________________ भोगाभिस्संग 1606 - अभिधानराजेन्द्रः - भाग 5 भोत्ता श्रु०२ अ०४ उ० उत्तमभोगसूचकस्वस्तिकाऽऽदिलक्षणोपेते च / त्रिका जी०३ प्रति० 4 भोगामिस न०(भोगाऽऽमिष) भुज्यन्ते इति भोगाः मनोज्ञशब्दाऽऽदयः, अधि० ते च ते आमिष चात्यन्तगृद्धिहेतुतया भोगाऽऽमिषम् / शब्दाऽऽदियि- भोगोपभोगपरिमाण न०(भोगोपभोगपरिमाण) सकृद् भुज्यत इति षयाऽऽत्मके आमिषे, उत्त०। भोगः- अन्नमाल्यताम्बूलविलेपनोद्वर्तनस्नानपानाऽऽदि। मुहु-र्मुहुर्भुभोगामिसदोसविसन्ने हिअणिस्सेयसबुद्धिवोचत्थे। ज्यतइत्युपभोगः-वनितावस्त्रालङ्कारगृहशयनाऽऽसनवाहनाऽऽदि / वाले य मंदिए मूढे वज्झइ मच्छिया व खेलम्मि ||5|| भोगश्चोपभोगश्च भोगोपभोगों, तयो गोपभोगयोः परिमाणं संख्याविधानं भुज्यन्त इति भोगा मनोज्ञाः शब्दाऽऽदयः, तेच ते आमिषं चात्यन्त यत्तथा। द्वितीये गुणव्रते, ध०। गृद्धिहेतुतया भोगामिषं, तदेव दूषयत्यात्मानं दुःखलक्षणविकारकरणेन मोगोपभोगयोः संख्याऽभिधानं यत्स्वशक्तितः। भोगाऽऽमिषदोषस्तस्मिन् विशेषेण सन्नो नि मग्नो भोगाऽऽमिषदोषवि- भोगोपभोगमानाऽऽख्यं, तद् द्वितीयं गुणव्रतम् // 31 / / षण्णः, यद्वा-भोगाऽमिषस्य दोषा भोगाऽऽमिष-दोषास्ते च तदासक्तस्य सकृदभुज्यत इति भोगः-अन्नमाल्यताम्बूलविलेपनोद्वर्तनस्नानपानाविचित्रक्लेशा अपत्योत्पत्तौ च तत्पालनोपायपरतया व्याकुलत्वाऽऽद- ऽऽदि,पुनः पुनर्भुज्यत इति उपभोगः- वनितावस्वालङ्कारगृहशयनायस्तैर्विषण्णो विषादं गतो भोगाऽऽमिषदोषविषण्णः। आह च ऽऽसनवाहनाऽऽदि. (30) भोगश्चोपभोगश्व भोगोपभोगौ, तयोर्भोगोप"जया य कुकुडुबस्सा, कुतत्तीहिं विहम्मइ। भोगयोः यत् संख्याविधान परिमाणकरणं भवति, कुतः ? स्वशक्तितः हत्थीव बंधणे बद्धो, स पच्छा परितप्पति॥१॥ निजशक्त्यनुसारेण तद्भोगोपभोगमानाऽऽख्य भोगोपभोगपरिमाणनामकं पुत्तदारपरिक्किन्नो, मोहसंताणसंतओ। द्वितीय गुणव्रत ज्ञेयम्। आवश्यक त्येतद्रव्रतस्योपभोगपरिभोग व्रतमिति पंकोसन्नो जहा नागो, स पच्छा परितप्पइ // 2 // " नामोच्यते / तथा च सूत्रम्- "उवभोगपरिभोगवए दुविहे पण्णत्ते / तं जहा-भोअणतो कम्मओ अत्ति।" एतद्-वृत्तिर्यथा-उपभुज्यत इत्युप(हीअनिस्सेयसबुद्धिवोच्चत्थ त्ति) हित एकान्तपथ्यो निःश्रेयसो भोगः, उपशब्दः सकृदर्थे वर्तते, सकृद्धोग उपभोगः, अशनपानाऽऽदेः, मोक्षोऽनयोः कर्मधारये हितनिःश्रेयसः / यद्वा-हितो यथाभिल अथवा-अन्तर्भाग उपभोगः आहाराऽऽदेः, उपशब्दोऽत्रान्तर्वचनः / परिषितविषयावाप्त्याऽभ्युदयो निश्रेयसः स एव तयोर्द्वन्द्वः, ततश्च तत्र तयोर्वा भुज्यत इति परिभोगः / परिशब्दोऽसकृतद्गृत्तौ वर्तते, पुनः पुनर्भोगः बुद्धिस्तत प्राप्त्युपायविषया मतिस्तस्यां विपर्यस्तो विपर्ययवान सा वा परिभोगो वस्त्राऽऽदेः, बहिर्मोंगो वा परिभोगो वसनालङ्काराऽऽदेः, अत्र विपर्यस्ता यस्य सहितनिःश्रेयसबुद्धिविपर्यस्तः विपर्यस्तहितनिः परिशब्दो बहिर्वाचक इति / एताद्विषयं व्रतम् उपभोगपरिभोगवतम्। तथा श्रेयसबुद्धि, विपर्यस्तशब्दस्य तु परनिपातः प्राग्वत्। यद्वा विपर्यस्ता च प्रकृते निपातानामनेकार्थत्वात् उपभोगशब्दः परिभोगार्थस्तत्समभि हिते निःशेषा बुद्धिर्यस्य स तथा, बालश्चाज्ञः (मंदिए त्ति) सूत्रत्वान्मन्दो व्याहारेण च भोगशब्दस्योपभोगे निरूढलक्षणेति न कश्चिद्विरोध इति धर्मकार्यकरणं प्रत्यनुद्यतो मूढो मोहाऽऽकुलितमानसः स एवंविधः / ध्येयम्। इदं च द्विविध-भोजनतः, कर्मतश्च / उपभोगपरिभोगयोरासेवां किमित्याह-बध्यते श्लिष्यतेऽर्थात् ज्ञानाऽऽवरणाऽऽदिकर्मणा मक्षिकेव खेले श्लेष्मणि, रजसेति गम्यते, इदमुक्तं भवति यथाऽसौ तस्निग्ध विषययोर्वस्तुविशेषयोरुपार्जनोपायभूतकर्मणां चोपचारादुपभोगा ऽऽदिशब्दवाच्यानां व्रत मुपभोगपरिभोगव्रतमिति व्युत्पत्तेः / ध०२ तागन्धाऽऽदिभिराकृष्यमाणा तत्र मज्जति मग्नाच रेवादिना बध्यते, एवं अधिन जन्तुरपि भोगाऽऽमिषे मग्नः कर्मणेति सूत्रार्थः / उत्त० 8 अ०॥ (तदतिचारा 'उवभोगपरिभोग' शब्दे द्वितीयभागे 602 पृष्ठे गताः।) भोगासंसप्पओग पुं०(भोगाऽऽशंसाप्रयोग) भोगा गन्धरसस्पर्शास्तेषु मनोज्ञा मे भूयासुरिति भोगाऽऽशंसाप्रयोगः।स्था० 10 ठा०। जन्मान्तरे अथतान्येवं नामतः श्लोकद्वयेनाऽऽहचक्रवर्ती स्यां वासुदेवो महामाण्डलिकस्सुभगो रूपवानित्यादि भोगाऽऽ वृत्तयोऽङ्गारविपिनानोभाटीस्फोटकर्मभिः। शंसाप्रयोगः। आशंसाप्रयोगभेदे, आव०६अ। वणिज्याका दन्तलाक्षारसकेशविषाऽऽश्रिताः।।५२|| भोगासा स्त्री०(भोगाऽऽशा) गन्धाऽऽदिप्राप्तिसंभावनायाम्, भ० 120 यन्त्रपीडनकं निलञ्छिनं दानं दवस्य च / 5 उ० स०। सरःशोषोऽसतीपोषश्चेति पञ्चदश त्यजेत्॥५३॥ भोगिडि स्वी०(भोगड़ि) "सा भोगिड्डी गिज्झइ, शरीरभोगम्मि जाइ कर्मशब्दः प्रत्येक संबद्ध्यते; अङ्गारकर्म विपिनकर्म अनः-कर्म उवभोगो।" इत्युक्तलक्षणे ऋद्धिभेदे, ध०२ अधि०। भाटीकर्म स्फोटकर्मेति, तैर्वृत्तय आजीविका अङ्गारकर्माऽऽदिवृत्तयः, भोगुत्तम पुं०(भोगोत्तम) भोगैरुत्तमो भोगोत्तमः / प्रश्न० 4 आश्र० द्वार। तत्र कर्मक्रिया करणमिति यावत्। ध०२ अधिक। सर्वोत्तमभोगभोक्तरि, तं०। भोचा अव्य०(भुक्त्वा) 'भोऊण' शब्दार्थ , प्रा०२ पाद। भोगुत्तमगयलक्खणन०(उत्तमभोगगतलक्षण) उत्तमाश्च ते भोगाः चोत्तम- भोत्तए अव्य०(भोक्तम्) भोजनं कर्तुमित्यर्थे , प्रा० 4 पाद। भोगाः, उत्तमशब्दस्य विशेषणस्याऽपि परनिपातः प्राकृतत्वात् / तद्गत भोत्तव्व त्रि०(भोक्तव्य) भोजनीये, प्रा० 4 पाद। तत्संसूचकं लक्षणं तथा / उत्तमभोगसूचके स्वस्तिकाऽऽदिके लक्षणे, | भोत्ता त्रि०(भोक्तृ) भोजनकर्तरि, आव० 4 अ०।