________________ भावप्पमाण 1516 - अभिधानराजेन्द्रः - भाग 5 भावलोग तौ, आ०म०२ अ०। संयमे, प्रतिका परमार्थपूजायाम, अध्यात्मपू- _ 'पमाण' शब्देऽस्मिन्नेव भागे 472 पृष्ठे व्याख्यातम् ) जायाम्, चरणप्रतिपत्तौ च / " भावत्थवो चरणपडिवत्ती।' पञ्चा०६ भावप्पमाणनाम न०(भावप्रमाणनामन्) भावो युक्तार्थकत्वाऽऽदिको विव०।"भावत्थवाणुभावं, असेसभवभयक्खयकर गुणः, स एव तद्वारेण वस्तुनः परिच्छिद्यमानत्वात् प्रमाणम्, तेन निष्पन्नं नाउं।" महा०३ अ० तद्रूपे स्तवभेदे च / प्रतिक्षा दर्श०। पं०व०। तदाश्रवेण निवृत्तं नाम भावप्रमाणनाम / नामभेदे, अनु०। भावत्थसंगय त्रि०(भावार्थसंगत) भावस्तत्त्वमैदम्पर्य्य तेन तद्रूपो वाऽर्थो- से किं तं भावप्पकमाणे? भावप्पमाणे चउध्विहे पण्णत्ते / तं ऽभिधेयो भावार्थः / तेन संगतो युक्तः। भावार्थोपेते, पञ्चा० 1 विव०। जहा-सामासिए, तद्धियए, धाउए, निरुत्तिए। भावत्थिरकरण न०(भावस्थैर्याकरण) चित्तस्थिरतासम्पादने, ध० भावो युक्तार्थत्वाऽऽदिको गुणः स एव तद्द्वारेण वस्तुनःपरिच्छिद्यभावेन वा आशीर्वचनहेतुभूतेन प्रतिष्ठास्थैर्यकरणम् / भावहेतुक- मानत्वात् प्रमाणं तेन निष्पन्न तदाश्रयेण निवृत्त नाम सामासिकाऽऽदि प्रतिष्ठायाम्, ध०२ अधि। चतुर्विधं भवतीति परमार्थः / अनु०। . भावत्थेजकरण न०(भावस्थैर्यकरण) 'भावत्थिरकरण' शब्दार्थे, ध०२ | भावप्पडिवत्ति स्त्री०(भावप्रतिपत्ति) भावेनान्तःकरणेन प्रतिपत्तिरअधि। नुबन्धः। भावानुबन्धे, ध०१ अधिन भावदेव पुं०(भावदेव) भावेन देवगत्थादिकम्र्मोदयजातपर्यायेण देवो भावबंध पुं०(भावबन्ध) भावेन मिथ्यात्वाऽऽदिना भावस्य, चोपयोगभावभावदेवः / देवभेदे, भ० 12 श०६उला भावदेवादेवाऽऽयुष्कमनुभवन्तो / / व्यतिरेकाजीवस्य बन्धो भावबन्धः / बन्धभेदे, भ० 18 श०३उ०। वैमानिकाऽऽदयः / स्था०५ ठा० 130) पार्श्वनाथचरित्रकालिका55- | (भावबन्धः 'बंध' शब्देऽस्मिन्नेव भागे 1165 पृष्ठे गतः) चार्यकथानकयोः कर्तरिआचार्ये, जै० इ०। भावन्मास पुं०(भावाभ्यास) भावानां सम्यग्दर्शनाऽऽदीनां भवोद्वेगेन भूयो भावपणिहि पुं०(भावप्रणिधि) भावरूपप्रणिधौ, दश०८ अ०। भूयः परिशीलनम्। सम्यग्दर्शनाऽऽदीनां भूयो भूयः परिशीलने, ध०१ (अत्र विस्तरः 'पणिहि' शब्देऽस्मिन्नेव भागे 381 पृष्ट गतः) अधि। भावपण्णत्ति स्त्री०(भावप्रज्ञप्ति) प्रज्ञप्तिभेदे, जं०१ वक्ष०। (अस्याव भावभेय पुं०(भावभेद) परिणामविशेषे, पञ्चा०३ विव० क्तव्यता 'पण्णति' शब्देऽस्मिन्नेव भागे 384 पृष्ठे गता) भावमल न०(भावमल) कर्मसम्बन्धयोग्यतायाम्, द्वा०१३ द्वा०। भावपय पुं०(भावपद) भावरूपे पदे दश०२ अ०। (भेदाः पय' शब्देऽ भावरहिय त्रि०(भावरहित) भावापेते, विशे० स्मिन्नेव भागे 502 पृष्ठे गताः) भावलेस्सा स्त्री०(भावलेश्या) अन्तरपरिणामे, भ० 12 श० 5 उ०। भावपवित्ति स्त्री०(भावप्रवृत्ति) सारक्रियायाम, पञ्चा० १८विव०। / भावलोग पुं०(भावलोक) औदयिकाऽऽदय एव भावा लोक्य मानत्वाद् भावपहाण त्रि०(भावप्रधान) परमार्थसारे, "बुधस्य भावप्रधानतु।' षो० भावलोकः। औदयिकाऽऽदिके, दश०१ अ० स०। 1 विव०॥ शुभाध्यवसायकारे, पञ्चा०१४ विव० संवेगसारे, पञ्चा०१५ भावलोकमुपदर्शयतिविव०ा भाव आत्मपरिणामः प्रधानः साधकतमोयस्मिन् सः / शुभभाव- ओदइए, उवसमिए,खइए यतहा खओवसमिए य। साध्ये, पञ्चा० 4 विवा परिणामें सन्निवाए, य छव्विहो भावलोगो उ।। भावपाण पुं०(भावप्राण) ज्ञानाऽऽदिषु, प्रज्ञा०१ पद / (अत्र विस्तरः कर्मण उदयेन निवृत्त औदयिकः, तथा उपशमेन, कर्मण इति गम्यते, 'पण्णवणा' शब्देऽस्मिन्नेव भागे 388 पृष्ठे गतः) निर्वृत्त औपशमिकः, क्षायेण निर्वृत्तः क्षायिकः, तथा क्षयिणः काशस्य भावपिंड पुं०(भावपिण्ड) भावरूपे द्विविधे पिण्डे, पिं० क्षयेण अनुदितस्योपशमेन निर्वृत्तः क्षायोपशमिकः परिणाम एव पारिणा(व्याख्या 'पिंड' शब्देऽस्मिन्नेव भागे 618 पृष्ठ गता) मिकः, सन्निपातो द्वित्रिभावानां संयोगः, सन्निपाते भवः सान्निपातिकः, भावपुरिस पुं०(भावपुरुष) पूः शरीरम्।पुरि शरीरे शेते इति पुरुषः। भावतः सच ओघतोऽनेकभेदोऽवसेयः। अवरुद्धास्तु पञ्चदश भेदाः। पुरुषो भावपुरुषः। पारमार्थिकः पुरुषः / द्रव्याभिलाप-पुरुषाऽऽदिसर्वो उक्तंचपाधिरहिते शुद्धे जीवे, विशे० आ०म० "ओदइऍ खओवसमे, परिणाने केको गतिचउक्के वि। भावपूया स्त्री०(भावपूजा) पूजाभेदे,ध०२ अधिo (भावपूजाष्टकम् 'पूया' खयजोगेण वि चउरो, तदभावो उवसमेणं ति॥१॥ शब्देऽस्मिन्नेव भागे 1073 पृष्ठे व्याख्यातम्) उवसमसेढी एक्को, केवलिणो वियतहेव सिद्धस्स। भावपोग्गलपरियट्ट पु०(भावपुद्गलपरावर्त) पुद्गलपरावर्त्तभेदे, प्रव० 162 अविरुद्धसन्निवाइएँ, भेदा एमेव पन्नरस॥२॥" द्वारा पं०सं०। कर्म०। (तद्वक्तव्यता 'पोग्गलपरियट्ट' शब्देऽस्मिन्नेव एवमनेन प्रकारेण षड्विधः षट्प्रकारो भावलोकः भाव एव लोको भागे 1113 पृष्ठे गता) भावलोकः। भावप्पमाणन०(भावप्रमाण) भवनं भावो वस्तुनः परिणामो ज्ञानाऽदिश्व, तिव्वो रागो य दोसो, य उदितो जस्स जंतुणो। प्रमितिः प्रमीयते अनेन प्रमीयते स इति वा प्रमाणम् / भाव एव प्रमाण जाणीहि भावलोगंतमणंतजिणदेसियं सम्म / / भावप्रमाणम्, भावसाधनपक्षे प्रमितिर्वस्तुपरि-च्छेदस्तद्धेतुत्वाभावस्य तीव्र उत्कटो रागोऽभिष्वगल क्षणो, द्वेषोऽप्रीतिलक्षणों प्रभाणता / प्रमाणभेदे, अनु०। ('से किं तं पमाणे?' इत्यादि सूत्रम् यस्य जन्तोः प्राणिन उदीर्ण स्तं प्राणिनं तेन भावेन लोक्य