________________ पज्जुसवणाकप्प 252 - अभिधानराजेन्द्रः - भाग 5 पज्जुसवणाकण लब्भति। कालवरिसी णाम-रातो वासइ, ण दिवा। अहवा भिक्खावेलं, | सण्णभूमिगमणवेलं च मोत्तुं वासति। अथवा-वासासुवासति, णो उडुबद्धे, सकालवंरिसाए य। संजमखेत्ततातो भसिवादिकारणेहिं चुता णाणहितवस्सिअधियासे त्ति तिण्णि वि एगगाहाए वक्खाणेति। गाहापुवादीयं णासति, एवं च छातो ण पञ्चलो पत्तुं / खभगस्स य पारणए, चरती असहू व बालादी॥५८७|| छुभाभिभूयस्स परिवाडि अकुव्यतो पुव्वाधीत णासेति, अभिणवं वा सुत्तत्थं छातो ग्रहीतुमसमर्थो भवति, खभगपारणए वा वसति, बालादी असहू वा वा संते असमत्था उववासं काउं, ताहे इमेण उत्तरकरणेण गच्छति। गाहाबालेसु य तेसऽसती, कुउ पलास छत्तए य पच्छिमए। णाणद्विया तवस्सी, अणहियासि अह उत्तरविसेसो॥५८८|| वरिसते उववासो कायव्वो, असहू कारणे वा (बालेत्ति) उण्णियवासाकप्पेण पाउतो अडति, उण्णियस्स असति उट्टिएण अडति, उट्टियासति कुतवेणं, जाहे य एवं पलासपत्तहिं वागडेण वि णो छत्तय कीरइ, तं सिरं काउंहिंडति / तस्सऽसति विदलमा-दिछत्तएणं हिंडति / एसो संजमखेत्तसुत्तादियाण वासासु वासंत उत्तरकरणविसेसो भणितो। सव्यो य एस पज्जोसवणाविधी भणितो। वितियपदेण पोसवणाए ण पज्जोसवेति, अपज्जोसवणाए वा पज्जोसवेज्जा, इमेहि कारणेहिअसिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे। अद्धाणरोहए वा, दोसु वि सुत्तेसु अप्पबहू // 586 / / पज्जोसवणाकाले पत्ते असिवं होहिति त्ति णो तेण पज्जोसवित्ता ओमएसु वि एवं अतिक्ते वा पज्जोसवेज्जा, महलढाणातो वा चिरेण णिग्गया, तेणपज्जोसवणाए पज्जोसवेज्जा, वोहियभएण वा णिग्गता अतिक्कतो पज्जोसवेति / एवं दोसु वि पत्तेसु अप्पाबहु णाऊण पज्जोसविति, अपजोसवणाए वा पज्जोसवेंति। नि० चू० 10 उ०। पर्युषणाकल्पसामायारीजे भिक्खूम अण्णउत्थिएण वा गारथिएण वा पञ्जोसवेइ, पज्जोसंवंतं वा साइजइ // 52 / / गाहापञ्जोसवणाकप्पं, पञ्जोसवणा य जो तु कड्डेज्जा। गिहिअण्णतिथिओस-न्नसंजतीणं च आणादी।५९७|| पज्जोसवणा पुव्वं वण्णिता, गिहत्थाणं अण्णतित्थियाणं गिहत्थीण अण्णतित्थणीणं ओसण्णाण य सजतीण थ जो एते पज्जोसवेति / एषामग्रतः पर्युषणाकल्पंपठतीत्यर्थः। तस्स चउगुरू, आणादिया य दोसा। गाहागिहिअण्णतित्थिओसन्न दुगतेगुणेहिंऽणुववेया। सम्मीववाससंका-दिणो य दोसा समणिवग्गे // 568|| मिहत्था मिहत्थीओ एवं दुर्ग, अहवा अण्णतित्थिगा अण्णतिथिणी अहवा-ओसण्णा, ओसण्णीओ एते दुगा। संजमगुणेहि अणुववया तर तेसि पुरतो ण कड्डिजति। अहवा - एतेहिं सह समीववासे दोसा भवन इत्थीसु य संकमादिया दोसा भवंति, संजतीओ जइ सजभोटि उववेयाओ तथा वि समीववासादीओ, संकादेसोय। माहादिवसतो न चेव कप्पति, खेत्तं पडुच्च सुणेज्जिम तेसिं। असती पढइ तारसिं, दंडगमादित्थितो कवे / / 566|| पज्जोसवणकप्पो दिवसतो कड्डिज्जति, तत्थ वि साहू राए कडेतिः पासत्थो कडुति, तं साहू सुणेज्जा, ण दोसो,पासस्थाण वा कडुगन असतिडिडिगेण वा अज्झट्ठिओ, सड्डेहिं वा ताहे दिवसतो कडुतिः (27) पर्युषणाकल्पकपणे सामाचारीपज्जोसवणकप्पकडणे इमा सामायारी-अप्पणो उवस्सए पादोति आवस्सए कते कालं घेत्तु काले सुद्धे वा पडवेत्ता कड्डिज्जति। एवं बहन वि रातीसु / पज्जोसवणरातीए पुण कट्टिए सव्वे साधू समप्यावी काउस्सगं करेंति। पज्जोसवणकप्पस्स समप्पावणी करेमि काउस जं खंडियं जं विराहिय ज ण पूरियं सव्वो दंडओ कड्डिययो न वोसिरामि त्ति "लोगस्सुज्जोयकर'' चित्तेण उस्सारेना पुणो "रेड. स्सुज्जोयकरे'' कड्डित्ता सव्वे साहवो णिसीयंति, जेण कङ्कितो सोता कालरस पडिक्कमति, ताहे वरािकालठवणे टविज्जति / एमा दिद भणिता / कारणे गिहत्थअण्णतिस्थियपासत्थे य पज्जोसवेति कह भण्णति। गाहावितियं गिहिओसण्णा, कभिज्जतम्मि रत्ति एज्जाहि। असती असंजतीणं, जयणाए दिवसतो कप्पे // 600 / संजतितो कड्डिज्जति गिहत्था अण्णतित्थिया ओसण्णो वा आ. च्छेजा तो विण ठवेजा। एवं सेजियमादिइत्थीसु वि संजतीतो ति सम्म पडिस्सए चेव रातो कद्वृति। जइपुण संजतीण संभोतियाण कडुतिया होज्ज तो अहाणाणं कुलाणं आसण्णपडिदुवारे संलोए राहुणीण य अंग चिलिमिलिंदाउंदिवसतो कड्डिज्जति, पूर्ववत्। जे भिक्खू पढमसमोसरणुदेसपत्ताइ चीवराइं पडिगाहेइ. पडिग्गाहंतं वा साइज्जइ।।५३|| विलियसमोसरणं उदुबद्धं, तं पडुच वासावासोग्गहो पढमसमोरू भणंति। सेसा सुत्तपदा कंठा / तं वत्थपादादिगहणं सेवमाणे आदर्श प्राप्नोति चउमासेहिं णिफण्णचाउम्मासियं अणुग्घातियं गुरुग पाठति इमो सुत्तत्थोपढमं ति समोसरणे, वत्थं पायं व जे पडिग्गाहे। सो आणा अणवत्थं, मिच्छत्तविराहणं पावे।।६०१।। जो गेण्हइ सो आणाइक्कम करेति, अणवत्था य तेण कता भवति. मिच्छत्तं च जणेति, न यथा वादिनस्तथा कारिण इति आयविराहार पावति।