________________ बज्ऊ 1285 - अभिधानराजेन्द्रः - भाग 5 बत्तीसट्ठाण (अवओडगबधणं ति) अबकोटकेन कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम् / (उक्खित्तकन्नना स ति) उत्पाटित कर्णनासिकम् (नेहतुप्पेयगत्तं ति) खेहस्त्रेहितशरीर (वज्झकरकडिजुयणियंसियं ति) अध्यश्चासौ करयोर्हस्तयोः (कडि त्ति) कटीदेशयुगं युग्मं मिवसित इव निवसितश्चेति सभासोऽतस्तम्। अथवा-बध्यस्य यत् करकटिकायुगं निन्दाचीवरिकाद्वयं तन्निवसितो यः स तथा (कंठे गुणरत्तमल्लदाम) कण्ठे गले गुण इव कण्ठसूत्र मिव रक्तं लोहितं माल्यदाम पुष्पमाला यस्य स तथा तम्। (चुन्नगुंडियगायं ति) गैरिकक्षोदावगुण्डितशरीरं (चुप्णयं ति) सन्त्रास्तं (बज्झपाणपीयं ति) बङ्ख्या बाह्या वा प्राणा उच्छवासाऽऽदयः प्रीताः प्रिया यस्य स तथा तं (तिलं तिलंचेव छिज्जमाणं ति) तिलशश्छिधमानमित्यर्थः / (कागणिमसाई खावियं तंति) काकिणीमासानि तदेहोस्कृत्तहस्वम सखण्डानि खाद्यमानम्। (पावं ति) पापिष्ठ. खर्खराः कशाः अश्वत्रासमाय चर्ममया वस्तुविशेषाः, स्फुटित वंशा वा तैर्हन्यमान्न ताज्यमानम्। विपा० श्रु०२ अ०। बाह्य त्रि० बहिर्भवो बाह्याः 1 आतु०। दश० / बहिर्वतिनि, पञ्चा० 10 विव०। बन्ध पु० बन्धनकारणे, रञ्जुवागुराऽऽदिबन्धे च / सूत्र०१ श्रु०२ अ०१ उ०। "अहतं पवेज बज्झं, अहे बज्झस्स ण वए।'' सूत्रा 1 श्रु० 2 अ० 1 उ०। बझंत त्रि० (बध्यमान) हन्यमाने, श्रा० / कर्म०। बन्ध्यमान त्रि० कर्मणि यक्। "बन्धो ज्झः।८।४।२४७॥" इति बन्धेर्धातोरन्त्यस्य ज्झः।" तत्संनियोगे च क्यस्य लुक् / प्रणह्यमाने, प्रा०४ पाद। बज्झओ अव्य० (बाह्यतस्) द्वितीयाचतुर्थीपञ्चमीसप्तमी वृत्ती बाह्य शब्दार्थे, 'किं ते जुद्धेण वज्झओ।" आचा०१ श्रु०५ अ०३ उ०। बज्झकिरिया स्त्री० (बाह्यक्रिया) बाह्याऽऽचारप्रतिपत्ती, अष्ट०६ अष्ट। बज्झगंथचाग पुं० (बाह्यग्रन्थत्याग)धनधान्यस्वजनवस्त्रा ऽऽदित्यागे, षो० 1 विव०। बज्झतव न० (बह्यप्तपत) परतीर्थिकैरपि सुज्ञेये तपोभेदे, दश० / "अणसणमूणोयरिया, वित्तीसंखेवणं रसच्चाओ। कायकिलेसोसलीणया य बज्झो तवो हाइ" / / 47 / / दश० 1 अ० / (अनशनाऽऽदिशब्देषु व्याख्या एवाम्) बज्झदिट्टि त्रि० (बाह्यादृष्टि) संसाररक्ते, अष्ट। बाह्याद्दष्टेः सुधासार-धटिता भाति सुन्दरी। तत्त्वद्दष्टस्तु सा साक्षात्, विणमूत्रापिठरोदरी।। 4 / / अष्ट०१६ अष्ट०। बज्झदूय पुं० (बध्यदूत) बध्यचिन्हे, प्रश्न०३ आश्र० द्वार। बज्झपट्टपुं० (बद्धपट्ट) चर्मविशेषपट्टिकायाम, प्रश्न०३ आश्र0 द्वार। बज्झपाणपिय त्रि०(बध्यप्राणप्रिय) बध्यान्च हन्तव्याः प्राणप्रीताश्च उच्छ्वासाऽऽदिप्राणप्रियाः प्राणप्रीता वा भक्षितप्राणायेते तथा। बध्यता गतत्वेन प्राणाऽऽदावासक्ते, प्रश्न० 3 आश्र० द्वार / विपा० / बज्झपुरिस पुं० (बध्यपुरुष) बध्येषु नियुक्ते पुरुषे, प्रश्न०३ आश्र० द्वार। बज्झप्पण पु० (बाह्याऽऽत्मन्) देहमनोवचनाऽऽादेषु आत्म त्वभासनकरे, सर्वपीद्गलिकप्रवर्तनेषु आत्मनिष्ठेषु आत्मत्वबुद्धौ, अष्ट० 15 अष्ट० / बज्झप्पियसंबंधणसंजोग पुं० (बाह्यर्पितसंबन्धसंयोग) "लेसाकसायवेयण वेदो अन्नाणमिच्छमीस च। जावइया ओदइया, सवो सो बाहिरो जोगो / / 1 / / " इति लेश्याऽऽद्यौद यिकभावैरात्मनः, संबन्धे, उत्त०२ अ०। ('संजोग' शब्दोवीक्ष्यः) बज्झपाण त्रि० (बध्यमान) पीड्यमाने, उत्त०२३ अ०। "साऽऽमिसं कुललं दिस्स, बज्झमाणं निरामिसं।" उत्त०१४ अ०। आचा०॥ बज्झवग्ग पुं०(बाह्यवर्ग) पुत्रकलत्राऽऽदिके, अष्ट० 8 अष्ट०। बवणी स्त्री० (बर्द्धनी) बर्द्धयति प्रमार्जयति इति बर्द्धनी। बहुकारिकायाम्, विपा०१ श्रु०१ अ०। बढल नि० (बठर) "शीघ्राऽऽदीनांबहिल्लाऽऽदयः" ||814422|| इति बठरस्थाने बढलाऽऽदेशः / मूर्खे, प्रा० 4 पाद। बणिय पुं० (बणिज) व्यापारोपजीविनि वैश्ये, आ० क० 1 अ०। सूत्रा०। उत्त० / ज्ञा० / बवाऽऽदीना करणानामन्यतमे, आ० चू०१ अ०। स्था० / उत्तक / विशे०।०। सूत्रा० / जं०आ० म०।ये आपणस्थिता व्यवहरन्ति ते वणिजः, ये पुनरापणेन विनाऽप्यध्वस्थिता वाणिज्यं कुर्वन्ति (तेऽपि) वणिजः। बृ०१ उ०३ प्रक०। बणियग्गाम पु०(बणिजग्राम) शिवनन्दापतेरानन्दस्याऽऽवासीभूते नगरे, आ०म०१ अ०। बणियधम्म पुं०(वणिजधर्म) वणिग्नयाये, व्य०२ उ०। "लौल्येन किञ्चित् कलया च किञ्चित्, पापेन किञ्चित्तुलया च किञ्चित्। किञ्चिच किञ्चिच्च समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति / / 1 // अधीते यत्किञ्चित्तदपि मुषितुं ग्राहकजन, मृदु ब्रूते यद्वा तदपि विवशीकर्तुमपरम्। प्रदत्ते यत् किञ्चित्तदपि समुपादातुमधिकं, प्रपञ्चोऽयं वृत्तेरहह ! गहनः कोऽपि वणिजाम्॥२॥" ध०२ अधि०। बत्तीस स्त्री० (द्वात्रिंशत्) व्यधिकायां त्रिंशति, 'बत्तीसं किरकवला पुरिसस्स आहारो। नि० चू० 1 उ०। बत्तीसइबद्धणाडय न० (द्वात्रिंशद्बद्धनाटक) द्वात्रिशद्भभक्ति निबद्ध द्वात्रिशत्पात्रानिबद्धे च नाटके, विपा०२ श्रु०१ अ०। बत्तीसट्ठाण न० (दात्रिशतस्थान) गणिसंपदि, व्य०।