________________ बाल 1316 - अभिधानराजेन्द्रः - भाग 5 बालग्ग कुले य अंतरपीणगपीठगादी सव्वं से अहाकड भवति। इत्थी वि बाली एवं | गोयामा! णेरइया बाला णो पंडिया, णो बालपंडिया / एवं वेव। बाले ति दारं गयं। नि० चू०११ उ०। बाल इव बालः / अज्ञे, सूत्र० / चउरिदियाणं / पंचिंदियतिरिक्खपुच्छा ? गोयमा ! पंचिंदिय१श्रु०१० अ०। तिरिक्खजोणिया बाला णो पंडिया, बालपंडिया वि, मणुस्सा तदेवमनिभृताऽऽत्मा किंभूतो भवतीत्याह - जहा जीवा, बाणमंतरजोइसिय वेमाणिया जहा णेरइया। अवि से हासमासज्ज, हंता णंदीति मण्णति। (जीवाणमित्यादि) प्रागुक्तानां संयताऽऽदीनामिहोक्तानां च पण्डिताअलं बालस्स संगणं, वेरं वड्डति अप्पणो॥३॥ ऽऽदीनां यद्यपि शब्दत एव भेदो, नार्थतस्तथाऽपि संयतत्वाऽऽदिव्यपदेशः क्रियाव्यपेक्षः, पण्डितत्वाऽऽदिव्यपदेश स्तु बोधविशेषापेक्ष इति / भ० हीभयाऽऽदिनिमित्तः चेतोविप्लवो हासस्तमासाद्य अङ्गीकृत्य स 17 श०२ उ०ा ऊरणिकाऽऽदिलोमनि, अनु० केशे, प्रश्न०१आश्र० कामगृध्नुर्हत्वाऽपिप्राणिनो नन्दीति क्रीडति मन्यते, वदति च महातोहा द्वार। सूत्रा०। काश्यपगोत्रान्तर्गतगोत्राविशेषप्रवर्तक| स्था०७ ठा० / ऽऽवृतोऽशुभाध्यवसायो यथैते पशवो मृगयार्थ सृष्टाः, मृगया च सुखिनां मूर्खे, "बाला मूढा मंदा, अयाणया बालिसा जडा मुक्खा।' पाइ० ना० क्रीडायै भवति, इत्येव मृवावादादत्ताऽऽदाना ऽऽदिष्वप्यायोज्यम्, यदि 71 गाथा। नामैवं ततः किमित्याह-अलमित्यादि, अलं पर्याप्त बालस्याज्ञस्य यः प्राणातिपाताऽऽदिरूपतः सङ्गो विषयकषायाऽऽदिमयो वा तेनाइल, बालअ (देशी) बणिक्पुत्र, दे० ना०६वर्ग, 62 गाथा। बालस्य हास्याऽऽदिसङ्गेनालं, किमिति चेद् ? उच्यते-(वेरमित्यादि) बालक पुं० "नादियुज्योरन्येषाम्" / / 8 / 4 / 327 / / इति कस्य गो न पुरुषाऽऽदिबधसमुत्थं वैरं तद्बालः सङ्गाऽनुषङ्गी सन्नात्मनो वर्द्धयति, चूलिकापैशाचिके। शिशौ, प्रा०४ पाद। तद्यथा-गुणसेनेन हास्यानुषङ्गादग्निशर्माणं नानाविधै रुपायैरुपहसता बालउल्ली (देशी) पञ्चालिकायाग, दे० ना० 6 वर्ग 62 गाथा। नवभवानुषङ्गि वैर वर्द्धितम्, एवमन्यत्राऽपि विषयसङ्गाऽऽदावायोज्यम्। बालकिच्च पुं० (बालकृत्य) बालस्येव कृत्यं यस्यस बालकृत्यः। बालवदयतश्चैवमतः किमित्याह नालोचितकारिणि, सूत्रा०२ श्रु०६ अ०। तम्हाऽतिविजो परमं ति णचा, बालकीला स्त्री० (बालक्रीडा) द्यूताऽऽदिपायां, बालिशजनाऽऽचरितआयंकदंसी ण करेति पावं / क्रीडायाम्, ध००। यस्माद्वालसङ्गि नो वैरं वर्द्धते तस्मादतिविद्वान् परमं मोक्षपदं सम्प्रति बालक्रीडापरिहाररूपं पञ्चम भेदमभिधित्सुर्गाथासर्वसंवररूपं चारित्र वा सम्यग्ज्ञानं सम्यग्दर्शन वा, एतत्परमिति ज्ञात्वा पूर्वार्द्धमाह - किं करोतीत्याह--(आयंक इत्यादि) आतङ्को नरकाऽऽदिदुःखं, तद् द्रष्टु बालिसजणकीला वि हु, मूलं मोहस्सऽणत्थदंडाओ। शीलमस्येत्यात-इदर्शी, स पापं पापानुबन्धि कर्म न करोति, बालिशजनक्रीडाऽपि बालजनाऽचरितक्रीडाऽपि द्युताऽऽदिरूपा / उक्त उपलक्षणार्थत्वान्न कायरति नानुमन्यते। आचा०२ श्रु०३ अ०२ उ०। च - "चउरंग - सारि-पट्टिय-वट्टाई, लावयाइजुद्धाई / पण्हुत्तरसूत्रा० / रागद्वेषोदयवर्तिनि, सूत्र० 1 श्रु० 5 अ० 1 उ०। रागद्वेषोत्कटे जमगाई, पहेलियाईहिं नो रमइ।।१।।" इति। आसता सविकारजल्पिसूत्र०५ अ०१ श्रु०१ उ०। आचा०। रागद्वेषोत्कटचेतसि, सूत्रा०१ श्रु० तानित्यपिशब्दार्थः / हुरलङ्कारे / लिङ्ग चिहं मोहस्यानर्थदण्डत्वात् 3 अ०४ उ०। हिताहितप्राप्तिविवेकरहिते, सूत्र०१ श्रु०५ अ०१ उ०। निष्फलप्रायाऽऽरम्भप्रवृत्तेरि हाप्यनर्थजनकत्वेन च जिनदासस्येव ।ध० हेयोपादेयविकले, उत्त० 8 अ०। सदसद्विवेक-विकले, सूत्रा०१ श्रु० 202 अधि०२ लक्ष० / ध०। 3 अ०१ उ०। जी० / उत्त०। कषायकलुषितान्तराऽऽत्मनि, सूत्रा०१ श्रु०१ अ०८ उ० / आचा० / बालिशे, प्रश्न०१ आश्र० द्वार / प्रथा बालकुसुमरासिपुं० (बालकुसुमराशि) अचिरकालजानानां कुमुदपत्राणां शिशवः सदसद्-विवेक-वैकल्याद्यत् किञ्चनकारिणो भाषिणो वा राशौ. रा०। भवन्ति तथा ये स्वयमज्ञाः सन्तः परानपि मोहयन्ति ते बाला उच्यन्ते। बालग पुं० (बालक) शिशौ, मूर्खे , कामिनि, तं० / गवादिबालनिष्पन्नसूत्र०१ श्रु०१ अ०४ उ०।दर्श०। मूढे, अष्ट० 31 अष्ट०। सूत्र०ातं० / __ बालके सुघरि कागृहके, आचा०२ श्रु०१ चू०१ अ०८ उ० / गवादिस०। उत्त०। विशिष्टविवेकविकले, "बालः पश्यति लिङ्ग, मध्यमबुद्धि- बालधिबालनिष्पन्नबालके, ग०२ अघि०। विचारयति सद्वृत्तम्।" षो०१ विव० / "तत्र बालो रतो लिङ्गे।" | बालगउवगृहण न० (बालकोपगूहन) 6 त० / बालका मूर्खाः कामिन बालाऽऽदिषु मध्ये लिङ्गे लिङ्ग मात्र रतो बालो लिङ्गमात्राप्राधान्या इत्यर्थः। तेषामुपगृहानानि प्रच्छन्नरक्षणाऽऽदीनि। परपुरुषाणां प्रच्छन्नरपेक्षयाऽसदारम्भत्वात् / द्वा०१ द्वा / द्रव्या०। अज्ञानाविरतिरूप ___ क्षणेषु, केशकलापना रचनासुतं०। विवेकविकले, आतु०। स०। सर्वविरति परिणामाभाववति, आ० तु०। बालग्ग न० (बालाग्र) के शानामग्रभागे, अष्टभिः रथरेणुर्देवकुरुत्त स्था०। प्रा० / अनु० / असंयते, बृ०३ उ०। कुरुमनुष्याणां सम्बन्धिकं बालागं भवति / तैरष्टभिर्हरिवर्षरम्यक एतदेव बालत्वाऽऽदि जीवाऽऽदिषु निरूपयन्नाह - मनुष्यबालागं, तैरष्टिभिर्हमवतै रण्यवत मनुष्यबालागं, तैरष्टभिः जीवा णं भंते ! बाला पंडिया बालपंडिया? गोयमा ! जीवा पूर्वविदेहापरविदेहमनुष्यबालागं, तैरप्यष्टभिर्भरतैरवत मनुष्यबालाग्रम् / बाला वि पंडिया वि बालपंडिया वि / णेरइयाणं पुच्छा ? | इह चैवं बालाग्राणां भेदे सत्यपि बालाग्रजाति सामान्यविवक्षया