________________ पण्णापरिसह 390- अमिधानराजेन्द्रः - भाग 5 पण्हसमत्थ पञ्चविध ज्ञान-मावृत रविरिव मेघैस्तथा / / 1 / / " अथवा (से णूण ति) प्रारब्धम्, चमत्कृता लोकाः सागरचन्द्रव्याख्यानं प्रशंसन्ति। कालिका'से' शब्दः प्रतिवचनवाचिनोऽथशब्दस्याऽर्थे / स हि के नचित्किं चार्याणां सागरचन्द्रेण पृष्टम्-मद्व्याख्यानं कीदृशम् ? तैरुक्तम्-भव्यम् / चित्पर्यनुयुक्तस्तथाविधविमर्शाभावेन स्वयमजानन् कुत एतन्ममाऽ- तेन च आचार्यैः समं तर्कवादः प्रारब्धः। परं तुल्यतया वक्तुंन शक्नोति। ज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्याऽऽत्मानमात्मनेव प्रतिवक्ति। (से भृशं चमत्कृतः / अथ शिष्यास्ततः शय्यातरेण तिरस्कृताःत्रपां प्राप्ताः इति ) अथ नूनं निश्चितमेतत् / शेषं प्राग्वत् / आह-यदि पूर्व कृतानि स्वगुरुं गवेषयन्तश्चलिताः 'कालिकाचार्याः समायान्ति' इति प्रसिद्धिं कर्माणि किं न तदैव वेदितानि ? उच्यते, अथेति वक्तव्यान्तरोप- कुर्वाणाः सुवर्णभूमौ प्राप्ताः / सागरचन्द्रः 'कालिकाचार्याः समायान्ति' न्यासे,पश्चादबाधोत्तरकालमुदीर्यन्ते विपच्यन्ते कर्माण्यज्ञानफलानि इति वृद्धस्य पुरः प्रोक्तवान्।वृद्धः प्राहमयाऽपि श्रुतमस्ति। सागरचन्द्रकृतान्यलर्क (अलर्क उन्मत्त श्वा।) मूषिकविषविकारवत्, तथाविधद्रव्य- स्तेषां सन्मुखमायातः / तस्य तैः पृष्टम्-किमत्र कालिकाचार्याः साचिव्यादेव तेषां विपाकदानात्। ततस्तद्विघातायैव यत्नो विधेयः, न समायातास्सन्ति न वा? तेनोक्तम्-एकोऽत्र वृद्धस्समायातोऽस्ति, तु विषादः। एवममुना प्रकारेणाऽऽश्वासय स्वस्थीकुरु कम् ? आत्मानम्, नापरः कोऽपीति। तेऽप्युपाश्रयान्तः समायता उपलक्षिताः कालिकामा वैक्लव्यं कृथा इत्यर्थः / उक्तमेव हेतुं निगमयन्नाह-ज्ञात्वा चार्याः, प्रणतास्तैः, सागरचन्द्रेण पश्चादुपलक्ष्य तेषां मिथ्यादुष्कृतं दत्तम्कर्मविपाकं कर्मणां कुत्सितविपाकम्। इत्थं प्रज्ञाऽपकर्षमाश्रित्य सूत्रद्वयं हा ! मया श्रुतलवगर्वाऽऽध्मातेन श्रुतनिधयो यूयमाशातिता इति च व्याख्यातम्। एतदेव तदुत्कर्षपक्ष एवं व्याख्यायते प्रज्ञोत्कर्षवतैवं कथितम् / कालिकाचार्यरुक्तम्-वत्स ! श्रुतगर्वो न कार्यः, यथा परिभावनीयम्- 'से' इत्युपन्यासे, नूनं मया पूर्व कर्माण्यनुष्ठानानि सागरचन्द्रेण श्रुतमदः कृतस्तथाऽपरैर्न श्रुतमदः कार्यः / उत्त०२ अ०। ज्ञानप्रशंसादीनि, ज्ञानमिह विमर्शपूर्वको बोधः, तत्फलानि कृतानि, पण्णापरिसहविजय पुं० (प्रज्ञापरिवहविजय) अङ्गोपाङ्गपूर्वप्रकीर्णकयेनाऽहं ना, अपिशब्दस्य लुप्तनिर्दिष्टत्वान्नाऽपि पुरुषोऽप्यभिजानामि, विशारदस्य तर्काऽध्यात्मनिपुणस्य मम पुरस्तादन्ये सर्वेऽपि भास्करस्य पृष्टः पर्यनुयुक्तः, केनाऽप्यविवक्षितविशेषेण सर्वेणापीत्यर्थः / कस्मिश्चिद् पुरः खद्योता इव निष्प्रभा इति ज्ञानानन्दस्य निरसने, आव०१ अ०। यत्रतत्राऽपि वस्तुनि। अथ इत्युत्कर्षानन्तरम् (अपत्थ त्ति) अपथ्यानि / पण्णामय पुं० (प्रज्ञामद) तीक्ष्णबुद्ध्या जन्ये मदे, "पण्णामयं चेव तवोमयं आयतिकटुकानि काण्यज्ञानफलानि ('उदिज्जति' त्ति) सूत्रत्वात् ___च, णिन्नामए गोयमयं च भिक्खू'' सूत्र० 1 श्रु०१३ अ०। तिथ्यत्ययेन उदेष्यन्ति 'वर्तमानसामीप्ये वर्तमानवता''।।३।३।१३१।। पण्णायरगुत्त पुं० (प्रज्ञाकरगुप्त) स्वनामख्याते दार्शनिके, विदुषि, ने०। (पाणि.) इत्यनेन वर्तमानसामीप्ये वा लटि उदीयन्ते सन्निहितकाल पण्णावंत त्रि० (प्रज्ञावत) क्रियासहितज्ञानयुक्ते, उत्त०७ अ० / एवोदेष्यन्तीत्यर्थः / अयं चाऽऽशयः-उत्सेको हि ज्ञानावरणकारणम्, पण्णास स्त्री० (पञ्चाशत्) पञ्चाऽऽवृत्तायां दशसंख्यायाम, राधा अवश्यवेद्यं च तत्, तदुदये च कुतो ज्ञानम् ? अनियते वाऽस्मिन् क | पण्णासग त्रि० (पञ्चाशत्क) पञ्चाशद्वर्षजाते,''पण्णसगस्स चक्खु उत्सेकः ? इत्येवमालोचयन्नाश्वासय-प्रज्ञावलेपावलुप्तचेतनमात्मानं हायइत०। स्वस्थीकुरु, ज्ञात्वा कर्मविपाकम् / इह च तन्त्रन्यायेन युगपदर्थद्वय- पण्णासास्त्री० (पञ्चाशत्) "पञ्चाशत्पञ्चदश-दत्ते" / / 8 / 2143 / / संभवः / तन्त्रं च दैर्घ्यप्रसारितास्तन्तवः, ततो यथा तदेकम् अनेकस्य इति संयुक्तस्य णे पण्णासा। ‘पण्णास' इत्यर्थे, प्रा०२पाद। तिरश्चीनस्य तन्तोः संग्राहि, तथा यदेकेन अनेकार्थस्याऽभिधानं स | पण्णी स्त्री० (पत्नी) यज्ञसबन्धिन्यां भार्यायाम, सामान्यभार्यायाम्, तन्त्रन्याय इति सूत्रद्वयार्थः / / 40-41 / / उत्त० पाइटी० 2 अ०। उत्त०२२ अ०। अस्मिश्च प्रस्तुतसूत्रसूचितमुदाहरणमाह पण्ह पुं० (प्रश्न)प्रछ-नड्। "सूक्ष्मश्न-ष्ण-स्न-ह्न-ह-क्ष्णांण्हः" उज्जेणी कालखमणा, सागरखमणा सुवण्णभूमीए। |8/275|| इति श्रस्य ण्हः / प्रा०२ पाद। पृच्छायाम, आगमोक्तरीइंदो आउयसेसं, पुच्छइ सादिव्वकरणं च // 120 // त्योपस्थितस्य साधुक्रियाकथने, ध०३ अधि० / अड्गुष्ठबाहु('उज्जेणी') उज्जयनी, कालक्षपणाः, सागरक्षपणाः, सुवर्णभूमौ इन्द्र | प्रश्नादिकासु मन्त्रविद्यासु, स० 10 अङ्ग। आयुष्कशेष पृच्छति सादिव्यकरणं चेति गाथाक्षरार्थ / / 120 // पण्हअधु० (प्रस्नव) स्तनस्तन्ये 'आगयपण्हया''पुत्रस्नेहन स्तनागतभावार्थस्तु वृद्धसम्प्रदायाद् ज्ञातव्यः / उत्त० पाइटी० 2 अ०। स च स्तन्या। अन्त०१ श्रु०३ वर्ग 8 अ०। ('अज्जरक्खिय' शब्द प्रथमभागे 215 पृष्ठे आर्यरक्षितकथावदत्र ] पण्हवाहणय न० (प्रश्नवाहनक) स्थविरसुस्थित-सुप्रतिबुद्धाभ्यां भावनीयः) अत्र प्रज्ञाऽपकों परि कालिकाचार्यसागरचन्द्रयोः कथाउ- निर्गतस्य कोटिकगणस्य चतुर्थे कुले, कल्प० 2 अधि० 8 क्षण। 'सिरिज्जयनीतःकालिकाचार्याः प्रभादिनः स्वशिष्यान मुक्त्वा सुवर्णकुले पण्हवाहणकुलसम्भूओ हरिसउरीयगच्छालंकार-भूओ अभयदेवसूरी" स्वशिष्यसागरचन्द्रस्य समीपे प्राप्ताः / सागरचन्द्रस्तु तानेकाकिनः ती०३८ कल्प। समायातान् नोपलक्षयति। कालिकाचार्या अपि न किञ्चत्स्वस्वरूपो- | पण्हसमत्थ त्रि० (प्रश्नसमर्थ) प्रश्नविषये प्रत्युत्तरदानसमर्थे , सूत्र०१ पलक्षणं दर्शयन्ति / अन्यदा सागरचन्द्रेण पर्षदि सिद्धान्तव्याख्यानं | श्रु०२ अ०२ उ०।