________________ पएसि(ण) 28 - अभिधानराजेन्द्रः - भाग 5 पएसि(ण) पएसि(ण) पुं० (प्रदेशिन्) स्वनामख्याते श्वेताम्बिकानगरीराजे प्राच्यभवे सूर्याभदेवे, रा०। तत्कथामहिड्डिए महज्जुतीए महाजसे महासोक्खे महाणुभागे सूरियाभे देथे। अहो णं भंते ! सूरियाभे देवे महिड्डिए० जाव महाणुभाये, सूरियाभेणं भंते ! देवेणं सा दिव्वा देवड्डी सा दिव्वा देवजुई / दिवे देवाणु भागे कि ण्णा लद्धे कि ण्णा पत्ते कि ण्णा अभिसमण्णागते, पुव्वभवे के आसि, किंणामए वा, किंगुत्तएणं वा कयरंसि वा गामंसि वा जाव सण्णिवेसंसि वा किं वा दचा किं वा भुचा किं वा समायरिता कस्स वा तहारूवस्स वा समणस्स वा माहणस्स वा अंतिए एगमवि आयरियसुवयणं सोचा णिस्सम्म तेण सूरियाभेणं देवेणं सा दिव्वा देवड्डी ०जाव देवाणुभागे अद्धे पत्ते अभिसमण्णागते? गोयमादिसमणं भगवं महावीरे भगवं गोयम त्ति आमंतेवा एवं बयासी एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे | वासे के कयद्धे णाम जणवए होत्था रिद्धिस्थिमियसमिद्धे तत्थ णं केकयद्धे जणवए सेयंबिया णाम णगरी होत्था रिद्धिस्थिमियसमिद्धा जाव पडिरूवा। तीसे णं सेयंबियाए णयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं मिगवणे णामं उज्जाणे होत्था रम्मे णंदणवणप्पगासे सव्वोउयपुप्फफ्लसमिद्धे सुहसुरभिसीयलाए छायाए सव्वतो चेव समणुबद्धे पासादीए० जाव पडिरूवे। तत्थ णं सेयंबियाए णगरीए पएसी णाम राया होत्था महंया हिमवंत जाव विहरति अधम्मिए अधमिढे अधम्मक्खाई अथम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुयारे अधम्मेण चेव वित्तिं कप्पेमाणे हण छिंद भिंद पवत्तएपावे कोपे चंडे रोडे खोद्दे लोहितपांणी साहसिए उक्कंचणवंचणमायाणिययडि कूड - कवडसंपओगबहुले णिस्सीले णिव्वते णिग्गुणे णिम्मेरे णिपचक्खाणपोसहोववासे बहूणं दुपयचउप्पयमियपसुपक्खिसरीसवाणं घाताए वहाए उच्छे यणाए अधम्मके ऊ समुट्ठिए गुरूणं णो अब्भुट्टेति णो विणयं पउंजइ, सयस्स विणं जणवयस्स णो सम्मं करं वा भरं वा वित्ति पव्वत्तेइ। तस्स णं | पदेसिस्स रणो सूरियकता णामं देवी होत्था सुकुमालपाणिपाया,धारिणीवण्णओ। पएसिणा रण्णा सद्धिं अपारत्ता जाव विहरति / तस्सणं पदेसिस्स रण्णो जेट्टे पुत्ते सूरियकंताए देवीए अत्तए सूरियकते णामं कुमारे होत्था सुकुमालपाणिपाए जाव पडिरूवे। सेणं सूरियकंते कुमारे युवराया वि होत्था। पएसिस्स रण्णो रगं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जणवयं च सयमेव पञ्चुवेक्खमाणे पञ्चुवेक्खमाणे विहरति / तस्स णं पदेसिस्स रण्णो जेट्ठभाउवयंसए चित्ते णाम सारही होत्था अड्डेजाव बहुजणस्स अपरिभूए सामभेयदंडउवप्पयाण अत्थसत्थ-ईहामइविसारए उप्पत्तियाए वेणइयाए कम्मियाम् पारिणामियाए चउविहाए बुद्धीए उववेते पएसिस्स रण्णो बहुसु कजेसु य कारणेसु य कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसुय णिच्छएसु य ववहारेसु आपुच्छणि पडिपुच्छणिज्जे मेढीपमाणे आधारे आलंबणे चक्खूभूए सव्वट्टाणसव्वभूमियासु लद्धपचए विदिण्णवियार रज्जधुरचिंतए यावि होत्था। तेणं कालेणं तेणं समयेणं कुणाला णामं जणवए होत्था रिद्धिस्थिमियसमिद्धे / तत्थ णं कुणालाए जणवए सावत्थी णामं णयरी होत्था रिद्धिस्थिमियसमिद्धा जाव पडिरूवा। तीसे णं सावत्थीए णगरीए बहिया उत्तरपुरच्छिमे दिसीभाए कोट्ठए णाम चेइए होत्था पोराणे०जाव सुरम्मे पासादीए दरिसणिज्जे / तत्थ णं सावत्थीए णयरीए पएसिस्स रण्णो अंतेवासी जियसत्तू णामं राया होत्था, महया हिमवंतजाव विहरइ तए णं पदेसी राया अण्णया कयाइं महत्थं महग्धं महरिहं निउलं रायारिंह पाहुर्ड सुज्जावेइ सज्जावेइत्ता चित्तं सारहिं सद्दावेइ, सद्दावेइत्ता एवं बयासी-गच्छइ णं तुमं चित्ता ! सावत्थिं णगरिं, जियसत्तुस्स रण्णो इमं महर्थ जाव पाहुडं उवणेहि। जाइंतत्थ रायकजाणि यरायणिउत्ते य रायववहारे य ताई जियसत्तुणा सद्धिं सयमेव पचुवेक्खमाणे पच्चुवेक्खमाणे विहराहि त्ति कट्ट विसञ्जिते / तए णं से चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणे हद्वतुट्ठ०जाव पडिसुणित्ता तं महत्थं जाव पाहुडं गिण्हइ, पएसिस्स रण्णो अंतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता सेयंविं णगरिं मज्झमज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता तं महत्थं जाव पाहुडं ठवेइ, कोडुंबियपुरिसे सद्दावेति, सद्दावेइत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया! सअत्थंजाव चाउग्घंट आसरहं जुत्तामेव उवट्ठवेह जाव पच्चप्पिणह / तते णं ते कोडुबियपुरिसा चित्तसारहिस्स एयमढे विणएणं पडिसुणे ति, पडिसुणेइत्ता हट्टतुट्ठ ०जाव हियया खिप्पामेव सअत्थं जाव जुद्धसजं चाउग्घंटं आसरहं जुत्तामेव उवठ्ठये ति, तमाणत्तियं पच्चपिणंति। ततेणं से चित्ते सारही कोडुवियपुरिसेणं अंतिए एवमट्ठ सोचाणिसम्म हद्वतुट्ठ०जाव हियए हाए कयबलिकम्मे कयकोउय मंगलपायच्छिते संणद्धवद्धवम्मियकवयउप्पीलियसरास