SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ पत्त 420 - अभिधानराजेन्द्रः - भाग 5 पत्त वर्णमत्पात्रमवर्ण करोतिजे भिक्खू वण्णमंतं पडिग्गहं विवण्णं करेइ, करतं वा साइजइ ||10|| जे भिक्खू विवण्णं पडिग्गहं वण्णमंतं करेइ, करतं वा साइजइ / / 11 / / जे भिक्खू णवए मे पडिग्गहे लम्भे ति कटु तेल्लेण वा घएण वा णवणीएण वा वसाएज्ज वा, मंखेज्ज वा, भिलिंगेज्ज वा, मंखंतं वा भिलिंगतं वा साइज्जइ // 12 // जे भिक्खू णवए मे पडिग्गहं लब्भे त्ति कट्ठ लोद्धेण वा कक्केण वा ण्हाणेण वा चुण्णेण वा वण्णेण वा उल्लोलेज्ज वा, उच्छोलेज्ज वा, उल्लोलंतं वा उच्छोलंतं वा साइज्जइ।।१३।। इमो सुत्तत्थोपंचण्हं वण्णाणं, अन्नयरं जं तु पात दुव्वण्णं / दुव्वण्णं च सुवण्णं, जो कुज्जा आणमादीणि ||158 / / सुभवण्णं दुव्वणं करेति, दुव्वण्णं पातं सुवण्णं करेति, जो एवं करेति तस्स आणादिया दोसा भवंति। गाहावण्णविवचासं पुण, आलेवे पायधोणाऽऽदीणि। दुग्गंधं च सुगंधं, जो कुज्जा आणमादीणि / / 156 / / पढमपादेण वण्णविवच्चाससुत्तं गहियं, वितियपादेण णो णवं पाद लद्धमिति धोवणादी करेज, एयं सुत्तं गहियं, ततियपाएण णो सुबिभगंध पादं लद्धमिति सीतोदगादीहिं धोवइ, एयं सुत्तगहियं / एसा भद्रबाहुसामिकाया गाहा / एतीए तण्णि वि सुत्ता फासियव्वा। कहं पुण वण्णविवचासो ? भण्णति-उण्हो तु उण्णोदगेण पुणो पुणो धोव्वमाणं छगणादीहि य आलिप्पमाणं विवण्णं भवति, तेल्लादिणा मंखिजंत खदिरबीयककक्कादीहि य पुणो पुणो धोव्वमाणं मंखेऊण धूमट्ठाणे कज्जति / एवमादिरहिं विवण्णस्सवण्णो भवति। कीस पुण वण्णड्ड विवण्णं करेति? भण्णइमा णं परो हरिस्सति, तेनाहडगं च सामि मा जाणे। वण्णं कुणति विवण्णं, हरणे नवरि संभवो णत्थि / / 16 / / वण्णुज्जलं मा मे परो हरीहि ति तेण विवण्णं करेति / अहवा तं पातं तेणाहडं, मा मे एवं पुव्यसामी जाणिस्सति, तेण वा विवण्णं करेति। विवण्णं पितेणाहडं ति काउंसो पुव्वसामी जाणिस्सइ, तेण वन्नर्ल्ड करेति। अहवा-वण्णड्ढेकरेति रागेण चउगुरुं, विवण्णकरणे हरणसंभवो णत्थि! णिरत्थे परिकम्मणे इमे दोसाघंसणे आतुवघातो, तदुब्भवाऽऽगंतु संजमे पाणा। धुवणे संपातिमवहो, उप्पीलग चेव भूमिगते / / 161 / / धोवणे कलादिणा य आघसणे आतोवघातो हत्थकंडगं भवति, परिस्समो वा / किं च-तदुभवा वा पाणा, आगंतुगा वा पाणा विराहिज्जति, एस संजमविराहणा। सपातिमा य विवज्जति, अतिउच्छोल- 1 णधोवणेण जे भूमिगता पाणा तेइ उप्पीलाविज्जति। जम्हा एवमादिया दोसातम्हा तु अपरिकम्म, पातमहालद्ध परिहरे भिक्खू। परिभोगमपाओग्गं, सप्परिकम्मे य वितियपदं / / 162 / / उस्सग्गेण अपरिकम्मंपायंघेत्तव्वं, जहालद्धस्सयपादस्स परिहारोऽतिपरिभोगो भिक्खुणा कायव्वा, इमं वितियपद-(परीभोगमपाओग्गं ति) विसेण वा गरेण वा मज्जेण भावियतस्स धोवणादी करेज्ज, छगणमट्टियादीहिं वा णिरवारेज / अहवा-अप्पबहुपरिकम्मं लद्धं, तस्स णियमा धोवणएघंसणादि कायव्वा गाहावण्णवमवि य पायं, मा हरिही तस्सऽवण्णकरणे य। जे तुस्सग्गे दोसा, कारणे ते चेव जयणाए।।१६३।। वण्णविवचासकरणे जे उस्सग्गे दोसा भणिता, कारणगहियं वण्णड्डमा हारिह त्ति विवण्णं करें तो जयणाए सुद्धो। अथवाकारिणें हंसित मा सिंगणा तु मुच्छा च उज्जते जत्थ। तत्थ विवण्णयकरणं, अज्झोवाए य बालस्स!॥१६४|| तंवण्णड्डपायं सलक्खणंणाणगच्छवुड्डिणिमित्तं हंसितं तिहडमित्यर्थः / मा तस्स पुव्वसामी सिंगणं करिस्सति त्ति, अतो तस्स वण्णविवज्जयं करोति / अहवा-तं वण्णड दट्ठ पुणो पुणो मुच्छा उप्पज्जति,तत्थ वा विवण्णं कज्जति, अणप्पज्झो सीहो वा अजाणतो करेज्जा, बालस्स वा अधिकं अज्झोववातो, वण्णड्ड कीरति त्ति एवं कीरेज। नवप्रतिग्रहमुच्छोलयेत्जे भिक्खूणवए मे पडिग्गहे लद्धत्ति कटु सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा, पधोएज वा, उच्छोलंतं वा पधोवंतं वा साइज्जइ / / 14 / / जे भिक्खू णवए मे पडिग्गहे लद्ध त्ति कटु बहुदिवसीएणं तेल्लेण वा घएण वा णवणीएण वा वसाए वा मंखेज्ज वा, भिलिंगेज्ज वा, मखंतं वा भिलिंगंतं वा साइज्जइ ||15|| जे भिक्खू णवए मे पडिग्गहे लद्धे त्ति कट्ट बहुदिवसिएण लोद्धेण वा कक्केण वा पहाणेण वा पोउमचुण्णेण वा वण्णेण वा उल्लोलेज्ज वा, उव्वदृज्ज वा, उल्लोलंतंवा उव्वट्टतं वा साइज्जइ ||16|| जे भिक्खू णवए मे पडिग्गहे लद्धे त्ति कटु बहुदिवसिएण सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा, पधोवेज वा उच्छोलतं वा पधोवंतं वा साइज्जइ॥१७॥ जे मिक्खू सुब्भिगंधे पडिग्गहे लद्धे त्ति कटु दुखिभगवं करेइ करतं वा साइज्जइ // 18 // जे भिक्खू दुब्मिगंधे पडिग्गहे लद्धे त्ति कटु सुन्भिगंधे करेइ, करंतं वा साइज्जइ / / / जे भिक्खू सुभिगंध पडिम्गहे लद्धे त्ति कटु तेल्लेण वा घएण वा णवणीएण वा वसाए वा मंखेज्जवा, भिलिंगेज्जवा, मखतं वा भिलिंगंतवासाइज्जइ।।२०।।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy