________________ भुक्कण 1561 - अभिधानराजेन्द्रः - भाग 5 भुयगा भुक्कण (देशी) मद्यादिभानयोः, देवना०६ वर्ग 110 गाथा। मुत्तसेस त्रि०(भुक्तशेष) भुक्तोद्भुते, "भुत्तरसेसं पडिच्छए!" दश०५ भुक्किअन०(बुकित) श्वाऽऽदिशब्दे, "उन्नुइ भुक्किअं जाण।'' पाइ० / अ०१ उ०॥ ना०१८२ गाथा। भुत्ति स्त्री०(भुक्ति) भुज-क्तिन / भोजने, मागे च।''आगमा निष्फलभुक्खा (देशी) क्षुधि, दे०ना०६ वर्ग 106 गाथा। स्तत्र, भुक्तिः स्तोकाऽपि यत्र नो।" इति स्मृतिः / वाच० / ध०१ मुक्खिअत्रि०(बुभुक्षित) बुभुक्षा संजाता अस्य तार०इतच् / क्षुधायुक्ते, | अधि०। द्वा०। "बुमुक्षितः किं द्विकरेण भुक्ते।" इत्युगटः / वाच०। विपा० 1 श्रु० मुत्तुत्तर त्रि०(भुक्तोत्तर) भोजनानन्तरे, विपा० 1 श्रु०३ अ०। रा०| २अ०। नि० ज्ञा० "भुत्तुत्तरागए वि यणं / " भुक्तोत्तरं भोजनोत्तरकालम्। भ०३ श०१ *बुभुक्षाऽऽर्त त्रि०। क्षुधा पीडिते. नि०चू०११ उ०ा क्षुधाऽऽर्ते, "छुहा उ०। कल्पका विपा०। इअंभुक्खिअंछायं / ' पाइ०ना०१८३ गाथा। *भुत्तूण (देशी) भृत्ये देखना०६ वर्ग 106 गाथा। मुग्ग त्रि०(भुग्न) भुज-मोटने, क्तः। रोगाऽऽदिना कुटिलीकृते, वाचा भुमया स्त्री०(भू) भ्रमतीति-भ्रूः। भ्रम-डः। अकारमकारयोर्लोपः। अनु० / प्रश्न०१ आश्र० द्वार। वक्रे उपा०२ अ०। भने च। ज्ञा०१ श्रु०८ अका "भ्रूवो मया डमया" / / 2 / 167 / इति प्राकृतसूत्रेण भूशब्दात्स्वार्थे भुग्गभग्ग त्रि०(भुग्नभग्न) अतीव वक्रे, ज्ञा० 1 श्रु०८ अ० मया डमया इत्येतौ प्रत्ययौ। प्रा०२ पाद / उ<हनूमत्कण्डूयवाभुज्ज त्रि०(भोज्य) भुज-ण्यत् / भक्षणार्थत्वान्न कुत्वम् / भुज्यत इति तूले" / / 1 / 121 / इति प्राकृतसूत्रेणोकार-स्योत्वम् / प्रा० 1 पाद। भोज्यम्। शाल्योदनाऽऽदिके, प्रव०१द्वार। खण्डखाद्याऽऽदिके, ज्ञा० नेत्रयोरूर्द्धस्थायां रोमराजौ, वाच० उपा०ा "भुमया भमुहा।" पाई० १श्रु०१ अ० भक्षणीये द्रव्यमात्रे, वाच०। संखड्याम्, आह चूर्णिकृत ना० 251 गाथा। "भुज त्ति वा संखडि त्ति वा एगट्ठ। “बृ०१ उ०३ प्रकला स्त्रीणां चतुःषष्टि- भुय पुंकास्त्री (भुज) भुज्यतेऽनेन / भुज-घञर्थे कः / बाही, उपा० कलान्तर्गत कलाभेदे, कल्प०१ अधि०७ क्षण। 2 अ०। प्रज्ञा०ा "भुयाहिं तिण्णं।" भुजाभ्यां बाहुभ्याम् / स्था० 10 भुज्जयर त्रि०(भूयस्तर) प्रभूततरे, "अप्पतरो भुज्जतरोवा।" आचा० ठा। रा०। करे, त्रिकोणचतुष्क्रो णाऽऽदिक्षेत्रस्य लीलावत्यादौ प्रसिद्ध 2 श्रु०१चू० 3 अ० 1 उ०। सूत्र०। रेखाविशेषे, वाच०। भुजरुक्ख पुं०(भूर्जवृक्ष) भूर्जतरी, भ०८ श०३ उ०। 'भुजपत्ते लेहो भुयंग पुं०(भुजङ्ग) भुग्नः सन् गच्छति / गम-खच्-डिच्च। सर्प, आचा० लिहिऊण छूढो।''आ०म०१ अ०। आव० २श्रु०४ चू०। ज्ञा०। स०ा उत्तका''जहा पमोई तणुयं भुयंगो।' भुजङ्गः भुज्जविहि पुं०(भोज्यविधि) भोज्यप्रकारे, आव०६ अ०। सर्पः / उत्त०१४ अ०। "उरओ अही भुयङ्गो।" पाइ० ना०२६ गाथा। जारे, वाच०। विशेला श्लेषानक्षत्रे च / वाच०। भुज्जाभुज्ज त्रि०(भोज्याभोज्य) द्वि०व० / भक्षणीयाभक्षणीययोः, भुयंगम पुं०(भुजङ्गम) भुजः कुटिलीभवन् सन् गच्छति। गम-खच-मुम् / सं०नि०। सर्प, वाच० "भुयंगमो पन्नओ फणीभुयंगो।" पाइ०ना०२६ गाथा। यथा च संसक्तनियुक्ती "भुयगमो जुण्णतयं जहा जहे।'' आचा०ा तं०) समणाए संजमट्ठा, णाणादेसेसु विहरमाणाणं / भुयग पुं०(भुजग) भुजः कुटिलीभवन् सन् गच्छति सर्प, प्रज्ञा०२ पद। भुज्जाभुज्जं निचं,नायव्वं सव्वदेसेसु // 3 // षो०। आ०म० औ०। ज्ञा० / पाइ० ना०। महोरगभेदे, प्रज्ञा० १पद। असणाणि य चउसट्ठी, कूरे जाणेह एगतीसं तु। औ०ा श्लेषानक्षत्रे च / वाचा तह चेव पाणगाई, तीसं पुण खज्जगा हुंति // 4|| सं०नि०। *भोजक पुं० अर्चक, ज्ञा०१ श्रु०१० ('अकप्पिय' शब्दे प्रथमभागे 118 पृष्ठे विस्तरः) भुयगकंचुय न०(भुजगकञ्चुक) भुजगत्वचि, षो०१ विव०॥ *भुज्जो अव्य०(भूयस्) भुवे भावाय वा यस्यति। यस्- भावे क्विप् / भुयगवइ पुं०(भुजगपति) महोरगाधिपे, औ० जी०। पुनरर्थे, याच०। सूत्र० १श्रु०३ अ०३ उ०ा आ०म० अन्त०ा आचा० भुयगवई स्त्री०(भुजगवती) अतिकायस्य व्यन्तरेन्द्रस्य स्वनामख्याताकल्प०। प्रश्न / स्था०। 'भुज्जो भुज्जो त्ति वा पुणो पुणो त्ति वा यामग्रमहिष्याम्, भ० 10 श०५ उ०। (भवान्तरकथा 'अग्गमहिसी' एगटुं / '' नि०चू० 20 उ०। स्था०। सूत्र०।। शब्दे प्रथमभागे 171 पृष्ठे गता) भुत्त त्रि०(भुक्) भुजेः कर्मणि क्तः। भक्षिते, वाच०। सेविते, उत्त०१४ भुयगवर पुं०(भुजगवर) स्वनामख्याते द्वीपे, स्था०३ ठा०४ उ०। स च अ०। प्रा० / कल्प० भागे, उत्त० 16 अ०। 'भुत्तासिपाणिय / ' रुचकवराद् द्वीपादसंख्येयान द्वीपसमुद्रान गत्वा भुजगवरो नाम द्वीपः / भुक्तभोग इति। उत्त० 16 अ० भोजने च / उत्त०१६ अायच्च भुक्तं अनु०॥ सत् पीडयति तद् भुक्तम्। स्थावरे विषभेदे, स्था० 6 ठा०। भुयगा स्त्री०(भुजगा) अतिकायस्य व्यन्तरेन्द्रस्य स्वनामख्यातायाममुत्तभोग पुं०(भुक्तभोग) भोगान् भुक्त्वा प्रव्रजिते, "जेइथिभोगा भुजिउं ग्रमहिष्याम, भ० 10 105 उ०। (भवान्तरकथा ‘अग्गमहिसी' शब्दे पव्वइया ते भुत्तभोगा।" नि०चू०१ उ०। प्रथमभागे 171 पृष्ठे गता)