________________ पउमिणी 21 - अभिधानराजेन्द्रः - भाग 5 पउमुप्पल पउमिणी स्त्री० (पद्मिनी) पद्मलतायाम्, ज्ञा० 1 श्रु०१ अ०। आचा। स्तुरगः प्रददे। जगदे चासौयदेनमधिरुह्य व्रजतु भवान्, यत्पत्रे लिखितकमलश्रेष्ठिसुतायाम्, तं०। तैलङ्ग जनपदे आमरकुण्डनगरे पूज्यमानायां मास्ते तत्सर्व त्वत्पृष्ठत एव समेष्यति, केवल गिरिवराध्वना त्वया गन्तव्यं, राहाता यांच्याम्, ती०। पृष्ठतश्च नाबलोक्यते इति तद्वचनं तथेत्युररीकृत्य तगिरिविवरमनु तत्कल्पः प्रावीविशदश्वम्, यावत् द्वादश योजनान्यव्राजीबाजी, ततः पश्चादा"आमरकुण्डकनगरे, तिलग जनपदविभूषणे रुमिरे। गच्छद तुच्छकरिघटाघण्टाटणत्कारतुमुलमतुलं कोलाहलं समाकर्ण्य गिरिशिखरभुवनमध्य-स्थिता जवति पद्मिनी देवी॥१॥" कुतूहलोत्तालतया स छात्रः सपदि पश्चाद्भाग सिंहावलोकितन्यायेन अस्।ि स्वस्तिकरसमस्तगुणगणगम्भीर रन्ध्रेष्वामरकुण्ड नाम न- निभालयांबभूव, यावदवैक्षिष्ट करितुरगाऽऽदिसमूहसंकुला सेना, तस्मिश्च गरम लहरय्यहHश्रणिविश्राणितनयनाऽऽनन्द स्निग्धनानाविधच्छा- विस्मयरसमयहृदयीभूते तत्रैव द्वादशयोजनान्ते स तदधिष्ठितस्तुरङ्गयात रिस्कृत मञ्जुगुञ्जन्मधुकरनिकरपरीतकुसुमसौरभसंरम्भसुर- मपुङ्गवोऽवास्थित। तदनु च स माधवराजः परमजैनस्तया पृतनया भीकृत'देवलयं विमलबहलसलिलकलितसरित्सरोवरशोभितं दुर्गम- परिवृतस्तत्रैव नगर निवेश्य तस्या देव्या भवनं च विधाप्य पुनरामरकुण्डदुर्गतयः विपक्षपक्षरक्षोभित, किं वा तस्य पुरपरस्य वर्णयाओ, यत्र नगरमागत्य राजलक्ष्मीं पर्यपालयद् भूपालमौलिलालितशासनः, करवीरसुमनसोऽपि मृगमदगन्धयः विशिष्टायष्टिविपुलकदलीफलयङ्ग- प्रासादं चाभ्रङ्कपशिखरं हिरण्मयदण्डकलशध्वजभ्राजिष्णुमचीकरत्। नारनकप्रकारसहकारसंपन्नरसपुन्नागनागवल्लीपूगस्वादशाखि- प्रत्यतिष्ठिपच तत्र चित्रीयमाणनमस्कुर्वाणमनुष्यचित्ता श्रीपद्मावती नालिये रफलप्रभूतीनि दृद्यस्वाद्यानि फलन्ति प्रतिऋतु सौरभ्यभरनि- देवीम् / पर्यपूपुजत् पर्याप्तिभक्तितरङ्गितमनास्त्रि सन्ध्यमष्टविधपूजया। रिवासितदिक्पालयः शालयःवीक्ष्यन्ते परिपक्षकैर्विपणिषु पट्टांशुक- विद्यते च तदद्यापि भवनोदरव्यापिमाहात्म्यं भगवत्या मन्दिरममन्दप्रमुखलनिचयमौक्तिकरत्नाऽऽदीन्यगण्यानि पञ्चानि, इत एव लक्ष्मीक भव्यजनतया पर्युपास्यमान, तस्य च गिरिविवरस्य द्वारे निष्पनमुरङ्गलव्यपदेशपेशलामेकशिलापत्तनसमीपा भूमिमलकरिष्णु- विपुलशिलापट्टमद्यापि दत्तभस्ति, यथा तेन पथा सर्वोऽपि न प्रविशति, विष्णु दशुम्बिशिखरपरम्पराशेखरितः सर्वतो रमणीयः पर्वतः पातयि- तत्र हि शिलामुद्घाट्य महतीं पूजां कृत्वा प्रविश्य प्रथमं लुटता गन्तव्यं तुमीवरः सौन्दर्यगर्वतः पर्वतराजमास्ते। तदुपरि परिणाहाऽऽरोहशालि- कियतीमपि कला, तदने चोपविष्टश्चलनीयम्, अग्रेतरां च महत्यवकाशे श्रीऋषभशान्तिनाथाऽऽदिजिनप्रतिमालवृत्ताः कृतजनमनः प्रसादाः- ऊर्द्धर्जुभिरेव देवीसदन किल गन्तव्यमिति प्रत्यूहव्यू हसंभावनया प्रासादाः शाभन्ते शुभयवः। तत्रैकत्र पवित्रतरे पुरे गतसद्मनिछानिर्मुक्त- कष्ट भयाच न कश्चित्प्रायस्तद्विवरद्वारमुद्घायितु पाटवमसाहसिकः मना मनागपि विषयसुखैरक्षुभितहृदयः सहृदयाऽऽल्हादितोदयः प्रति- कलयतीति शिलापिहितद्वारि विवरस्थान एव सर्वेऽपि श्रद्धालवः असति स्म जितस्मरोविस्मयकारिचरणाऽऽदर्शवशीकृतपद्मावतीदेवी- पद्मावत्याः पूजाकुर्वत, प्रानुवन्ति च विष्वद्रिचीरऽभिरुचितार्थसिद्धी / ताज्यातिष्ठो मेघचन्द्रनामा दिगम्बरो व्रतिपतिरेकोऽनेकनिमिपत्परि- माधवराजस्य कङ्कतीग्रामवास्तव्यत्वादशजाः पुरण्टिरित्तमराज यदुपा-सितपदः / स चैकदा श्रावकगोष्ठी मनुज्ञाप्य प्रतस्थे स्थानान्तर- पिडिकुण्डिमराज प्रोत्मराजरुद्रदेवगणपतिदेवाः पुत्री च रुद्रमहादेवी विदरगाय यावत्कियतीमपि भुवमगमत् स्वहस्ताऽऽभरणं नाद्राक्षीत पचत्रिंशद्वर्षकृतराज्यास्ततः श्रीप्रतापरुद्रः / एते काकतीया इति प्रसिद्धाः। पुस्तकम्। ततश्चाऽऽहाहो नःप्रमादोद्धुरता, येन स्वपुस्तकमपि ध्यस्मार्ष- "श्रीमदामरकुण्डाख्यपद्मावत्या यथाश्रुतम्। आजल्पि कल्पलेऽसोयं, दिति क्षणं विषद्य छात्रमेक क्षत्रियजातीय माधवराजनामधेय व्यावर्तयत् श्रीजिनप्रभसूरिभिः // 1 // " श्रीआमरकुण्डपद्मावतीदेवीकल्पः। ती०५६ पुस्तकाऽऽनयनाय / स च छात्रो बलित्वा मठमशठमतिर्यावत्प्रविशति कल्प। 'पउमिणिपत्तोवलग्गजलबिंदुविचयचितं। "पद्ममिन्यः कमलितावदपश्यदेकयाऽद्भुतरूपधेयश्रिया स्त्रिया तत् पुस्तकमूरूपरिन्यरतं, न्यस्तासां पत्राणि तेषाम् उपरिलन्ना से जलविन्दुनिचयास्तैः चित्रमामयावन्निर्भीककमक्षुब्धचेतास्तदूरोर्ग्रहीतुं प्रवृत्तस्तत् तावत् सा वरवर्णिनी ण्डितम्। अत्र इन्द्रनीलरत्नमयानि च पद्मिनीपत्राणि मुक्ताफलानुकारितत् पुस्तक स्वस्कन्धदेशस्थमदीदृशत्, तदनुसछात्रो मात्रोत्तीर्णवैयाव- भिर्जलविन्दुभिरतीव शोभन्ते, तैश्च पत्रैस्तत् सरः कृतं चित्रमिव भातीति त्यस्तदूरौ चरणं दत्त्वा स्कन्धादपि तद ग्रहीतुं प्रावृतत्। ततस्तयाऽऽरा- भाव / / कल्प०१ अधि०३ क्षण। ध्याहोऽयमिति विमृश्य विधृतः करेऽभिहितश्ववत्स! किमपि वृणु तत् पउमिणीसंड पुं० (पद्मिनीखण्ड) स्वनामख्याते उद्याने, यत्र धीरो तुभ्यमहं प्रयच्छामि, तुष्टाऽस्मि तव साहसिक्येन / तदनन्तरं शिष्येण / भगवान् निष्क्रान्तः / ति०। निजगदे-जगदेकवन्द्यो मद्गुरुः सर्व मह्यमभिरुचितमर्थ प्रदातुं समर्थ / पउमुत्तर पुं० (पद्मोत्तर) मन्दरस्य पर्वतस्य भद्रशालवने प्रथमदिग्धएवास्ति, तत्किमहशुभवती भवतीं प्रार्थये इत्यभिधाय छात्रः पुस्तकमा- स्तिकूटपर्वते, ज०४ वक्षः। द्वी० / स्था०। (भद्दसालवण 'शब्देऽस्य' दाय च आचार्यसविधमागच्छत् / तदखिलं स्वरूपं निवेद्य पुस्तकमाचा- वक्तव्यता) हस्तिनापुरराजनि ज्वालापतौ विष्णुकुमारमहापद्मयोः पीय समार्पिपत्। क्षपणकगणाधिपतिरवोचत्-भद्र! सा न स्त्रीमात्रं, किं पितरि, ती०२० कल्प। महापद्मो नवमचक्रवर्ती / स०। तु भगवती पद्मावती देवता सा, तदूच्छ लिखितहृद्यपद्यमिदं पत्रं तस्यै | पउमुत्तरा स्त्री० (पद्मोत्तरा) शर्कराभेदे, ज्ञा० 1 श्रु०१७ अ०। दर्शयेति / गुर्वादशं तथेति प्रतिपद्य सद्य एव विनेयो व्याघुट्य तं मटं गत्वा / प्रज्ञा०। जी। तस्यै तत्पत्रं समर्प्य पुरस्तस्थौ। देव्यप्यवाचयत्। यथा- "अष्टो दन्ति- पउमुप्पल न० (पद्मोत्पल) पद्मोत्पलद्वन्द्वे, प्रश्न०१ आश्र० राहस्राणि, नवकोट्यः पदातयः / रथाश्च लक्षसंख्याश्च, कोशश्चास्मै | द्वार। 'पउमुप्पलसरिसणीसास सुरहिवयणा।'' पां कमलप्रदीयताम्॥१॥" भगवत्यपि पद्यार्थमवधार्य तस्मा अन्तेवासिने चतुरग- | मुत्पलं नीलोत्पलं, यद्वा-पद्म पद्मकाभिधानं गन्धद्रव्यम्, उत्पलं