________________ पएसि(ण) 34 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) दुविहे पण्णत्ते / तं जहा- उज्जुमत्ती य विपुलमती य / तहेव कुमारसमणे पदेसीरायं एवं बयासी- अस्थि णं पदेसी ! तव केवलनाणं भाणियव्वं / एत्थ णं जे से आमिणिबोहियनाणे से सूरियकता नामा देवी? हंता अस्थि जया णं तुम्हं पदेसि तं णं मम अस्थि, एवं चेव सुयणाणे ओहिणाणे मणपज्जवणाणे वि | सूरियकंतं देविं व्हायं कयवलिकम्मं कयकोउयमंगलपायय, तत्थ णं जे से केवलनाणे से णं मम नत्थि। से णं अरहंताणं च्छित्तं सव्वालंकारविभूसियं केणइ पुरिसेणं ण्हाएणं जाव भगवंताणं / इचेएणं पदेसी! अहं तव चउव्विहेणं छाउमत्थेणं सव्वालंकारविभूसिएणं सद्धिं इढे सद्दफ रिसरूवगंधे पंचविहे नाणेणं इमेयारूवं अब्भत्थियं जाव समुप्पन्नं जाणामि, माणुस्सए कामभोए पचणुब्भवमाणे पासिज्जासि, तस्स णं पदेसी! पासामि। तए णं पदेसी राया के सिकुमारसमणं एवं बयासी पुरिसस्स कं दंडं निव्वत्तेजेसि ? अहणं भंते ! पुरिसं हत्थच्छिअहं णं भंते ! इह उवविसामि? पदेसी ! साए उज्जाणभूमीए तुमंसि प्रणगं वा पायच्छिण्णगं वा सूलामिभग्गं वा एगाहचं कूडाहचं चेद जाणए / तते णं से पदेसी राया चित्तेणं सारहिणा सद्धि जीवियाओ ववगेवेजा। अहणं पदेसी! से पुरिसे तुमं एवं बएन्जा के सिकुमारसमणस्स अदूरसामंते उवविसति उवविसित्ता मा णं तुम्हे सामी ! सुमुहुत्तगं हत्थच्छिन्नगं वा० जाव जीविआओ के सिकुमारसमणं एव बयासी- तुम्भे णं भंते ! समणाणं ववरोदेहि जाव ताव अहं मित्तनाइनियगसयणसंबंधिपरिजणं एवं निग्गंथाणं एसा सण्णा एसा पतिण्णा एसा दिट्ठी एसा रुई एस वयामि-एवं खलु देवाणुप्पिया ! पावाई कम्माइं समायरित्ताई हेऊएस उवएसे एस संकप्पे एस तुला एस माणे एस पमाणे एस इमेयारूवं आवयं पाविज्जामि, तं मा णं देवाणुप्पिया ! तुम्भे समोसरणे जहा अण्णो जीवो अण्णं सरीरं, नो तज्जीवो तं केइ पावाई कम्माइं समायरउ, मा णं से वि एवं चेव आवयं सरीरीतते ण केसी कुमारसमणे पदेसिं रायं एवं बयासी-पदेसि! पावेज्जासि य जहा णं अहं / तस्स णं तुमे पदेसी ! पुरिसस्स अम्हं समणाणं निग्गंथाणं एसा सण्णा जाव एस समोसरणेजहा खणमवि एयमढें पडिसुजासि? नो इणटे समढे कम्हा णं अन्नो जीवो अन्नं सरीरं, नो तज्जीवो तं सरीरं / तते णं पदेसी भंते ! अवराहीणं से पुरिसे। एवामेव पएसी! तव अज्जए होत्था राया के सिकु मारसमणं एवं बयासी-जति णं भंते ! तुब्भे इहेव सेयंबियाए नयरीए अधम्मिए० जाव नो सम्मं करभरवितिं समणाणं निग्गंथाणं एसा सण्णा ०जाव एस समोसरणे, जहा पवत्तेति से णं अम्हं वत्तव्वयाए सुबहू० जाव उववण्णे तस्सणं अण्णो जीवो अणं सरीरं, नो तज्जीवो तं सरीरं, एवं खलु मम अजए होत्था इहेव जंबुद्दीवे दीवे स्यंबियाए नयरीए अधम्मिए अजगस्स तुमं नत्तुए होत्था इढे कंते 0 जाव पासणयाए से इच्छइ माणुस्सलोगं हव्वमागच्छति, नो चेव णं संचारएति० ०जाव समस्स वि य णं जणवयस्स नो सम्मं करभरवित्तिं पव्वत्तेति, से णं तुब्भं वत्तव्वयाए सुबहुपावं कम्मं कलिकलुसं हव्वमागच्छति / तते णं चउहिं ठाणेहिं पदेसी ! अहुणोववण्णे नरए ने रतिए इच्छइ माणुस्सलोगं हव्वमागच्छति तते समजिणित्ता कालमासे कालं किचा अन्नयरेसु नरएसु नेरइयत्ताए उववण्णे / तस्स णं अजगस्स अहं नत्तुए होत्था इट्टे कंते पिए अहुणोववण्णे नरए नेरइए समधूवेयणं वेयमाणे इच्छिइ माणुस्सं मणु ण्णे मणामे धिजे वेसासिए सम्मए बहुमते अणुमए लोग हव्वमागच्छित्तए नो चेव णं संचाएति हव्यमागच्छित्तते, करंडगसमाणे जीविउस्सविए हिययणंदिजणणे दुंबरपुप्फंपिव अहुणो ववन्नए नरए निरतिए नगरपालगे हिं भुञ्जो भुञ्जो दुल्लभे सवणयाए किमंग पुण पासणयाए ? तं जइ णं से अज्जए समहिविजमाणे इच्छइ माणुमं लोग हव्दमागच्छित्तए नो घेवणं ममं आगंतु वएजाएवं खलु नत्तुया ! अहं तव अज्जए होत्था इहेव संचाएति हव्वमागच्छित्तए अहुणोववन्नए नरएसु नेरइए निजंसि सेयंबियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं कम्मंसि अक्खीणंसि अवेइयंसि अणिजिन्नंसि इच्छति माणुसं पवत्तेमि, तते णं अहं सुबहुपावं कम्मं कलिकलुसं समजिणित्ता लोगं हव्वमागच्छित्तए नो चेवणं संचाएति, एवं निरयाउयंसि जाव उववण्णे तं माणं णत्तुया ! तुम पि भवाहि अधम्मी०जाव कम्मंसि अक्खीणंसि अवेइयंसि अणिजिण्णंसि इच्छइ माणुसं नो सम्मं करभरवित्तिं पवत्तेहि मा णं तुम वि एवं चेव सुबहुपावं लोग हव्वमागच्छित्तए नो चेवणं संचाएइ हव्वमागच्छित्तए। इचेहि कम्मं जाव उववजिहिसि, तं जया णं से अज्जए सम्मं आगंतु चउहिं ठाणेहिं पएसी ! अहुणोववण्णे नरएसु नेरइए इच्छइ एवं वएज्जा, तते णं अहं सद्दहेज्जा, पत्तिएज्जा, रोएज्जा जहा अण्णो माणुमं लोगं नो चेवणं संचाएइ, हव्यमागच्छित्तए, तंसदहाहि णं जीवो अन्नं सरीरं, नो तज्जीवो तं सरीरं,जहा ण से अजए मम तुमं पदेसी ! जहा अन्नो जीवो अन्न सरीरं, नो तज्जीवो तं सरीरं आगंतुंनो एवं बयासी, तओ सुपतिट्ठिया मे पण्णा समणाउसो! | 1 // तते णं से पदेसी राया केसीकुमारसमणं एवं बयासी अस्थि जहा तज्जीवो तं सरीरं, णो अन्नो जीवो अन्नं सरीरीतते णं केसी णं भंते ! एस पण्णत्ती उवमा इमेणं पुण कारणेणं णो उवाग