंण्डगा मणिया, एवं मीसापरिणएहिं नव दंडगा भाणियब्वा, तहेव सव्वं निरवसेस, नवरं अभिलावो मीसपरिणया भाणियव्वो, सेसं तं चेव० जाव जे पज्जत्ता सव्वट्ठसिद्ध-अणुत्तरोववाइय० जाव आयतसंठाणपरिणया। मिश्रपरिणतेष्वप्येत एव नव दण्डका इति। अथ विस्त्रसापरिणतपुद्गलाँश्चिन्तयति वीससापरिणया णं भंते! पोग्गला कइविहा पण्णत्ता? गोयमा! पंचविहा पण्णता। तं जहा-वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया जेवण्णपरिणयाते पंचविहा पण्णत्ता। तं जहा-कालवण्णपरिणया० जाय सुकिल्लवण्णपरिणया। जे गंधपरिणया ते दुविहा पण्णत्ता। तं जहा-सुगंधपरिणया, दुग्गंधपरिणया वि / एवं जहा पण्णवण्णापए तहेव निरवसेसं० जाव संठाणओ आयत-संठाणपरिणया ते वण्णओ कालवण्णपरिणया वि० जाव लुक्खफासपरिणया वि। (विस्ससापरिणयाणमित्यादि।) (एवं जहा पन्नवणाए त्ति) तत्रैवमिदं सूत्रम्-'"जे रसपरिणया ते पंचविहा पन्नत्ता। तं जहा-तित्तरसपरिणया एवं कडुयकसायअविलमहुररसपरिणया जे फासपरिणया ते अट्टविहा पन्नत्ता / तं जहा-कक्खडफासपरिणया, एवं मउयगरुयलहुयसीयउसिणनिद्धलुक्खफासपरिणया ये।'' इत्यादि। अथैकं पुद्गलद्रव्यमाश्रित्य परिणामाँश्चिन्तयन्नाहएते भंते! दव्वे किं पयोगपरिणए, मीसापरिणए, वीससापरिणए? गोयमा पओगपरिणए वा, मीसापरिणए वा, वीससापरिणए वा। जइपओगपरिणए किं मणपओगपरिणए, वइपओगपरिणए, कायपओगपरिणए? गोयमा ! मणप्पओगपरिणए वा, वयप्पओगपरिणए वा, कायप्पओगपरिणए वा। जइ मणप्पओगपरिणए किं सच्चमणप्पओगपरिणए, मोसमणप्पओगपरिणए, सच्चमोसमणप्पओगपरिणए, असच्चमोसमणप्पओगपरिणए ? गोयमा ! सच्चणप्पओगपरिणए वा, मीसमणप्पओगपरिणए वा, सच्चामोसमणओगपरिणए वा, असचामोसमणप्पओगपरिणए वा। जइ सच्चमणप्पओगपरिणए किं आरंभसच्चमणप्प-ओगपरिणए, अणारंभसच्चमणप्पओगपरिणए, सारंभ-सचमणप्पओगपरिणए, असारंमसच्चमणप्पओगपरिणए, समारंभसचमणप्पओगपरिणए. असमारंभसच्चमणप्प-ओगपरिणए? गोयमा ! आरंभसचमणप्पओगपरिणए वा० जाव असमारंभसचमणप्पओगपरिणए वा / जइ मोसमणप्पओगपरिणए किं आरंभमोसमणप्पओगपरिणए वा, एवं जहा सच्चेण तहा मोसेण वि; एवं असचामोसमणप्पओगेण वि। जइ तइप्पओगपरिणए कि सच्चवइप्पओगपरिणए, मोसव-इप्पओगपरिगए? एवं जहा मणप्पओगपरिणएतहा वइप्पओगपरिणए० जाव असमारंभवइप्पओगपरिणए वा / जइ कायप्पओगभरिणए किं ओरालियसरीरकायप्पओगपरिणए ओरालियमीसासरीरकायप्पओगपरिणए, वेउव्वियसरीरकायप्पओगपरिणए वेउव्वियमीसासरीकयप्पओगपरिणए, आहारगसरीरकायप्पओगपरिणए, आहारागमीसासरीरकायप्पओगपरिणए, कम्मासरीरकायप्पओगपरिणए? गोयमा! ओरालियसरीरकायप्पओगपरिणए वा,
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy