________________ पउमसेहर 16 - अभिधानराजेन्द्रः - भाग 5 पउमावई पत्तो नरवरपासे, पुरओ जत्तेण मुत्तु तं पत्तं / पडिआ चलणेसु तओ, ईसि हसिउं निवो भणइ॥३४।। अचंतचलाई, मणकरणाई कहं तुमे विजय ! / अइबालहेसु वि भिसं, पिच्छणगाइसु निरुद्धाई।।३५।। तेणुत्तं सामिय ! मरणभीरुणा अह निवो भणइ जइ ते। एगभवभरणभीएण सविओ एवमपमाओ॥३६॥ ता कह सेवंति न तं, अणतभवमरणभीरुणो मुणिणो। इय साउंपडिबुद्धो, विजओ जाओ पवरसड्डो॥३७।। इस गुरुगुणगणवन्नण परायणो बोहिउं बहु लोय। सो पउमसेहरनिवो, सुगईए भायण जाओ॥३८॥ श्रुत्थेति कुगृहविनिग्रहणैकमन्त्रं, श्रीपदमशेखरनरेश्वरसचरित्रम। सज्ज्ञानदर्शनचरित्रभृता गुरुणां, भव्या जना गुणगण परिकीर्तयन्तु // 26 // " इति पाशखरमहाराजकथा। ध० 202 अधि०५ लक्ष०। पउमा स्त्री० (पद्मा) लक्षम्याम्, अमरभीमस्य राक्षसेन्द्रस्य प्रथमायामग्रमहिष्याम्, भ०१० श०५ उ०। स्था०। शक्रस्य प्रथमाग्रमहिष्याम्, ज्ञा० 1 श्रु० 6 वर्ग 1 अ० / भ० / स्वा०। (अनयोः पूर्वोत्तरभवकथा 'अम्गमडिसी' शब्दे प्रथमभागे 173 पृष्टे उक्ता) जम्ब्बाः सुदर्शनायाः प्रथमवनखण्डे पूर्वस्यां नन्दापुष्करिण्याम, ज०४ वक्ष० / जी० / मुनिसुव्रतस्य विंशतितमतीर्थकृतो मातरि, संoा ति०। चतुर्दशतीर्थकृतः प्रथमप्रवर्तिन्याम, प्रव० 10 द्वार / ब्रह्मणो भार्यायाम, द्वितीयबलदेववासुदेवमातरि, ति० / अनन्तजीववनस्पतिभेदे, प्रज्ञा०१ पद। लेश्याभेदे, स०। पउमाभ पुं० (पद्माभ) पद्मप्रभाऽऽख्ये तीर्थकरे, प्रव० 30 द्वार। पउमावई स्त्री० (पद्मावती) भीमस्य राक्षसेन्द्रस्य द्वितीयायामग्रमहिष्याम. भ० 10 श० 5 उ० / स्था० / (अस्याः पूर्वोत्तरजन्मकथा 'अग्गमहिसी' शब्दे प्रथमभागे 171 पृष्ठे उक्ता) शक्राग्रमहिष्यांच। ज्ञा० 2 श्रु०७ वर्ग 1 अ०। (अस्या अपि पूर्वोत्तरजन्मकथा 'अग्गमहिसी' शब्दे प्रथमभागे 173 पृष्ट उक्ता) चेटकमहाराजदुहितरि चम्पेश्वरमहाराजदधिवाहनभार्यायाम, आव० अ०। उत्त० / आ००। आ०चू० यस्या हस्त्या-रोहणदोहदोऽभूत्, ततो हस्त्याहतया वने करकण्डू नाम कुमारः सुषुवे / उत्त० 10 अ० / आ० चू० / बृ०। (करकंडू' शब्दे तृतीयभागे 357 पृष्ट कथा) हिरण्यनामनगरराजदुहितरि कृष्णवासुदेवपट्टराज्ञयाम्, प्रश्श् / पद्मावतीकृते संग्रामोऽभूत् / तत्र अरिष्टनगरे राममानुलस्य हिरण्यनाभाभिधाननगराधिपस्य दुहिता पद्मावती बभूव / तस्याश्व स्वयम्बरमुपश्रुत्य रामकेशवावन्ये च राजकुमारास्तत्राऽऽजग्मुः। ततश्च"पूएइ भाइणियो, विहीए सो तत्थ रामगुत्ती। रेवगनामो जेट्टी, भाया य हिरण्णनाभस्स॥११॥ पिउणा सह पव्वइओ, सो तित्थे नमिजिणस्स गयमोहो। तस्स घरे वयनामो, रामा सीमा य बंधुमई|२|| दुहियाओ पढभं चिय,दिन्नाओ आसि तेण रामस्स। तत्थ य सयंबरम्मी, सव्वेहिं नरबरिंदाणं / / 3 / / पुरउ चिय तं गेण्हइ, आह च कुरालाण कण्णग कण्हो। जायं च पत्थिवेहि. मज्झं सह जायवाण उल / / 4 / / सव्वत्तो विद्दविए, मुहुत्तभित्तेण सव्वनरनाहे। रामो कन्नचउक्वं, हरी विपउमावईकण्णं // 5 // गहिउ ताहिँ समेया, समागया निययपुरखरे सव्वे।" इति। प्रश्न०४ आश्र०द्वार। जति णं भंते ! पंचमस्स वग्गस्स दस अज्झयणा / पढमस्स णं मंत्ते! अज्झयणस्स के अटे पण्णत्ते ? / एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वारवती नगरी जहा पढमे० जाव कन्हे वासुदेवे आहेवचं०जाव विहरति / तस्स णं कन्हस्स वासुदेवस्स पउमावती नामं देवी होत्था, वण्णओ / तेणं कालेणं तेणं समरण अरहा अरिट्ठनेमी समोसढे जाव विहरति / कन्हे विनिग्गते, जाव पजुवासति। तते णं से पउमावती देवी इमीसे कहाए लद्धटे समाणे हहतुट्ठा जहा देवती देवी०जाव पञ्जुवासति। अन्त०५ वर्ग 1 अ० तते णं से कन्हे वासुदेवे अरहओ अरिट्ठनेमिस्स अंतिए एयमटुं सोचा निसम्म ओहय०जाव झियाति कण्हादी। अरहा अरिठनेमी कण्हं वासुदेवं एवं बयासीमा णं तुमं देवाणुप्पिया! ओहयजाव झियाहि / एवं खलु तुमं देवाणुप्पिया ! तचाओ पुढवीओ जलियातो णरगाओ अणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे आगमेसाए ओसप्पिणीते पुंडेसु जणवएसु सयदुवारे णगरे वारसमो अममोनाम अरहा भविस्सति / तत्थ णं तुमे बहूई वासाइं केवलिपरियागं पाउणित्ता सिज्झिहिति / वुज्झिहिति० जाव अंतं काहिति। तते णं से कण्हे वासुदेवे अरहओ अरिट्ठनेमिस्स अंतिआए एयमटुं सोचा णिसम्म हहतुट्ठा अप्फोडिति 2 / दुग्गतिं तिवतिं छिंदति, छिंदइत्ता, सीहनायं करेति, करेतित्ता अरहं अरिट्टनेमि वंदति, नमसति, नमंसित्ता तमेव अभिसेकं हत्थिरयणं दुरूहति, दुरूहइत्ता जेणेव वारवतीणयरी जेणेव रायगिहे तेणव उवागते, उवागतेत्ता अभिसेयहत्थिरयणाओ पचोरुहति, जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, उवगच्छइत्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयति, निसीयइत्ता को९विए पुरिसे सद्दावेति, सद्दावेइत्ता एवं बयासी-गच्छह णं तुज्झे देवाणु प्पिया! वारवतीए णयरीए सिंघाड ग०जाव उग्धोसेमाणे एवं बयासी-एवं खलु देवाणु प्पिया! वारवतीए णयरीए नवजोयणा० जाव देवलोगभूयाओ सुरदीवएणं मूलाए वीणासे भविस्सति, तं जो णं देवाणुप्पिया ! इच्छति वारवतीए राया वा जुवराया वा तलवरे वा मडं विया कोडं विया इन्भे वा सेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहा अरिट्ठनेमिस्स अंतिए मुंडे जाव पव्वइते, तं णं कण्हे वासुदेवे विसजेति। पच्छा तुरस्स विय अहापवित्तं वित्तं अणुजाणइ, महया इड्डीसक्कार-समुदएण य से निक्खमणं करेति, करेतित्ता दो पि तच्चं पि घोसणं घोसेह,