________________ बंध 1170- अभिधानराजेन्द्रः - भाग 5 बंध न्यपदे प्रदेशाग्रमौदारिकाङ्गोपाङ्गनाम्नः, ततो वैक्रियाङ्गोपाङ्गनाम्नोऽसंख्ये यगुणं, ततोऽप्याहारकाङ्गोपाङ्गनाम्नोऽसंख्येयगुणम् / तथा सर्वस्तोक जधन्यपदे प्रदेशांग्र नरकगति देवगत्वानुपूर्योः स्वस्थाने तु द्वयोरपि परस्परं तुल्यं, ततो मनुजानुपूया विशेषधिकं, ततस्तिर्यग्गत्थानुपूर्व्या विशेषाधिकम्। तथा सर्वस्तोकं असनाम्नः, ततः स्थावरनाम्नो विशेषाऽधिकम्। एवं वादरसूक्ष्मयोः पर्याप्तापर्याप्तोः प्रत्येक साधारणयो श्व शेषाणांतुनामप्रकृतीनामल्यबहुत्वं न विद्यते।तथा सातासातवेदनीययोरुधैर्गोनीचैर्गोत्रयोरपि। अन्तराये पुनर्यथोत्कृष्टपदे तथैवावगन्तव्यमिति / / 81 / / प्रतिपादित मूलोत्तरप्रकृतीनां भागस्वरुपम्। संप्रति भागलब्धदलिक प्रभूततरं गुणश्रेणिरचनयैव जन्तुः क्षपयत्यतो गुणश्रेणिस्वरुपप्रतिपादनार्थमाह -- सम्मदरसव्वविरई, अणविसंजोयदंसखवगे य। मोहसमसंतखवगे, खीणतजोगियर गुणसेढी॥८२।। गुणश्रेणय एकादश भवन्तीति संबन्धः / कुत्र कुत्रेत्याह- 'सम्मदरसव्वविरइ' इत्यादि, तत्रा (सम्म ति) सम्यक्तवं सम्पग्दर्शनं तज्ञामे एका गुणश्रेणिः / तथा विरतिशब्दस्य प्रेत्यक सम्बन्धाइरविरतिस्तल्लाभे द्वितीया गुणश्रेणिः / सर्वविरतिः संपूर्णविरतिस्तल्लाभेतृतीया गुणश्रेणिः / (अणविसंजोय त्ति) अनन्तानुबन्धिविसंयोजनायां चतुर्थी गुणश्रेणीः / (दसखवगे ति) पदैकदेशे पदप्रयोगदर्शनादर्शनस्यदर्शनमोहनीयस्य क्षपको–दर्शनक्षपकस्तत्रा तद्विषया पञ्चमी गुणश्रेणिः। चशब्दः समुच्चये। (मोहसम त्ति) मोहस्यमोहनीयस्य शमः शमक उपशमकः, स चोपशमश्रेण्यारुढोऽनिवृत्तिबादरः सूक्ष्मसंपरायश्चाभिधीयते, तत्र मोदशमे षष्ठी गुणश्रेणिः। (संत ति) शान्त उपशान्तमोहगुणस्थानकवर्ती तत्रा सप्तमी गुणश्रेणिः। (णवगि त्ति) क्षपकः क्षपकश्रेण्यारुढोऽनिवृत्ति बादरः सूक्ष्मसंपरायश्च निगद्यते, तत्र क्षपकेऽष्टमी गुणश्रेणिः / (खीण त्ति) क्षीणस्यक्षीणमोहस्य नवमी गुणश्रेणिः / (सोजगि त्ति) सयोगिकेवलिनो दशमी गुणश्रेणिः (इतरत्ति) अयोगिकेवलिन एकादशी गुणश्रेणिरिति गाथाऽक्षरार्थः / भावार्थः पुनरयमसम्यक्तवलाभकाले मन्दविशुद्धिकत्वाजीवो दीर्घान्तर्मुहूर्त वेद्यामल्पतरप्रदेशाग्रं च गुणश्रेणि मारनयति / ततो देशविरतिलाभे संख्येयगुणहीनान्तर्मुहूर्तवेद्याम संख्येयगुणप्रदेशाग्रा च ता करोति। ततोऽप्यनन्तानुबन्धिवि संयोजतायां सडख्येयगुणहीनान्तमुहूर्तवैद्यामसङ्ख्येयगुण प्रदेशाग्रां च तां विदधाति / ततो दर्शनमोहनीयक्षपकः सडखयेयगुणहीनान्तर्मुहूर्त्तवेद्यामसख़येयगुणप्रदेशाग्रां च तां निमीपयति / ततोऽपि मोहशमकः सखयेयगुणहीनान्तर्मुहूत्त वेद्यामसइखयेयगुणप्रदेशाग्रां च तां विरचयति। ततोऽप्युपशान्तमोहगुणस्थानकवर्ती सङखयेयगुणहीनान्तर्मुहूर्त वेद्याममख्येयगुणप्रदेशनां च तां विरचयति / ततोऽपि क्षपकः सङ्ख्येयगुणहीनान्तर्मुहूर्तवेद्याम सङ्ख्येयगुणप्रदेशाग्रां च तां विरचयति। ततोऽपि क्षीणमोहः संख्येयगुणहीनान्तर्मुहूर्त वेद्यामसंख्येयगुणशमप्रदेशग्रां च तां कुरुते। ततोऽपि सयोगिकवली भगवान् संख्येयगुणहीनान्तर्मुहूर्त्तवेद्यामसंख्येयगुणप्रदेशमा च तां विधते। ततोऽप्ययोगिकेवली चस्माविशुद्धिपरिकल्पितः संख्येयगुणहीनान्तर्मुहूर्त्तवेद्यामसंख्येयगुणप्रदेशाग्रां च तां परिकल्पयति। तदेवं यथा यथाऽतिविशुद्धिस्तथा तथा हस्वकालबहुप्रदेशाग्रत्वं च गुणश्रेणर्भवतीति / / 82 // निरूपिता गुणश्रेणिरेकादशधा / कर्म०५ कर्म / (गुणस्थानम् 'गुणट्ठाण' शब्दे तृतीयभागे 14 पृष्ठ गतम्) सम्प्रति यो जन्तुर्यथाविधः सन्नुत्कृष्टं यथाविधश्च जघन्य प्रदेशबन्धं विधत्ते इत्येतत् स्वामित्वद्वारेण निरूपयन्नाह अप्पयरपयडिबंधी, उक्कडजोगी य सन्निपज्जतो। कुणइ पएसुक्कोसं, जहन्नयं तस्स वच्चासे |||| अल्पतराश्च ताः प्रकृतयश्चाल्पतरप्रकृतयस्तासां बन्धः स विद्यते यस्यासावल्पतरप्रकृतिबन्धी / यो यो मौलानां मौलतराणां चाल्पप्रकृतिभेदानां बन्धकः स स उत्कृष्ट प्रदेशबन्धं करोति, भागानामल्पत्वसद्भावात्। उत्कटयोगी-उत्कटवीर्यवान् सर्वोत्कृष्टयोव्यापारे वर्तमाने इत्यर्थः / 'चः' समुच्चये, स च भिन्नक्रमे पर्याप्तश्चति योक्ष्यते / संज्ञा मनोविकल्पनलब्धिः सा विद्यते यस्यासौ संज्ञीः पर्याप्तश्च समाप्तपयाप्तिकः, करोति-विदधाति प्रदेशानामुत्कर्ष उत्कृष्टत्वं प्रदेशोत्कर्षस्तमुत्कृष्टप्रदेशमितियावत्। इह संज्ञीति विशेष्यं, शेषाणि तु विशेषणानि। अत्रा च यो मनःपूर्विकां क्रियां विदधाति तस्य सर्वजीवेभ्य उत्कृष्टा चेष्टा भवति, तथैव चोत्कृष्टप्रदेशबन्धो भवतीति संज्ञिग्रहणम्। संज्ञयपि जघन्य योग्युत्कृष्टयोगी च भवत्यतो जघन्ययोगियुदासार्थमुत्कृष्टयोगिग्रहणं तस्यैवोत्कृष्टप्रदेश बन्धात्। संज्ञयप्यपर्याप्तकोनोत्कृष्टप्रदेशबन्धं विदधातुमल्पवीर्यत्वात् तस्येति पर्याप्त ग्रहणम्। एवंविधस्यापि बहुतरप्रकृतिबन्धकस्य भागबाहुल्यात स्तोकप्रदेशबन्धो लभ्यते इत्यल्पतरप्रकृतिबन्धीत्युत्कम् / तस्मादेवंविधविशेषण विशिष्टो जन्तुरुक्तष्ट प्रदेशबन्धं विधत्ते इति / तर्हि जघन्य प्रदेशबन्धं कथंकरोतीत्याह-(जहन्नयं तस्स वचासे त्ति) जघन्य एव जघन्यकः "यावाऽऽदिभ्यः // 7 / 3 / 15 / / आकृतिगणोऽयम्। इति स्वार्थ कः प्रत्ययः / तं जघन्यकं प्रदेशबन्धम् इति प्रक्रमः / तस्य पूर्वप्रदर्शितस्य विशेषस्य विशेषणकलापकस्य च व्यत्यासे विपर्यये सति जन्तुः करोतीतियोगः / अयमर्थः-बहुतरप्रकृतिबन्धको मन्दयोगोऽपर्याप्तकोऽ संज्ञी जीवो जघन्यप्रदेशबन्ध विदधातीति ||86|| अभिहितः सामान्योत्कृष्टजघन्यप्रदेशबन्धस्वामी। सम्प्रति मूलप्रकृतीरुत्तरप्रकृतीश्च प्रतीत्योत्कृष्ट प्रदेशबन्धस्वामिनं निरूपयन्नाह - मिच्छ अजयचउ आऊ, वितिगुणविणु मोहि सत्त मिच्छाइ। छण्हं सतरस सुहुमो, अजया देसा वितिकसाए / / 10 / / (आउत्ति) आयुष उत्कृष्ट प्रदेशबन्धस्वामिनः पञ्च। तद्यथा-(मिच्छत्ति) मिथ्याष्टिः: (अजयचउ ति) अयतेनाविरतसम्यग्दृष्टिनोपलक्षिताश्चत्वारोऽविरतसम्यग्दष्टिदेशविरतप्रमत्ताप्रमत्तलक्षणाः पञ्चैय जनाः" अप्पयरपयडिबंधी" इत्यादिभणितगाथासंभवद्विशेषणविशिष्टा आयुष उ