________________ पडाली 261 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण ।ख मिश्र स्थितानां सदा शालायां साधन उपरि माले वक्रयि-कस्य / औपचारिकविनयभेदे, व्य०१ उ०। माण्ड तदा पडाली गलति भाण्डस्योपरीति न काचित्सा धूनां क्षतिः। पडिकुट्ट त्रि० (प्रतिकुष्ट) निवारिते, पञ्चा० 4 विव० / नि०चू०। स्था०। अट-वक्रशिकस्य भाण्डमधस्तात् शालायामुपरिमाले तिष्ठन्ति साधवः निराकृते, दर्श० 4 तत्त्व / पिं०। पडाली च गलति तदा वक्रयिकश्चिन्तयति उपरि माले पडाली गलति, | पडिकुट्टकुल न० (प्रतिकुष्टकुल) हिण्डनाय निषिद्धकुले, प्रतिकुष्टकुलं तंत्रसामूनां कर्ट, ममतु भाण्डमधस्तात् शालायां ततो विनश्यतीति एवं द्विविधम्-इत्वरं, यावत्कथिकं च / इत्वरं सूतकयुक्तम् / यावत्कथिचिन्तयेच्या पडालीं न छादयति, तत्र यद्यन्योऽपि कश्चित् न छादयति कमभोज्यम्। दश०५ अ०१ उ०। तदा व्यवहारः कर्तव्यः, व्यवहारेण छादयितव्य इति। व्य०७ उ०। बृ०। पडि कु हिलगदिअस पु० (प्रतिकुष्ट दिवस) इल्लप्रत्ययः प्राकृते पको, देना०६वर्ग गाथा। स्वार्थे प्रतिकुष्टा एव प्रतिकुष्टेल्लकाः, ते च ते प्रतिकुष्टलकदिवसाः। पडि अर (प्रति) "प्रत्यादौ डः" ||8 / 1 / 206 / / इति तस्य डः। प्रतिषिद्धदिवसेषु, “पडिकुठ्ठिलगदिवसे, वजेजा अट्ठमि च नवमिं च / टीम, प्रतिकूल्ये भवः / आभिमुख्ये,चं०प्र० 20 पाहु० / प्रतिषेधे छट्टि च चउत्थि वा-रसिं च दोहि पि पक्खाणं // 1 // " व्य०१ उ०। विशा अचा० / वीप्सायाम, आ०म०१ अ०। प्रतिपाद्यार्थे , आ०चू० सेवाऽऽदित्वाद्वा द्वित्वम्। प्रा०२ पाद। पडिकूलग त्रि० (प्रतिकूलक) सेवाऽऽदित्वात् वा द्वित्वम्। प्रा-२ पाद। पडिज (दशी विद्याटिते. दे० ना०६ वर्ग 12 गाथा। प्रतिपन्थिनि, प्रश्न०१ आश्र० द्वार। प्रत्यनीके, स्था०३ ठा० 4 उ०। पडिआग धा० (अनुव्रज) अनुगमने, "अनुव्रजेः पडिअग्गः" विपरीतवृत्ता,स्था० 4 टा०३ उ०। अनभिमते, आचा०२ श्रु०१चू०२ / 6 / 4 / 107 // इति सूत्रण 'पडिअग्ग' आदेशः। 'पडिअग्गइ।' अनुव्र- उ०। द्वेषिणि, आचा०१ श्रु०२ अ०३ उ०। जति : प्रा०४ पाद। पडिकूलभासि(ण) त्रि० (प्रतिकूलभाषिन) प्रतिकूल प्रतिलोम भाषते घडिअज्झऊ (दशी) उपाध्याये, देखना०६ वर्ग 31 गाथा। वक्तीत्येवंशीलः प्रतिकूलभाषी / उत्त० 12 अ० सम्मुखवादिनि, पडिअमित्त पु० (प्रत्यमित्र) यः पूर्व मित्रं भूत्या पश्चादमित्रो यातः तस्मिन् "अज्झावयाणं पडिकूलभासी, पभाससे किं तु सगासि अम्ह।" उत्त० इन, 050 1 अ० / जी०। १२अ०। पडिअर देशी चुल्ली मूले, दे० ना०६ वर्ग 17 गाथा। पडिकूलया स्त्री० (प्रतिकूलता) विरोधितायाम, द्वा० 14 द्वा०॥ पडिअली (दशी) त्वरित, देखना०६ वर्ग 7 गाथा। पडिकूलवयण न० (प्रतिकूलवचन) प्रस्तुतस्य मधुरवचोभिर्गिमपडिआगय न० (प्रत्यागत) प्रत्यागमने, आ०चू०१ अ०। प्रतिपाद्यमानस्वरभिष्ठुरभाषणे, दर्श०४ तत्व। पडिआयणियय त्रि० (प्रत्यात्मनियत) आत्मानमात्मानं प्रतिनियत- | पडिकूलिय त्रि० (प्रतिकूलित) प्रतिभाषिते, नि०१श्रु०१ वर्ग 6 अ०। फलसंपादक द्वा० 11 द्वा०। पडिक्कंत त्रि० (प्रतिक्रान्त) निवृत्ते, आ०म० 1 अ० / आ० चू०। पडिआर पु० (प्रतीकार) चिकित्सायाम, आव० 4 अ०। सर्वातिचारप्रतिनिवृत्ते, पा०। पडिउत्तरण न० (प्रत्युत्तरण) नालिकयाऽसकृत्तरणे, नि०यू०१ उ०।। | पडिकंतव्व त्रि० (प्रतिक्रान्तव्य) निवर्तितव्ये, मिथ्यादुष्कृते दातव्ये, आ० पडिएलिअ (देशी कृतार्थे , दे० ना०६ वर्ग 32 गाथा। म०१अ०। पडिकत्ता त्रि० (प्रतिकत) चिकित्सके, स्था० 4 ठा० 4 उ०। पडिक्कमण न० (प्रतिक्रमण) प्रतीत्ययमुपसर्गः प्रतिपाद्यर्थे वर्तत। 'क्रम' पडिकप्पिय त्रि० (परिकृप्त) कृतसन्नाहाऽऽदिसामग्रीके, विपा०१श्रु०२ ‘पादविक्षेपेऽस्य ल्युडन्तस्य प्रतीपंप्रातिकूल्येन वा क्रमणं प्रतिक्रमणम्। अान०। एतदुक्तं भवति शुभयोगेभ्योऽशुभात् संक्रान्तस्य शुभेष्वेव प्रतीपंप्रतिकूलं पडिकम्म न० [परि (प्रति )कर्मन] गुणान्तरोत्पादने, स्था० 1 ठा० / वा क्रमण प्रतिक्रमणमिति। वस्त्रपात्राऽऽदेश्छेदनसीवनाऽऽदी, स्था० 5 ठा०२ उ०। सङ्कलनाऽऽदिके उक्तंचपाटी सिद्ध, स्था० 4 डा० 3 उ०। वसत्यादिसंरक्षणे, स्था०१० ठा० / "स्वस्थानाद्यत् परस्थानं, प्रमादस्य वशादतः / पडिकम्मविसुद्धि स्त्री० परि(प्रति)कर्मविशुद्धिपरिकर्मणा वसत्यादि- तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते।।१।। संरक्षणलक्षणेन क्रियमाणेन संयमस्य विशुद्धौ, स्था० 10 ठा०। क्षायोपशमिकादावा-दौदयिकस्य वशं गतः। पडिकम्मोवघाय पुं० परि (प्रति) कर्मोपघात ] वस्त्रपात्राऽऽदेश्छेदन- तत्राऽपि च स एवार्थः, प्रतिर नं गमात्रमृतः / / 2 / / " सेवनाऽऽदिनाऽकल्पनायाम, स्था०५ टा०२ उ०। प्रति इति क्रमणं वा प्रतिक्रमण, शुभयोगेषु प्रतिप्रतिवर्तनमित्यर्थः / पडिकय न० (प्रतिकृत) प्रत्युपकारे, स्था० 4 ठा० 4 उ०। उक्तं च- "प्रतिप्रतिवर्तन वा, शुभेषु योगेषु मोक्षफलदेषु / पडिकिति स्त्री० (प्रतिकृति) स्थापनायाम्, आचा०१ श्रु०२ अ०१ निःशल्यस्य यतेर्यत्तदा ज्ञेयं प्रतिक्रमणम् / / 1 / / " शुभयोगेभ्योऽउ० / कृते कार्ये यः क्रियते विनयः स प्रतिकृतिरूपत्वात् प्रतिकृतिः। शुभायोगान्तरं क्रान्तस्य शुभेष्वेव योगेषु गमने, आव० 4 अ०। ध०।