SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पणट्ठपव्व 376 - अभिधानराजेन्द्रः - भाग 5 पणमिय पन्नरसभागलद्धा, पव्वगा अंसगा य तिही।। भवति-पञ्चवर्णरूपा संख्या छेदं सहते तावती छिन्द्यात्, छित्त्वा च छित्त्वा अपनीय, छेदमीप्सितकलारूपं यत् शेष लभ्यते तत्र त्रयो- शेषाणि यानि वर्षाणि तिष्ठन्तितानि पर्वाणि कुरु , कृत्वा च पर्वराशिमानः दशभिः शतैस्त्रिनवत्यधिकैर्भजेत्, भक्ते च सति यत् शेषमवतिष्ठते पर्वपुरुषः संप्रदायात् चतुरशीतिसंख्यो वर्तमानः समस्तोऽपि एकत्र तत्प्रतिराश्यते, प्रतिराश्य चतस्मिन्ने कषष्ट्या प्रविभक्ते च सति यल्लभ्यते मील्यते, ततो वर्तमानं पर्वराशिम्, तिथिराशिरष्टरूपः, इत्थंभूत च ते प्रक्षिप्ताः प्रक्षेपणीया राशयो ज्ञातव्याः, तेषु च प्रतिक्षिप्तेषु प्रतिराशी, वर्तमानं पर्वराशि तिथिराशिं च शोधयित्वा ये अवधिराशिं च प्रक्षियेत् तस्य पशदशभिगि हृते यल्लभ्यते तानि पर्वाणि द्रष्टव्यानि, अंशास्तु प्रक्षिप्य वाधिककपर्वराशेयुगपर्वराशिं योधयित्वा शेषं पूर्वोपदेशेन कुर्यात् तिथयः एवं करणगाथाक्षरार्थः / संप्रति भावना क्रियते-तत्र यत्पृष्टम् एष करणगाथाक्षरार्थः / भावना त्वियम्-कस्यापि जातस्य नव वर्षाणि, उदयति सूर्य अभिजित एका कला चन्द्रमसा भुक्ता स्यात् तत्तस्मिन् त्रयो मासाः, एकः पक्षः, पञ्च दिवसाः एष जातस्य कालः / अत्र किं दिवसे किं पर्ववर्तते, का वा तिथिः? इति। तत्रसाएका कला त्रयोदशभिः चन्द्रनक्षत्रम्, सूर्यनक्षत्रं वा? अत्र स्थापना प्रथमतः सर्वोपरि नव वर्षा शतैस्त्रिनवतिअधिकैर्गुण्यते, जातानित्रयोदशशतानि त्रिनवत्यधिकानि | ध्रियन्ते, तेषामधस्तात् ये मासाः, तेषां वाऽधस्तात् पञ्चमी / अत्र 1363 / तेषामष्टादशभिः शतैस्त्रिनवत्यधिकैर्भागो न लभ्यते इति शेषः वर्षराशेःपञ्चसंज्ञितेन युगेन भागो व्हियते, स्थितानि शेषाणि चत्वारि, करणविधिविधीयते। तत्र त्रयोदशशतानि त्रिनवत्यधिकानि प्रतिराश्यते, तानि पर्वाणि कर्तव्यानि, तत्र वर्षे चतुर्विशतिः पर्वाणि, ततश्चत्वारः प्रतिराश्य च मूलराशेस्त्रिषष्ट्या भागो हियते, लब्धा द्वाविंशतिः 22 सा चतुर्विशत्या गुण्येत जाता पण्णवतिः, त्रिषु मासेसुषट् पर्वाणि, तान्यपि प्रतिराशौ प्रतिक्षिप्यते, जातः प्रतिराशिश्चतुर्दश शतानि पञ्चदशोत्तराणि | तत्र प्रक्षिप्यन्ते, चतुषु वर्षेष्वेकोऽधिको मासः संवृत्तस्तत्र च द्वे पर्वणी, ते 1415 / तेषां यद्दशभिर्भागो हियते,लब्धा, चतुर्नर्वतिः 64 शेषास्ति- अपि प्रक्षिप्ते यदि चैकं पर्व, तदपि तत्र प्रक्षिप्तम, जातं सर्वसंख्यया छन्ति पञ्च, आगतंच पुनर्नवतितमेपर्वणि पञ्चम्यामुदयति सूर्य अभिजितः पञ्चोत्तरं पर्वशतम् / अतो वर्तमानानि चतुरशीतिपर्वाणि शोध्यन्ते, कला चन्द्रमसा प्रतिपन्ना भवति तदा किं पर्व वर्तते का वा तिथिरिति। स्थितानि शेषाणि एकविंशतिः पर्वाणि, पञ्चतोऽअष्टौ न शुध्यन्ति तत् तत्राभिजितः कला एकविंशतिः, श्रवणनक्षत्रस्य सप्तषष्टिः, धनिष्ठाया एकविंशतेरेक रूपमादाय पञ्चदश भागाः क्रियन्ते, ते च पञ्चदशपञ्चसु एकाकलेति / सर्वसंकलनेन जाता एकोननवतिः 53 इत ईप्सिता मध्ये प्रक्षिप्ता जाता विशतिस्ततोऽष्टौ शुद्धाः स्थिता द्वादश, आगतं धनिष्ठासत्का एका शोध्यते, स्थिता पश्चादष्टाशीतिः 88 एवं राशि युगाऽऽदौ विंशतः पर्वसु गतेषुद्वादश्यां चन्द्रगतं सूर्यगतं या यत् नक्षत्रं सत् त्रयोदशभिः शतैस्त्रिनवत्यधिकैर्गुणयेत जातमेकं लक्षं त्रयोविंशति- तस्य नक्षत्रमवसेयम् / यथा-योगमन्यस्याऽपि जन्मनक्षत्रमानेतव्यम्, सहस्राणि नव शतानि सप्तत्यधिकानि 123677 तेषामष्टादशभिः एवमनागतमपि जन्मनक्षत्रमानयितव्यमिति / / इतिश्रीमलयगिरिविरशतैर्भागो हियते, लब्धं त्यज्यते,स्थितानि शेषाणि त्रयोदश शतानि चितायां ज्योतिष्करण्डकटीकायां नष्टपर्वप्रतिपादकं विंशतितमं प्राभृतं सप्तषष्ट्यधिकानि 1367 तानि प्रतिराश्यन्ते 1367 तत आदिमस्य समाप्तम्। ज्यो०२० पाहु०। रोशेरकषष्ट्या भागहरणं लब्ध्वा द्वाविंशतिः सा प्रतिराशौ च प्रक्षिप्यते पणट्ठवाबाह त्रि० (प्रनषव्यावाध) प्रकषण नष्टाः क्षीणा व्याबाधा येषां ते जातानि त्रयोदश शतानि नवाऽशीत्यधिकानि 1386 तेषां पञ्चदशभि- तथा-सर्वव्याबाधवर्जितेषु, पं० सू०१ सूत्र० / भर्भागोन्हियते, लब्धा द्विनवतिः, शेषास्तिष्ठन्ति। तत आगतं द्विनवतितमे / पणट्ठसंधि त्रि० (प्रनष्टसन्धि) सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धौ, पर्वणि नवम्यामुदयति सूर्ये धनिष्ठाया एका कला चन्द्रमसा प्रतिपन्नेति, प्रव०४ द्वार। प्रज्ञा०। एवं सर्वत्रापि भावना भावनीया। पणतीस स्त्री० (पञ्चत्रिंशत्) पञ्चाधिकत्रिंशत्संख्यायाम, स०६८ सम०। सम्प्रति प्रनष्टजन्मनक्षत्रपरिज्ञानार्थकरणमाह पणद्ध त्रि० (प्रणद्ध) परिगते, औ०। समइच्छि एसु वासेसु, कोइ पुच्छेज्ज जम्मनक्खत्तं / पणपन्निय पुं० (पञ्चप्रज्ञप्तिक) व्यन्तरभेदे, प्रव० 164 द्वार। जायस्स वरिससंख पव्वाणि, तिहिं व ठाविज्जा छित्तूण / / पणबंध पु० (पणबन्ध) प्रतिज्ञाबन्धे,आ०क० 1 अ० / वरिससंखं पंचसु, सेसाणि कुणसुपव्वाणि। [पणबन्धोदाहरणम् 'उप्पत्तिया' शब्दे द्वितीयभागे 827 पृष्ठे उदाहृतम्। ततो उ वट्टमाणं, सोहेजा एवं तिहिरासिं // ग्लहे, (होड) नियमविशेषबन्धने, यदि भवानिदं कुर्यात् तर्हि इदमहं अवसेसं साहिंतो,संपयकालमिव आणएव सव्वं / भवते दास्यामीति समयकरणं पणबन्धः / वाच०। जं जं इच्छसि किंचि, अणागयं वा वि खेवेणं / / पणमिऊण अव्य० (प्रणम्य) प्रकर्षण भावपूर्वकं मनोवाकायैर्नत्वेत्यर्थे, ('समइच्छिएसु') समतिक्रान्तेषु वर्षेषु कोऽपि स्वकीयं जन्मनक्षत्र ध०१ अधि०। आव०। पृच्छेत, यथा किं मम जन्मकाले नक्षत्रमासीत् ? इति / एवं पृष्ट सति | पणमिच्छ पञ्चमिथ्यात्व न० (पञ्चप्रकारे) मिथ्यात्वे, कर्म० 4 कर्म० / जातस्य सतस्तस्य या वर्षसंख्या अतिक्रान्ता तां पर्वाणि, तिथीश्च | पणमिय त्रि० (प्रणमित) नन्तुमारब्धे, प्रशब्दस्यादिकार्थत्वात् / स्थापयेत्, स्थापयित्वा च वर्षसंख्यां पञ्चविषयां छिन्द्यात्, किमुक्तं | ओघ०। ज्ञा० / जं०
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy