________________ फासणा 1153 - अभिधानराजेन्द्रः - भाग 5 फासणा वत्थिकायप्पएसेहिं पुढे ? गोयमा! सिय पुढे, सिय णो पुढे, जइ पुढे णियम अणंतेहिं, एवं पोग्गलत्थिकायप्पदेसेहिं वि, अद्धासमएहिं।। (एगे भंते! आगासत्थिकायप्पएसे इत्यादि) सिय पुढे त्ति लोकमाश्रित्य (सिय नो पुढे त्ति) अलोकमाश्रित्य (जइ पुढे इत्यादि) यदि स्पृष्टस्तदा जघन्यपदे एकेनधर्मास्तिकायप्रदेशेन स्पृष्टः / कथम्? एवं विधलोकान्तवर्त्तिना धर्मास्तिकायैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकेऽग्र भागवर्त्यलोकाऽऽकाशप्रदेशाः सन्ति स त्रिभिर्धर्मास्तिकाय प्रदेशः स्पृष्टः, स चैवम्-यस्त्येवं लोकान्ते कोपागतो व्योमप्रदेशोऽसावेकेन धास्तिकायप्रदेशेन तदवगाढेनान्येन च उपरिवर्तिनाऽधोवर्त्तिना वा, द्वाभ्यां च दिग्द्वयावस्थिताभ्यां स्पृष्ट इत्येवं चतुर्भिः, यश्चाध उपरि च तथा दिग्द्वये तत्रैव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पञ्चभिर्यः पुनरध उपरिच तथा दिक्ाये तौव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स षड्भिः यश्चाध उपरि च तथा दिक्चतुष्टये तत्रोव वर्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स सप्तभिर्धर्मास्तिकायप्रदेशैः स्पृष्टो भवतीति? एवधर्मास्तिकायप्रदेशैरपि 2, (केवइएहिं आगासस्थिकायप्पएसेहिं छहिं ति) एकस्य लोकाऽऽकाशप्रदेशस्याऽलोकाऽऽकाशप्रदेशस्य वा; षड्दिग्व्यवस्थितैरेव स्पर्शनात् षड्भिरित्युक्तम 3 / जीवास्तिकायसूत्रो (सिय पुढे त्ति) यद्यसौ लोकाऽऽकाशप्रदेशो विवक्षितस्ततः स्पृष्टः (सिय नो पुढे त्ति) यद्यसावलोकाऽऽ काशप्रदेशविशेषस्तदा न स्पृष्टो जीवानां तत्राभावादिति 4 / एवम् पुद्रलाऽद्धाप्रदेशः 6 / ' एगे मंते! जीवत्थिकायप्पएसे केवइएहिं धम्मत्थिकायपुच्छा? जहण्णपदे चउहिं, उक्कोसपदे सत्तहिं, एवं अहम्मत्थि कायप्पदेसेहिं वि / केवइएहिं आगासस्थिकायपुच्छा? सत्तहिं। केवइएहिं जीवत्थिकायपुच्छा? सेसं जहा धम्मत्थिकायस्स। (एगे भंते ! जीवत्थिकायप्पएसे इत्यादि) जघन्यपदे लोकान्तकोणलक्षणे सर्वाल्पत्वात्तत्रा स्पर्शकप्रदेशानां चतुर्भिरिति। कथम्? अध उपरि वा, एको द्वौ च दिशोरेकस्तु या जीवप्रदेश एवावगाढ इत्येवम् / एकश्य जीवास्तिकायप्रदेश एकत्राऽऽकाशप्रदेशाऽऽदौ केवलिसमुद्घात एव लभ्यत इति / (उक्कोसपए सत्तहिं ति) पूर्ववत् 1. (एवं अहम्मेत्यादि) पूर्वोक्तानुसारेण भावनीयम्। एगे भंते! पोग्गलत्थिकायप्पदेसे केवइएहिं धम्मस्थि कायप्पएसेहिं? एवं जहेव जीवत्थिकायस्स। धम्मास्तिकायाऽऽदीनां 4, पुद्गलास्तिकायस्य चैकैक प्रदेशस्य स्पर्शनोक्ता। अथ तस्यैव द्विप्रदेशाऽऽदिस्कन्धानां तां दर्शयन्नाह - दो मंते ! पोग्गलत्थिकायप्पदेसा केवइएहिं धम्मत्थि कायप्पएसेहिं पुट्ठा? गोयमा। जहण्णपदे छहिं, उक्कोसपदे बारसहिं। एवं अहम्मत्थिकायप्पदेसेहिं वि / केवइएहिं आगासत्थि कायपुच्छा? गोयमा! वारसहिं,सेसंजहा धम्मस्थिकायस्स। इह यबिन्दुद्वयं तत्परमाणुद्वयमिति मन्तव्यम्, तत्रा चार्वाचीनः परमाणुर्धर्मास्तिकायप्रदेशेन अर्वाक स्थितेन स्पृष्टः परभागवर्ती चपरतः स्थितेनैव द्वौ, तथा ययोः प्रदेशयोर्मध्ये परमाणु स्थाप्येते तयोरणेतनाभ्यां तौ स्पृष्टावेकनेको द्वितीयेन च द्वितीय इति चत्वारो द्वौ चावगाढत्वादेव स्पृष्टांवित्येव षट् / (उक्कोसपए वारसहिं ति) कथम्? परमाणुद्वयेन द्वौ प्रदेशावगाढत्वास्पृष्टौ द्वौ चाधस्तनानुपरितनौ च द्वौ पूर्वापरपार्श्वयोश्च द्वौ द्वौ दक्षिणोत्तरपार्श्वयोश्चैकैक इत्येवमेते द्वादशेति / एवमर्मास्ति. कायप्रदेशैरपि 2 / (केवतिएहिं आगसत्थिकायप्पएसेहिं वारसहिं ति) इह जघन्यपदं नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशभिरित्युक्तम् 3 (सेसं जहा धम्मत्थिकायस्स त्ति) अयमर्थः- "दो भंते! पोग्गलस्थिकायप्पएसा केवइएहिं जीवत्थिकायप्पएरोहिं पुट्ठा? गोयमा! अणतेहिं 4 / एवं पुद्गलास्तिकायप्रदेशैरपि 5, अद्धासमयैः स्यात्स्पृष्टौ स्यान्न, यदि स्पृष्टी तदा नियमादनन्तैरिति 6 / तिणि भंते! पोग्गलत्थिकायप्पदेसा केवइएहिं धम्मत्थिकायप्पदे से हिं पुट्ठा? गोयमा! जहण्णपदे अहहिं उक्कोसपदे सत्तरसहिं; एवं अहम्मत्थिकायप्पदेसेहिं वि / के वइएहिं आगासत्थि०? सत्तरसहिं, सेसं जहा धम्मत्थिका यस्स / एवं एएणं गमएणं भाणियव्वा. जाव दस, णवरं जहण्णपदे दोण्णि पक्खिवियव्या, उक्कोसेणं पंच / चत्तारि पोग्गलत्थिकाय? जहण्णपदे दसहिं, उक्कोसपदे वावीसाए। पंचपोग्गलत्थिकाय? जहण्णपदे वारसहिं, उक्कोस पदे सत्तावीसाए। छपोग्गलत्थिकाय०? जहण्णपदे चउद्दसहिं, उक्कोसेणं बत्तीसाए। सत्तपोग्गलत्थिकाय०? जहण्णपदे सोलसहिं, उक्कोसपदे सत्ततीसाए। अट्ठपोग्गलत्थिकाय०? जहण्णपदे अट्ठारसहिं, उक्कोसपदे वायालीसाए / णव पोग्गलत्थिकाय०? जहण्णपदे वीसाए, उक्कोसपदे सीयालीसाए / दसपोग्गलत्थिकाय०? जहण्णपदे वावीसाए, उक्कोसपदे वावण्णाए। आगासत्यिकाय? सव्वत्थ उक्कोसेगं भाणियव्वं / / (तिण्णि भते! इत्यादि) (जहाण्णपए अट्टहिं ति) कथम्? पूर्वोक्तनयमतेन अवगाढप्रदेशस्त्रिाधा अधस्तनोऽपि उपरितनोऽपि वा त्रिधा द्वी पार्श्वत इत्येवमष्टौ। (उकोसपए सत्तरहिं ति) प्रागवद्भावनीयम्। इह च सर्वत्रा जचन्य पदे विवक्षितपरमाणुभ्यो द्विदुणा द्विरूपाधिकाश्च स्पर्शक प्रदेशा भवन्ति उत्कृष्टपदे तु विवक्षितपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते भमन्ति, तत्र चैकाणोर्द्विगुणत्वे द्वौ द्वयसहितत्वे चत्वारोजघन्यपदे स्पर्शकाः प्रदेशाःउत्कृष्टपदेल्वेकाणोः पञ्चगुणत्वे द्विकसहितत्वे च सप्तस्पर्शकाः प्रदेशा भवन्ति, एवंठ्यणुकत्र्यणुकाऽऽदिष्वपि। एतदेवाऽऽह (एवं एएणं गमेणं इत्यादि) (आगासत्थिकायस्स सव्वत्थ उक्कोसपयं भाणियध्वं ति) सर्वत्रा एकप्रदेशिकाऽऽद्यनन्तप्रदेशिकान्ते सूत्रागणे उत्कृष्टपदमेव न जघन्यकमित्यर्थः, आकाशस्य सर्वत्र विद्यमानत्वादिति।