________________ परिणाम 604 - अभिधानराजेन्द्रः - भाग 5 परिणाम तीयवेमाणियदेवपंचिंदियपओगपरिणया० जाव सव्वट्ठसिद्ध- | अणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदियपओगपरिणया य१॥ तत्रचैकेन्द्रियाऽऽदिसर्वार्थसिद्धदेवान्तजीवभेदविशेषितप्रयोगपरिणतानां पुद्गलानां प्रथमो दण्डकः / तत्र च-(आउकाइय एगेदिय एव चव त्ति) पृथिवीकायिकैकेन्द्रियप्रयोगपरिणता इव अप्कायिकेकेन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः / (एवं दुयओ त्ति) पृथिव्यप्कायप्रयोगपरिणतेष्विव द्विको द्विपरिणामो द्विपदो वा भेदः सूक्ष्मवादरविशेषणकृतस्तेजस्कायिकैकेन्द्रियप्रयोगपरिणताऽऽदिषु वाच्य इत्यर्थः। (अणेगविह त्ति) पुलाककृमिकाऽऽदिभेदत्वाद् द्वीन्द्रियाणां त्रीन्द्रियप्रयोगपरिणता अप्यनेकविधाः कुन्थुपिपीलिकाऽदिभेदत्वात्तेषां चतुरिन्द्रियप्रयोगपरिणता अप्येनकविधा एव मक्षिकामशकाऽदिभेदत्वात्तेषामेतदेव सूचयन्नाह-(एवं तेइंदीत्यादि) अपर्याप्तपर्याप्तसूक्ष्मबादरविशेषणेनसुहुमपुढविकाइयएगिदियपओगपरिणया णं भंते! पोग्गला कइविहा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता / तं जहाके इ अपजत्तगं पढम भणंति पच्छा पञ्जत्तगं / पजत्तसुहुमपुढविकाइयएगिं दियपओगपरिणया, अपज्जतसुहुमपुढ विकाइयएगिदियपओगपरिणया। बादरपुढविकाइयएगिदियपओगपरिणया वि एवं चेव / एवं० जाव वणस्सइकाइयएगिदियपओगपरिणया एक्केका दुविहा--सुहुमा य, बादरा य,पजत्तगा य, अपज्जत्तगा य भाणियव्वा / बेइंदियपओगपरिणयाणं पुच्छा? गोयमा! दुविहा पण्णत्ता / तं जहा-पज्जत्तगबेइंदियपओगपरिणया, अपजत्तगबेइंदियपओगपरिणया य / एवं तेइंदियपओगपरिणया वि एवं चउइंरियपओगपरिणया वि। रयणप्पभापुढविणेइरइयपंचिंदियपओगपरिणयाणं पुच्छा? गोयमा! दुविहा पण्णत्ता / तं जहापज्जत्तगरयणप्पभापुढविणे रइय-पंचिं दियपओगपरिणया, अपज्जत्तगरयणप्पभापुढविणेरइय-पंचिंदियपओगपरिणपा / एवं० जाव अहे सत्तमपुढ-विणेरइयपंचिंदियपओगपरिणया / संमुच्छिमजलयरतिरिक्खजोणियपंचिंदियपओगपरिणयाणं पुच्छा? गोयमा! दुविहा पण्णत्ता। तं जहा-पज्जत्तगसम्मुच्छिमजलयर-तिरिक्खजोणियपंचिंदियपओगपरिणया, अपज्जत्तगसम्मुच्छिमजलयरतिक्खिजोणियपंचिंदियपओगपरिणया य। एवं गब्भवक्कं तियजलयरतिरिक्खजोणियपंचिंदियपओगपरिणया वि / सम्मुच्छिमचउप्पथलयरतिरिक्खजोणियपंचिंदियपओगपरिणया वि एवं चेव / एवं गब्भक्कंतियचउप्पयथलयरतिरिक्खजोणियपंचिंदियपओगपरिणया वि / एवं० जाव संमुच्छिमखहयरतिरिक्खजोणियपंचिं दियपओगपरिणया वि, गम्भवक्कं तियखहयरतिरिक्खजोणिय पंचिंदियपओगपरिणया वि। एक्कक्के पज्जत्तगा य / अपज्जत्तगा य भाणियव्वा 1 सम्मुच्छिममणुस्सपंचिं दियपओगपरिणयाणं पुच्छा? गोयमा! दुविहा पण्णत्ता / तं जहा-पज्जत्तगसम्मुच्छिममणुस्सपंचिं दियपओगपरिणया अपजत्तगसम्मुच्छिममणुस्सपंचिंदियपओगपरिणया य / गम्भवक्रतियमणुस्सपंचिंदियपओगपरिणयाणं पुच्छा? गोयमा ! दुविहा पण्णत्ता / तं जहा-पज्जत्तगगडभवक्कं तियमणुस्सपंचिंदियपओगपरिणया, अपञ्जत्तगगडभवकं तियमणुस्सपंचिंदियपओगपरिणया य / असुरकुमारभवणवासीदेवपंचिंदियपओगपरिणयाणं पुच्छा? गोयमा! दुविहा पण्णत्ता / तं जहापजत्तगअसुरकुमारदेवपंचिंदियपओगपरिणया, अपज्जत्तगअसुरकु मारदेवपंचिंदियपओगपरिणया य / एवं० जाव पज्जत्तगथणियकुमारदेवपंचिंदियपओगपरिणया, अपज्जत्तगथणियकु मारदेवपंचिंदियपओगपरिणया य / एवं एएणं अभिलावेणं दुपएणं भेएणं विसाया य० जाव गंधव्वदेवपंचिंदियपओगपरिणया य। एवं पञ्जत्तापजत्तगचंद-जोइसियदेवपंचिंदियपओगपरिणया० जाव पञ्जत्तापज्जत्तगताराविमानदेवपंचिंदियपओगपरिणया य। पज्जत्तगसोहम्मकप्पो ववण्णगदेवपंचिंदियपओगपरिणया, अपञ्जत्तग-सोहम्मकप्पो ववण्णगदेवपंचिंदियपओगपरिणया एवं० जाव पञ्जत्तापउत्तगअचुअकप्पोववण्णगदेवपिंचिंदियपओगपरिणया वि / पज्जत्तगायजत्तगहेहिमहेहिमगवेजग-कप्पातीयदेवपिंचिदियपओगपरिणया० जाव पञ्जत्तापजत्तग-उवरिमउवरिमगेवेज्जकप्पातीयदेवपंचिंदियपओगपरिणय वि। एवं चेव पज्जत्तापज्जत्तगविजयअणुत्तरोववाइयक प्पातीयवेमाणियदेवपंचिं दियपओगपरिणया० जाव पज्जत्तापज्जत्तगसव्वट्ठसिद्धाणुत्तरोववाइयकप्पातीयवेभाणियदेव-पंचिंदियपओगपरिणया य 2 // जे अपज्जत्तगसुहुमपुढविकाइयएगिंदियपओगपरिणया ते ओरालियतेयाकम्मासरीरप्पओगपरिणया, जे पज्जत्तासुहमपुढविकाइयएगिदियप्पओगपरिणया ते ओरालियतेयाकम्मासरीरपओगपरिणया, एवं० जाव पज्जत्तगचउरिदियप्पओगपरिणया। नवरं, जे पज्जत्तगबादरवाउकाइयएगिदियप्पओगपरिणया ते ओरालियबेउव्वियतेयाकम्मासरीरप्पओगपरिणया, सेसंतंचेव, जे अपज्जत्तगरयणप्पभापुढविनेरइयपंचिंदियप्पओगपरिणया ते वे उदिवयतेयाकम्मासरीरप्पओंगपरिणया, एवं पज्जत्तगरयणप्पभापुढविनेरइयपंचिंदियप्पओगपरिणया वि, एवं जाव अहे जे पज्जत्तापज्जत्तगसत्तभापुढविनेरइयपंचिंदियप्पओ-गपरिणया ते वेउवियतेयाकम्मसरीरप्पओगपरिणया / जे अपज्जत्तगसंमुच्छिमजलयरपंचिंदियप्पओगपरिणया ते ओरालियतेयाकम्मसरीरप्पओगपरिणया,एवं जेपज्जत्तगसमुच्छिमजलयरपंचिंदियप्पओगपरिणया ते ओरालियतेयाकम्म