________________ भद्दसालवण 1374 - अभिधानराजेन्द्रः - भाग 5 भद्दा रिणंदापुक्खरिणीओ पण्णत्ताओ। तं जहा-पउमा 1 पउमप्पमा दिपरिवारयुक्तप्रासादावतंसको भणितव्यः। अथ प्रादक्षिण्येन शेषविदि२ कुमुदा 3 कुमुदप्पभा / ताओ णं पुक्खरिणीओ पण्णासं ग्गतपुष्करिण्यादिप्ररूपणायाऽऽह - (मदरस्स इत्यादि) ग्राह्य, नवर जोअणाई आयामेणं पणवीसं जोअणाई विक्खं भेणं दस दक्षिणपूर्व्यासामिति आग्नेय्या दिशीत्यर्थः / ताश्चोत्पलगुल्मादयः जोअणाई उव्वेहेणं वण्णओ! वेइआवणसंडाणं भाणिअव्वो, पूर्वक्र मेण तदेव प्रमाणं ईशानेन्द्रयोग्यशयनीयसिंहासने नेत्यर्थः / चउद्दिसिं तोरणा जाव तासि णं पुक्खरिणीणं बहुमज्झदेसभाए दक्षिणपश्चिमायामपि नैर्ऋत्यां विदिशि पुष्करिण्याः शृङ्गाऽऽद्याः एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवडिंसए प्रादक्षिण्येन प्रासादावतंसकः शक्रस्य सिंहासनं सपरिवारम् उत्तरपश्चिपण्णत्ते, पंच जोअणसयाई उड्ढे उच्चत्तेणं, अट्ठाइं जोअणसयाई माया वायव्यां विदिशि पुष्करिण्यः श्रीकान्ताऽऽद्याः प्रासादावतंसकः विक्खंभेणं, अग्गयमूलिअ एवं सपरिवारो पासायवडिंसओ ईशानस्य सिंहासन सपरिवारम् / अत्र उत्तरदिक्सम्बद्धत्वेन ऐशानवायभाणिअव्वो / मंदरस्स णं एवं दाहिणपुरच्छिमेणं पुक्खरिणीओ- व्यप्रासादौ ईशानेन्द्रसक्तौ दक्षिणदिक् सम्बद्धत्वेन आग्नेय नैर्ऋत्यप्रसादौ उप्पलगुम्मा 1 णलिणा 2 उप्पला 3 उप्पलुजला 4 / तं चेव शक्रेन्द्रसत्काविति। जं०४ वक्षः। पमाण मज्झ पासायबाडसआ, सक्कम्स सपारवारा तण चव भद्दसिरी (देशी) श्रीखण्डे, दे० ना०६ वर्ग 102 गाथा। पमाणेणं दाहिणपञ्चच्छिमेणं विपुक्खरिणीओ भिंगा 1 भिंगनिभा भदसेणपुं० (भद्रसेन) वाराणसीवास्तव्ये स्वनामख्याते जीर्णष्ठिनि, आव० 2 अंजणा 3 अंजणप्पभा 4 पायवडिंसओ सक्कस्स सीहासणं 4 अ०। आ० का धरणस्य नागराजेन्द्रस्य स्वनामख्याते संग्रामनीसपरिवारं उत्तरपञ्चच्छिमेणं पुक्खरिणीआसिरिकता 1 सिरिचंदा काधिपतौ, स्था०५ ठा० 1 उ०। 2 सिरिमहिआ 3 चेव सिरिलया 4, पासायवडिंसओ ईसाणस्स भद्दास्त्री० (भद्रा) कल्याणकारिण्याम्, औ०। पक्षस्य द्वितीया सप्तमीद्वादसीहासणं सपरिवारं ति॥ शीतिथिषु, चं० प्र०१० पाहु०१४ पाहु० पाहु० / द०प० / जं०। सू० मेरोः पूर्वतः पञ्चाशद्योजनानि भद्रशालवनमवगाह्यातिक्र- म्यात्रान्तरे प्र०। प्रथमबलदेवस्य मातरि पोतनपुरस्थस्य प्रजापतेर्भा यायाम, महदेकं सिद्धायतनं प्रज्ञप्त पञ्चाशद्योजनान्यायाभेन पञ्चविंशतियोज आव०१ अ०। स०।"देव्यास्तस्य च भद्रायाः, बलदेवः सुतोऽभवत्। नानि विष्कभेन, षटत्रिंशद्योजनानि ऊर्बोच्चत्वेन, अनेकस्तम्भशत चतुर्भिः सूचितः स्वप्नैरचलोऽचलसौष्ठवः / / 1 / / " आ० क० 1 अ० / सन्निवेष्टित्यादिकः सूत्रातोऽर्थ तश्च वर्णकः प्रागुक्तो ग्राह्यः / अथात्र आ० म० / 'पुत्तो पयावतिस्स, भद्दा अयलो वि कुच्छिसंभूओ।"ति० / द्वाराऽऽदिवर्णकसूत्रा ण्याह - (तस्स णं इत्यादि) प्राग्वत (तरस ति। आ० चू० / तृतीयचक्रवर्तिनोमातरि, स०। आव० / द्वितीयचक्रवर्तिनी तीसे ण इत्यादि) सूत्राद्वयम्। अथोक्तरीतिमवशिष्टसिद्धायतनेषु दर्शयति भा-याम्, स०। छत्रानगरीस्थस्य जितशत्रुनृपतेर्भा-याम् सप्तमस्य - (मंदरस्स इत्यादि) मन्दरस्य पर्वतस्य दक्षिणतो भद्रशालवन पञ्चाश बलदेवस्य नन्दनस्यजनन्याम्, आ० म०१ अ० आ० चू०। कौशलिधोजनान्यवग्राह्येत्याद्यालापको ग्राह्याः / एवं चतुर्विक्ष्वपि मन्दरस्य कस्य नृपतेर्दुहितरि, "रण्णो विताहे कोसलियस्य धूया, भद्दत्ति नामेण भद्रशालवने चत्वारिं सिद्धाऽऽयतनानि भणितव्यानि, यच शिष्वतिदेष्ट अणिंदियंगी।'' उत्त० पाई० 12 अ०। चम्पानगरीस्थस्य माकन्दिसार्थव्येषु चत्वार्यतिदिष्टानि तत्रा जम्बूद्वीपद्वारवर्णके च "चत्तारि द्वारा वाहस्य भाव्याम्, ज्ञा०१ श्रु०८ अ० 1 चम्पानगरीस्थस्य जिनदत्तभाणिअव्वा'" इत्येतत्सूत्राव्या ख्यानमनुसरणाय / अथैतद्रपुष्करिण्यो सार्थवाहस्य भार्यायाम, ज्ञा० 1 श्रु० 16 अ० / चम्पानगरीस्थस्य वक्तव्या :- 'मंदरस्स' इत्यादि सुगमम्। अथासांप्रमाणाऽऽद्याह-(ताओ सागरदत्तसार्थवाहस्य भार्यायाम, ज्ञा०१ श्रु०१६ अ०। राजगृहनगरणमित्यादि) मेरोरीशान्या दिशि भद्रशालवनं पञ्चाशद्योजनान्यवगाह्या- स्थस्य धनसार्थवाहस्य भार्यायाम, ज्ञा०१ श्रु०१८ अ०। प्रति / त्रान्तरे चतस्रो नन्दा-नन्दाभिधानाः शाश्वताः पुष्करिण्यः प्रज्ञप्ताः / राजगृहनगरस्थस्य धनावहश्रेष्ठिनो भाव्याम्, आ० म०१ अ० / आसां च प्रादक्षिण्येन नामानि पद्मा पद्मप्रभा कुमुदा कुमुदप्रभा, चैव क्षितिप्रतिष्ठिते, कस्मिंश्चिन्नगरे स्थितस्य धनश्रेष्ठिनो भार्याम्, नि० समुचये, ताश्य पुष्करिण्यः पञ्चाशद्योजनान्यायामेन पञ्चविंशतियोज- चू०१० उ०। वसन्तपुरपत्तनस्थस्य धनसार्थवाहस्य भार्यायाम, आ० नानि च विष्कम्भेन, दशयोजनान्युद्वेधेनोचत्त्वेन वर्णको वेदिकावन- क० 1 अ० / मगधदेश स्थगोवरग्रामस्थस्य पुष्पशालकौटुम्बिकस्य खण्डानां भणितव्यः प्राग्वत्, यावच्चतुर्दिशि तोरणानि / अथैतासा मध्ये भा-याम्, आ० क० 1 अ०। आ० म०। श्रेणिकनृपतेः स्वनामख्यायदस्तितदाह (तासि णमित्यादि) तासांपुष्करिणीनां बहुमध्यदेशभागे तायां भाव्याम्, तत्कथा नन्दावत्। अन्त०। पुण्ड्रयर्द्धनदेश-स्थस्य अत्रान्तरे महानेक ईशानस्य देवेन्द्रस्य देवराज्ञः प्रसादावतंसकः प्रज्ञप्तः / शतद्वारपुरस्थस्य सम्मुदित (सुमति) नृपतेायाम, ती० 20 कोऽर्थः तं प्रासाद चतस्रः पुष्करिण्यः परिक्षिप्य स्थिता इति पञ्चयोजन- कल्प० / भ० / ति० / शोभाञ्चान्यां नगर्या स्थितस्य सुभद्रसार्थवाहस्य शतान्यूज़्यत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन समचतुरस्त्र- भा-याम्, विपा०१श्रु०४ अ०। (तत्कथा 'सगड' शब्द) चम्पानगरीत्वादाया मेनापि (अन्भुग्गयमूसिआ इत्यादि) प्रासादवर्णनं प्राग्वत्।। स्थस्य कामदेव गृहपतेः स्वनामख्यातायां भार्यायाम, उपा०६ अ०। एवमुक्ताभिलापानुसारेण सपरिवार ईशानेन्द्रयोग्यशयनीयसिंहा सनाऽऽ- | आ०म०। आ० चू० / तुरुमिणीनगरीस्थायां कस्याञ्चित्स्वनामख्याता