________________ बहुपमायमूल 1266 - अभिधानराजेन्द्रः - भाग 5 बहुपुत्तिया बहुपमायमूलन० (बहुप्रभादमूल) बहवः प्रमादा मद्य-विकथाऽऽदयस्तेषां मूल कारणं यत् तत् / बहूनां प्रमादानां कारणे, प्रश्न० 4 आश्र० द्वार। | बहुपया स्त्री० (बहुपदा) कर्णशृगाल्यादिकायां बहुचरणायाम्, अनु० / बहु पर न० (बहुपर) बहुत्वेन परं बहुपरम् / परभेदे, आचा० / २श्रु० 2 0 1 अ01 बहुपसण्ण त्रि० (बहुप्रसन्न) अतिस्वस्थीभूते, पिं०। औ०। बहुपाउरण न० (बहुप्रावरण) तुङ्गवृतौ, "बहु पावरणं णारातुगहि करेंति।" | नि० चू०३ उ०। बहुपुक्खल त्रि० (बहुपुष्कल) बहुसंपूर्णे, सूत्र०२ श्रु०२ अ०! प्रचुरोदकभते, सूत्रा०२ श्रु०२ अ०। बहुपुत्तिया स्त्री० (बहुपुत्रिका) स्वनामख्यातायां सौधर्मकल्पदेव्याम्, स्था० / बहुपुत्रिका देवी तत् प्रतिबद्धं, सैवा ध्ययनमुच्यते। तथाहिराजगृहे महावीरवन्दनाथ सौधर्माद्वहु पुत्रिकाऽभिधाना देवी समवततार, धन्दित्वा च प्रतिजगाम / केयम् ? इति पृष्ट गौतमेन भगवानवादीतवाराणस्या नगर्यां भद्राभिधानस्य सार्थवाहस्य सुभद्राऽभिधाना भार्येय बभूव / सा च बन्ध्या पुत्रार्थिनी भिक्षार्थभागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ। स च धर्ममचीकथत्, प्रावाजीच सा बहुजनापत्येषुप्रीत्याऽभ्यहु'द्वर्तनपरायणा सातिचारा मृत्वा सौधर्ममगमत् / ततश्च्युतं च विमेलसंनिवेशे ब्राह्मणीत्वेनोत्पत्स्यते / ततः पितृभागिनेयभार्या भविष्यति, युगलप्रसवा च सा षोडशभिर्वर्षा त्रिशदपरयानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति, ताश्च धर्म कथयिष्यन्ति, थावकत्वं च सा प्रतिपत्स्यते कालान्तरे प्रव्रजिष्यति, सौधर्म चन्द्रसामा निकतयोत्पद्य महाविदेहे सेत्स्यतीति।। स्था० 1 ठा०। जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नाम णगरे गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया / तेणं कालेणं तेणं समएणं बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्ति याए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चउहिं सामाणियसहस्सीहिं चउहिं महत्तरियाहिं जहा सूरियाभे० जाव भुंजमाणी विहरइ / इमं च णं केवलकप्पं जंबुद्दीवं विउलेणं ओहिणा आभोएमाणी आभोएमाणी पासति समणं भगवं महावीर जहा सूरियाभे०जावणमंसित्तासीहासणवरंसि पुरत्था भिमुहा सन्निसन्ना आभियोगा जहा सूरियाभस्स सूसरा घंटा आभिओगियं देवं सद्दावेइ जाणविमाणं जोयणसहस्सवित्थिन्नं, जाणविमाणवन्नओ० जाव उत्तरिल्लेणं निजाणमग्गेणं जोयण / सहस्सेहिं विग्गहाहिं आगता जहा सूरियाभे धम्मकहा सम्मत्ता। तते णं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेति देवकुमाराणं अट्ठसयं देविकुमारियाणं वामाओ भुयाओ विउव्वइ, तयाणंतरं च णं बहवे दारगा य दारियाओ य डिंभयाओ य विउव्वइ नट्ट विहिं जहा सूरियाभो उवदंसित्ता पडिगता भंते त्ति भवयं गोयमं समणं भगवं कूडागारसाला बहुपुत्तियाए णं भंते! देवीए सा दिव्या देविड्डी पुरत्था 0 जाव अभिसमन्नागता / एवं खलु गोयमा! तेणं कालेणं तेणं समएणं वाणारसी नामं नगरी, अंवसालवणे चेइए, तत्थ णं वाणारसीए नगरीए भद्दे नाम सत्थवाहे होत्था अजे० जाव अपरिभूते। तस्सणं भद्दस्स सुभद्दा नाम भारिया सुउमाला वंझा अवियाउरा जाणुकोप्परमाता यावि होत्था। तते णं तीसे सुभद्दाए सत्थवाहीए अन्नया कयाई पुव्वरत्तावरत्तकाले कुटुंब जागरियं इमेयारूवे० जाव संकप्पे समुप्पज्जित्था / एवं खलु अहं भद्देणं सत्थवाहणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेवणं अहं दारगं वादारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ० जाव सुलद्धे णं तासिं अम्मगाणं मणुयजम्म जीवितफले, जासिं मन्ने नियकुच्छिसंभूयगाणं थणदुद्धलद्धंगाइं महुरसमुल्लावगाणि मम्मणजंपियाई थणमूलकक्खदेसभागं अभिसरमाणगाणि पण्हयंत्ति पुणो पुणो य कोमलकमलोवमेहिं हत्थेहिं गिहिऊणं उच्छंगनिवेसियाणि दें ति समुल्लावए सुमहुरे पुणो पुणो मंजुलप्पणिए अहं णं अधम्मा अपुन्ना अकयपुन्ना जंता एग मवि न पत्ता ओहय० जाव झियाति / तेणं कालेणं तेणं समएणं सुव्वताओ णं अजाओ इरियासमिताओ भासा समिताओ एसणासमिताओ आयाणभंडमत्तगजिक्खे वणा समिताओ उचारपासवणखेल्लसिंघाणजल्लमल्लपारिट्ठा वणसमियाओ मणगुत्ताओ बइगुत्ताओ कायगुत्ताओ गुत्तिं दिया गुत्तवं भयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुट्विं चरमाणीओ गमाणुगामं दूइज्जमाणीओ जेणेव वाणारसी नगरी तेणे व उवागयाओ, उवागच्छित्ता अहापडिरुपं उग्गहं उग्गिण्हित्ता संजमेणं तवसा० जाव विहरति। ततेणं तासिं सुव्वयाणं अजाणं एगे संघाडए वाणारसीए नयरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भहस्स सत्थवाहस्स गिहं अणुप्पवितु / तते णं सुभद्दा सत्थवाही ताओ अजाओ एज्जमाणीओ पासति, पासइत्ता हटे तुट्टे खिप्पामेव आसणाओ अब्भुढेइ, अब्भुढेइत्ता सत्तट्ठपयाई अणुगच्छइ, अणुगच्छइत्ता वंदइ, नमसइ, वंदित्ता नमंसित्ता विउलेणं, असणपाणखाइमसाइमेणं पडिलाभित्ता एवं वयासी-एवं खलु अहं अज्जाओ! भद्देणं सत्थवाहेणं सद्धिं विउलाई भोग भोगाइं भुंजमाणी विहरामि, नो चेवणं अहं दारगं वादारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ० जाव एगमवि न पत्ता, तं तुन्भे अजाओ बहुणायाओ बहुपंडियाओ बहूनि गामागरनगर० जाव सन्निवेसाई आहिंडह, बहूणं राईसरतलवर० जाव सत्थवा हप्पभितीणं गिहाई अणुपविसह, अत्थि मे ! के वि कहिं वि विजापओए