SearchBrowseAboutContactDonate
Page Preview
Page 1309
Loading...
Download File
Download File
Page Text
________________ बहुस्सुयपूया 1301 - अभिधानराजेन्द्रः - भाग 5 बहुस्सुयपूया ति, अप्पेगतिया उसुए करेति, अप्पेगइया तिलए करेति, ससत्तविहारी अहाछंदा अहाछंदविहारी बहूइं वासाई अप्पेगइया दिगिंदलए करेति, अप्पेगइया पंतियाओ करेति, सामनपरियाग पाउणति, अद्धमासियाए संलेहणाए अत्ताणं अप्पेगइया छिज्जाई करेति, अप्पेगइया वन्नएणं समालभइ, झूसित्ता तीसं भत्ताइ अणसणाए छेदित्ता छेदित्ता तस्स ठाणस्स अप्पेगइया चुन्नएणं समालभइ, अप्पेगइया खेलणगाइंदलयति, अणालोइय पडिकंता कालमासे कालं किच्चा सोहम्मे कप्पे अप्पेगइया खज्जगाई दलयति, अप्पेगइया खीरभोयणं भुंजावेति, बहुपुत्तिदेवित्ताए उववन्ना। तते णं सा बहुपुत्तिया देवी अहुणोवअप्पे गइया पुप्फाइं आमुयति, अप्पेगइया पादेसु ठवेति, वन्नमित्ता समाणी पंचविहाए पजतीए० जाव भासामणपज्जतीए, अप्पेगइया जंघासु करेइ, एवं उरूसु उच्छगे कडीए पिट्टे उरंसि एवं खलु गोयमा ! बहुपुत्तियाए देवीए सा दिव्या देवड्डी 0 जाव खंधे सीसे अकरतलपुडेणं गहाय हलं ओहलेमाणी ओहलेमाणी अभिसमन्नागता। से केणद्वेणं भंते ! एवं बुच्चइ-बहुपुत्तिया देवी आगायमाणी आगायमाणी परिहायमाणी पुत्तपिवासंच धूयपिवासं बहुपुत्तिया देवी ? गोयमा ! बहुपुत्तियाणं देवीणं जाहे जाहे च नित्तपिवासं च पचणुब्भवमाणी विहरति / तते णं ताओ / सक्कस्स देविंदस्स देवरन्नो उवज्झाइयं करेइ ताहे ताहे बहवे सुव्वयाओ अजाओ सुभदं अजं एवं बयासी-अम्हे णं दारए य दारिया य डिभए य डिभियाओ य विउव्वइ, जेणेव देवाणुप्पिए ! समणीओ निग्गंथीओ इरिया समियाओ 0 जाव सक्के देविंदे देवराया तेणेव उवागच्छइ, उवागच्छित्ता सक्कस्स गुत्तबंभचारिणीओ, नो खलु अम्हं कप्पति जातकम्मं करेत्तए; देविंदस्स देवरन्नो दिव्वं देवढि दिव्वं देवजुइं दिव्वं देवाणुभावं उवदंसेति, से तेणटेणं गोयमा ! एवं वुञ्चति - बहुपुत्तिया देवी तुमं च णं देवाणुप्पिए ! बहुजणस्स चेडरूयेसु मुच्छिया० जाय ब०२१ बहुपुत्तियाए णं भंते ! देवीए केवइयं कालं ठिई पन्नता ? अज्झोववन्ना अब्भंगणं 0 जाव नत्तिपिवासं च पचणुब्भवमाणी गोयमा ! चत्तारि पलिओवमाई ठिई पन्नत्ता। बहुपुत्तिया णं भंते ! विहरसि / तं णं तुमं देवाणुप्पिया? एयस्स ठाणस्स आलोएहि देवी ताओ देवलोगाओ आउक्खएणं भवक्खएणं अणंतरं चयं ०जावपायच्छित्तं पडिवजाहि। ततेणं सासुभद्दा अज्जा सुव्वयाणं चइत्ता कहिं गच्छहिति, कहिं उववजहिति? गोयमा ! इहेव अजाणं एयम४ नो आढाति, नो परिजाणाति, अणाढायमाणी जंबूदीवे दीवे भारहे वासे विंझगिरि पायमूले विभेलसन्निवेसे अपरिजाणमाणी विहरति / तते णं ताओ समणीओ निग्गंथीओ माहणकुलंसि दारियत्ताए पचायाहिति। तते णं तीसे दारियाए सुभई अजं हीलें ति, निदंति, खिंसंति, गरिहंति, अभिक्खणं अम्मापियरो एकारसमे दिवसे वितिक्कते समाणे० जाव बारसेहिं अभिक्खणं एयम४ निवारेति / तते णं तीसे सुभद्दाए अज्जाए दिवसेहिं वितिक्कं तेहिं अयमेयारूवं नामधिज करेहिंति-होउ समणीहिं निग्गंथीहिं हीलिजमाणीए० जाव अभिक्खणं णं अम्हं इमीसे दारियाए नामधेनं सोमा। तते णं सोमा अभिक्खणं एयम४ निवारिजमाणीए अयमेयारूवे अब्भस्थिए। उम्मुकबालभावा विनतपरिणयमेयं जोव्वणगमणुप्पत्ता रूवेण जाव संकप्पे समुप्पज्जित्था-जया णं अहं अगारवासे आवसामि, या जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा० जाव तते णं अहं अप्पवसा, जप्पभिई च णं अहं मुंडा भवित्ता भविस्सति। तते णं तं सोमंदारियं अम्मापि-यरो उम्मुक्कबालआगाराओ अणगारियं पव्वइया तप्पभिइं च णं अहं परवसा, भावं विन्नाय जोव्वणगमणुप्पत्तं पडिरूविएणं सुक्केणं नियगस्स पुटिव च ममं समणीओ निग्गंथीओ आति, परिजातणें ति, भायणिजस्स रट्ठकूडयस्स भारियत्ताए दलइस्सति। ततेणं तस्स इयाणिं नो आढायंति, नो परिजाणंति, तंसेयं खलु मे कल्लं० भारिया भविस्सति इट्ठा कं ता० जाव भंडकरंडगसमाणा जाव जलंते सुव्वयाणं अजाणं अंतियाओ परिनिक्खमित्ता तिल्लकेला इव सुसंगोविता चेलपेडा इव सुसंपरिहिता पाडिएकं उवसग्गं उक्संपजित्ता णं विहरित्तए, एवं संपेहेति, रयणकरंडगो विव सुसारक्खिया सुसंगोविता मा णं सोमं० जाव संपेहेइत्ता कल्लं जाव जलंते सुव्वयाणं अज्जाणं अंतियाओ विविहा रोयातका फुसंतु / तते णं सा सोमा माहणी रट्ठकूडेण पडिनिक्खमति, पाडिएकं उवस्सयं उवसंपज्जिता णं विहरति / सद्धिं विउलाई भोगभोगाइं भुंजमाणी संवच्छरे संवच्छरेजुयलगं तते णं सा सुभद्दा अज्जा अण्णोहट्ठिता अणिवारिता सच्छंदमती पयायमाणी सोलसेहिं संवच्छरेहि बत्तीसं दारगरूपे पयाति / तते बहुजणस्स चेडरूवेसु मुच्छिता जाव० अभंगणं च 0 जाव णं सा सोमा माहणी रट्ठकूडेण सद्धिं वि ऊलाई भोगभोगाई नत्तिपिवासं च पञ्चणुब्भवमाणी विहरति / तते णं सा सुभद्दा मुंजमाणी संवच्छरे संवच्छरे जुयलगं पयायमाणी सोलसेहिं अज्जा पासत्था पासत्थविहारी, एवं ओसन्ना कुसीला संसत्ता ___ संवच्छरेहिं वत्तीसं दारगरूपे पयाइति / तते णं सा सोमा मा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy