________________ भूया १६०१-अभिधानराजेन्द्रः - भाग 5 भेय भूया सजी०(भूता) आर्यसंभूतविजयस्य शिष्यायां महापद्मपतेर्नवमन- | भूसण न०(भूषण) भूष्यतेऽनेन भूषः / करणे, ल्युट् / आभरणे, आं०। न्दस्य मन्त्रिणः शकटालस्य दुहितरि स्थूलभद्रस्य भगिन्याम्, आ००४ जीका "आहरणं भूसणं अलंकारो।" पाइ० ना० 116 गाथा / प्रज्ञा०। अ०। आ०क० / ति०। आव०। कल्प०। रतिकरपर्वतस्य पूर्वस्यां दिशि नू पुराऽऽदिके, स्था०२ ठा०३उ०ा आभरणान्यङ्गपरिधेयानि भूषणान्युस्थिताया शक्रस्य देवेन्द्रस्थामलाया अग्रमहिष्याः स्वनामख्याताया पाङ्गपरिधेयानीति। कल्प०१ अधि०२क्षण / भावे ल्यट् / शोभाकरणे, राजधान्याम, जी०३ प्रति०४ अधिo द्वी०। राजगृहनगरस्थस्य उत्त०१६ अ०। मण्डनाऽऽदिना विभूषाकरणे, प्रश्न ४सम्ब० द्वार। सुदर्शनस्य गृहपतेः प्रियायां भाव्यामुत्पन्नायां स्वनामख्यातायां भूसिय त्रि०(भूषित) भूषक्तः। अलड्कृते, वाच०। अन्त 1703 वर्ग दारिकायाम, नि० / (तद्वक्तव्यता 'सिरिदेवी' शब्देऽन्तिमभागे 8 अ०॥ भविष्यति) मे त्रि०(युष्मत) भवति, "भे तुब्भे।'' पाइ० ना०२३१ गाथा।"भे तुब्भे भूयाणंद पुं०(भूतानन्द) स्वनामख्याते नागकुमारेन्द्र, स्था० 6 ठा०। तुज्झ तुम्ह तुरहे उरहे जसा''।८३१६१। प्रा० 3 पाद। स० आCचून जीवा०। प्रज्ञा० भ०। राजगृहनगरस्थस्य कू णिक भेइल्ल त्रि०(भेदवत्) मत्त्वर्थे इल्लप्रत्ययः प्राकृतलक्षणवशात् / भिन्न, राजस्य स्वनामख्याते हस्तिनि, भ०१७ श०१। पं०सं०४ द्वार। भूयाणंदे णं भंते ! हत्थिराया कओहिंतो अणंतरं उव्वद्वित्ता? | भेग पं०(भेक) भी कन, कस्य नेत्यम्। जन्तुभेदे, मेघे / स्त्रियां ङीप् / भूयाणंदे एव जहेव उदायी०जाव अंतं काहिति / भ० 17 श० "भेकी पादेन घातिता।" आ०क०१ अ० मण्डकपया च / वाचका 1 उ०) भेज (देशी) भीरी, देवना० 6 वर्ग 107 गाथा / भूयाणंदप्पह पुं०(भूतानन्दप्रभ) अरुणोदसमुद्रस्थे स्वनामख्याते भेजलअ (देशी) भीरौ, दे०ना०६ वर्ग 107 गाथा। भूतानन्दस्योत्पातपर्वते, स्था० 10 ठा०। भेंडी स्वी०(भिण्डी) गुच्छभेदे, प्रज्ञा० 1 पद। भूयाभिसंक त्रि०(भूताभिशङ्क) भूतान्यभिशङ्कन्ते बिभ्यति यस्मात्स | डियालिंग न०(भिण्डिकालिङ्ग) अग्नेराश्रयविशेषे, जी०३ प्रतिक तथा / भूतानां भयङ्करे, स्था०७ ठा०॥ १अधि०२ उ० भूयाभिसंका स्त्री०(भूताभिशङ्का) भूतेषु जन्तुषूपमईशङ्काभूताभिशङ्का। / भेड पुं०(भेर) "किरिभरे रो डः" 1811251 / इति प्राकृतसूत्रेणास्य सूत्र० 1 श्रु० 14 अ० जीवोपमोऽत्र भविष्यतीत्येवं बुद्धौ, सूत्र०२ डः / प्रा०१ पाद / मिश्रीकरणे, स्था०६ ठा० भीरौ, देवना०६ वर्ग श्रु०६ अ० 107 गाथा। भूयावाय पुं०(भूतावाद) भूयवाय' शब्दार्थे, विशे०। भेत्तव्व त्रि०(भेत्तव्य) भेदनीये, नि०चू०२० अ०॥ भूयोवघाय त्रि०(भूतोपघात) भूतानां सत्त्वानामुपधातो यस्मिन् सः। / रोना भेत्ता त्रि०(भेत्तृ) शूलाऽऽदिना भेदनकर्तरि, सूत्र०१ श्रु०६ अ आचा०) सत्त्वोपघातके, 'भूयोवघायाइवयणपणिहाण / ' भूतोपघातंछिन्धि, भेत्तुं अव्य०(भित्त्वा) भेदनं कृत्वेत्यर्थे , व्य० / प्रा०२ पाद। भिन्धि, व्यापादयेत्यादि / आव० 4 अ०। भेत्तुआण अव्य०(भित्त्वा) 'भेत्तुं' शब्दार्थे, व्य०। प्रा०२ पाद / भूयोवघाइय त्रि०(भूतोपघातिक) भूतान्येकेन्द्रियाः, ताननर्थत उपह भेय पुं०(भेद) भिद्-घञ्। पृथक्करणे,"भेदो वियोजनमिति।" प्रश्न०३ न्तीति भूतोपघातिकः / स०२० सम०। भूतानामुपहन्तरि, आ०चू०४ आश्र० द्वार / नि०चू०। भेदो विघटनमिति / आ०म०१ अ०। विशे०| अ० आचा०। भूतोपघातिकाः प्रयोजनमन्तरेण ऋद्धिरससातागौरवैर्वा सम्म०। छे दे, रा०। ज्ञा०। विदारणे, आव० 4 अ०। अनु० / भूषा निमित्तं वा आधाकर्माऽऽदिकं वा पुष्टाऽऽलम्बनेऽपि समाददानः द्वैधीभावोत्पादने, दर्श०४तत्त्व। स्फोटने, स्था०५ ठा०१ उठा चूर्णने, अन्यद्वा तादृशं किञ्चित् भाषते वा करोति येन भूतोपघातो भवति। दशा० सूत्र०१ श्रु०५ अ०२ उ० नाशे, प्रश्न०४ आश्र० द्वार। स० / भिद्यते 1 अ॥ परस्परमिति भेदः / विशे०। श्रा० / विशेषो भेदो व्यक्तिरित्यनर्थान्तरम्। भूयोवरोह पुं०(भूतोपरोध) भूतानि पृथिव्यादीनि तेषामुपरोधस्तत्सङ्घट्ट स्था०२ ठा० १उ०। विशेला आ०म०। विशेषाः भेदाः पर्यायाः। विशे०| नाऽऽदिलक्षणो भूतोपरोधः 1 पृथिव्यादीनां सङ्घट्टनाऽऽदिके, "भूयोव भड़े, भ०२ श० उ० / भङ्गः प्रकारो भेद इति / अनु० / "भेदो त्ति रोहरहिओ, सो देसो झायमाणस्स।" आव०४ अ०। वा, विकप्पो ति वा, पगारो त्ति वा एगट्ठा।" आ०चू० १अ०। भेदा भूर अव्य०(भूर) भूलोके, गा० विकल्पा अंशा इति। नं०। प्रकृतिरंशो भेद इति पर्यायाः। आव०४ भूरि पुं०(भूरि) भू-क्तिन्। विष्णौ, शिवे, इन्द्रे च / स्वर्णे , न०। प्रचुरे, अ०। 'पयडीओ त्ति वा, पज्जाओ त्ति वा, भेद त्ति वा एगट्ठा।" आ०चू० त्रि०ावाचा अष्ट०१७ अष्टाधा सूत्रा 10 / दर्श० आव०। सूत्र० / स्था०। उत्त०। प्रव०। विजिगीषितभूरुडिया (देशी) शृगाल्याम्, देवना०६ वर्ग० 101 गाथा। शत्रुपरिवारस्य स्वाम्यादिस्नेहापनयनाऽऽदिके नीतिभेदे, ज्ञा०१ श्रु० भूरिवण्ण त्रि०(भूरिवर्ण) अनेकवर्णे, सूत्र० 1 श्रु०६ अ०। १अ आ०म०ानायकसेवकयोश्चित्तभेदकरणं भेद इति। विपा०१ श्रु०४