________________ बहिर 1267- अभिधानराजेन्द्रः - भाग 5 बहुगुण तिधस्यहः। प्रा०१ पाद। श्रोत्रशक्तिविकले, प्रश्न०१ आश्र० द्वार। एवं पुनः केवलज्ञानमनन्तपर्यायत्वात् तदपि भावबहुकमिति गाथाऽर्थः / बधिरत्वमप्यधिवशादनेकशः परिसंवेदयते, तदावृत्तश्च सदसद्विवेक- उत्त०११ अ०। विकलत्वाद् ऐहिकाऽऽमुष्मिकेष्टफलक्रियाऽनुष्ठान शून्यतां बिभर्तीति। ''बहुदासीदासमहिसगवेलगप्पभूयाई।" बहवो दासीदासा येषुतानि / उक्तं च -- (स्था०) 'बहुधणबहुजायस्वरययाई।" बहुधनं गणिमधरिमाऽऽदि येषु 'धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, तानि तथा बहुजातरूपं च सुवर्ण रजतञ्च रूप्यं येषु तानितथा। पश्चालोकश्रुतिश्रवणसंव्यवहार बाह्यः। कर्मधारयः / स्था० 8 टा०। औ० / भ० / "बहुदव्वजुत्तिसंभारा / " किं जीवतीह बधिरो भुवि यस्य शब्दाः, बहुद्रव्ययुक्तिसंभाराः / रा०। सूत्र०।बहूनां द्रव्याणामुपबृहकाणां युक्तयो स्वप्नापलब्धधननिष्फलतां प्रयान्ति // 1 // मीलनानि तासा संभारः प्राभूत्यं येषु ते बहुद्रव्ययुक्तिसंभाराः। जी०३ स्वकलत्रवालपुत्राक- मधुरवचः श्रवणबाह्यकर्णस्य। प्रति 4 उ०। "बहुपहरणाऽऽवरणभरियजुद्धसज्जं। "बहुनां प्रहरणानामा अधिरस्य जीवितं किं, जीवन्मृतकाऽऽकृति धरस्य? // 2 // " वरणानां च स्फुरकङ्कटाऽऽदीनां भृतो युद्धसञ्जश्च यः य तथाऽतस्तम्। आचा० 1 श्रु०२ अ 3 उ०। 'कहिते कहिते कज, भणाति बहिर व्वन / भ०७ श०६उ०। सुयं मे।" कथिते 2 कार्य बधिर इव भणति ब्रूते--न मया श्रुतमिति स / बहुअत्रि० (बहुक) स्वार्थ कः। "स्वार्थे कश्च वा" / / 8 / 2 / 164 / / प्रा० बधिर इव बधिरः। दुर्व्यवहारिभेदे, व्य०३ उ०। (बधिरोल्लापकथा २पादा अत्यन्ते, रा०। "अणणुओग' शब्दे प्रथमभागे 286 पृष्ठे गता) बहुअट्ठिय न० (बहस्थिक) प्रभूतास्थिके, "बहुअट्टियं मसं परिभाएत्ता।" बहिरिय त्रिी० (बघिरित) बधिरीकृते, आ० म०१ अ०। आचा०२ श्रु०१चू० 1 अ० 10 उ० / दश01 बहिल्लेस्स त्रि० (बहिर्लेश्य) संयमाद् बहिर्निर्गताध्यवसायो यस्य स बहुअर त्रि० (बहुतर) "कगचज०॥८1१1१७७॥ इत्यादिना तलुक् / बहिर्लेश्यः। असंयमाध्यवसिते, आचा०१ श्रु०६ अ०५ उ०। अतिशयिते बहुशब्दार्थे , प्रा०२ पाद। बहुआगम पुं०(बहागम) बहुरागमोऽर्थपरिज्ञानं यस्यासी बह वागमः / बहु त्रि० (बहु) त्रिप्रभृतिषु, व्य० 1 उ० / नि० चू० / प्रश्न० / बृ०। यावद प्रभूतसूत्रार्थज्ञातरि, व्य० 3 उ० / तथा बहुरागमोऽर्थरूपो यस्य स नन्तेषु, सूत्रा०२ श्रु० 4 अ०। प्रचुरे, सूत्र०२ श्रु०२ अ०२ उ०। सू० बवागमः जघन्येनाऽऽचारप्रकल्पधरो निशीथाध्ययनसूत्रार्थधर इत्यर्थः / प्र० / भूयसि बृ०२ उ० / स्था०। प्रभूते, भ०२ श०५ उ०। प्रश्न०। जघन्यत आचार -प्रकल्पग्रहणादुत्कर्षतो द्वाददशाङ्गविदिति द्रष्टव्यम्। सूत्रा० / अत्यर्थे, स०३ सम० / आचा० भिन्नजातीये, स्था०६ ठा०। व्य०३ उ०। बहुनिक्षेपः। नामाऽऽदिभेदाद् बहुश्चतुर्धास च नामाऽऽदिः, तत्रा बहुओघपय न० (बहोघपद) यस्मिन् क्षेत्रो बहून्योघतः सामान्येन पदानि नामस्थापने क्षुण्णे, द्रव्यतस्तु बहभिधातुमाह क्रूरचौर्याऽऽधुपसर्गस्थानानि भवन्ति।तादृशे, सूत्र०१ श्रु०३ अ०१उ०। दव्वबहुएण बहुगा, जीवा तह पोग्गला चेव (310) बहुओदय पुं० (बह्वोदक) ग्रामे एकरात्रिकेषु नगरे पञ्चरात्रिकेषु (औ०) भावबहुएण बहुगा, चोद्दस पुव्वा अणंतगमजुत्ता। वानप्रस्थभेदेषु, औ०! भावे खओवसमिए, खइयम्मि य केवलं नाणं / / 311 // बहुकंटय पु० (बहुकण्टक) प्रभूतकण्टके, "बहुकंटयं मच्छयं परिभाएता।" (दव्वबहुएणं ति) आर्षत्वात् द्रव्यतो बहुत्वं द्रव्यबहुत्वं तेन बहुकाः प्रभूता आचा०॥ जीवा उपयोगलक्षणाः, तथा पुद्रलाः स्पर्शाऽऽ दिलक्षणाश्चशब्दः पुदलानां बहुकम्म (ण) नं० (बधूकर्मन) विवाहे कन्यापाक्षिके कर्मणि, आ० म० जीवापेक्षया बहुत्वं ख्यापयति, ते ह्येकैफस्मिन् संसारिजीवप्रदेशेऽनन्ता १अ०। एव सन्ति, एवोऽवधारणे, जीवपुद्रला एवं द्रव्यबहवः तत्रा धमाधाऽऽ बहुकर्मन् न० महाकर्मणि, भ०६श०३ उ०। (बहुकर्मणः सर्वतः पुद्गला काशानामेकद्रव्यत्वात्, कालस्यापि तत्त्वतः समय रूपत्वेन बहुत्वाभावा बध्यन्ते इति पोग्गल' शब्देऽस्मिन्नेव भागे११०३ पृष्ठे उत्कम्) दिति गाथाऽर्थः / / 310 / / (भाव बहुएणं ति) प्राग्वत् (बहुग त्ति) बहुकानि बहुकूरकम्म न० (बहुक्रूरकर्मन्) बहूनि क्रूराणि दारुणान्यनुष्ठानि यस्य चतुर्दशसंख्यानि (पुटव त्ति) पूर्वाण्युत्पादपूर्वाऽऽदीनि (अणंतगमजुत्त त्ति) भवन्ति स बहुक्रूरकर्मा / सूत्र०१ श्रु०७ अ० / जन्मान्तरोपात्तानां अनन्ता अपर्यवसिता गम्यते वस्तुस्वरूपमेभिरिति गमा वस्तुपरिच्छेद क्रूराणां कर्मणामुपभोक्तरि, सूत्रा०१ श्रु०५ अ०२ उ०। प्रकारा नामाऽऽदयस्तैर्युक्तान्यन्वितान्यनन्तगम युक्तानि पर्यायाऽऽद्युप- बहुकोहपुं० (बहुक्रोध) बहुः कोधोऽस्येति बहुक्रोधः। प्रभूतकोपकषाये, लक्षणं च गमग्रहणम् / उक्तं हि - "अणता गमा अर्णता पज्जवा अर्णता आचा०१श्रु०५अ०१उ०॥ हेतु।' इत्यादि। अनेनैतदात्मकत्वा त्पूर्वाणां तेषामप्यानन्त्यमुक्तम्। बहुखज त्रि०(बहुखाद्य) बहुभक्ष्ये, पृथक्करणयोग्ये, आ० चा०२ श्रु० क्व पुनरमूनि भावे वर्तन्ते येन भावब्रहून्युच्यन्त इत्याह-भाव इत्यात्म- १चू० 4 अ०२ उ०। पर्याय क्षयोपशमिके चतुर्दश पूर्वाणि वर्तन्त इति प्रक्रमः / आह - किं न बहुगुण 0i (बहुगुण) प्रचुरगुणे, प्रति० / 'बहुगुणकु क्षायिक भावे किञ्चिद्भावबह्वस्तीत्याह - क्षायिके च कम्मक्षयादुत्पन्ने / सुमसमिद्धो / ' बहवो ये गुणा उत्त गुणाः शुभफलरूपा