________________ पोग्गल 1100- अभिधानराजेन्द्रः - भाग-५ पोग्गल रेयस्सेत्यादि) निश्चलः सन् जघन्यतः समयमेक परिभम्य पुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलतः सन्नावलिकाया असङ्घ येयं भागे चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चलः एव तिष्ठतीति स्वस्थानान्तरमुक्तम्। परस्थानान्तरंतुनिश्चलः सन्ततः स्थानाचलितो जघन्यतो द्विप्रदेशाऽऽदौ स्कन्धे एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति / उत्कर्षत स्त्वसङ्ग येयं कालं तेन सह स्थित्वा पृथग्भूत्वा पुनस्तिष्ठति (दुपएसियस्सेत्यादि) (उच्नेसेणं अणतं काल ति) कथं द्विप्रदेशिकः संप्रचलितस्ततोऽनन्तैः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वन्ननन्तेन कालेन पुनस्तेनैव परमाणुना सह सम्बन्ध प्रति पद्य पुनश्चलतीत्येवमिति। सैजाऽऽदीनामेवाल्पबहुत्वमाह - एएसि णं भंते ! परमाणुपोग्गलाणं सेयाणं णिरेयाण य कयरे कयरे० जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा परमाणुपोग्गला सेया, णिरेया असंखेज्जगुणा एवं जाव असंखेज्जपएसियाणं खंधाणं / एएसि णं भंत! अणंतपदेसियाणं सेयाण य निरेयाण य कयरे कयरे जाव विसेसाहिया वा ? गोयमा ! सव्यत्थोवा अणंतपदेसिया खंधा णिरेया सेया अणंतगुणा। एएसि णं भंते ! परमाणुपोग्गलाणं संखेज्जपएसियाणं अखेसंजपएसियाणं अणंतपएसियाणं खंधाणं सेयाण य णिरेयाण य दव्वट्ठयाए पएसट्टयाए दव्वट्ठपसट्टयाए कयरे कयरे जाव० विसेसाहिया वा? गोयमा ! सव्वत्थोवा अणंतपएसिया खंधा णिरेया दव्वट्ठयाए अणंतपएसिया खंधा सेया दव्वट्ठयाए अणंतगुणा / परमाणुपोग्गला सेया दव्वट्ठयाए अणंतगुणा। संखेजपएसिया खंधा सेया दव्वट्ठयाए असंखेजगुणा / असंखेजपएसिया खंधा सेया दव्वट्ठयाए असंखेजगुणा / परमाणुपोग्गला णिरेया दव्वट्ठयाए असंखेजगुणा / संखेज्जपएसिया खंधा णिरेया दव्वट्टयाए संखेनगुणा / असंखेजपएसिया खंधा णिरेया दव्वट्ठयाए असंखेज्जगुणा / पदेसट्टयाए एवं चेव, णवरं परमाणुपोग्गला अपदेसट्टयाए भाणियव्या / संखेज्जपएसिया खंधा पदेसट्टयाए असंखेज्जगुणा, सेसं तं चेव / दव्वट्ठपएसट्टयाए सव्वत्थोवा अणंतपदेसिया खंधा णिरेया दव्वट्ठयाए ते चेव पदेसट्ठयाए अणंतगुणा / अणंतपदेसिया खंधा सेया दव्वट्ठयाए अणंतगुणा ते चेव पदेसट्टयाए अणंतगुणा, परमाणुपोग्गला सेया दव्वट्ठअपएसट्ठयाए अणंतगुणा / संखेजपएसिया खंधा सेया दव्वट्ठयाए असंखेजगुणा, तेचेव पदेसट्ठयाए संखेनगुणा, असंखेजपएसिया खंधा सेया दवट्ठयाए असंखेज्जगुणा ते चेव, पदेसट्ठयाए असंखेज्जगुणा / परमाणुपोग्गला णिरेया दव्वसट्टयाए अपदेस?याए असंखेज्जगुणा, संखेजपएसिया खंधा णिरेया दव्वट्ठयाए असंखेज्ञगुणा, ते चेव पदेसट्टयाए असंखेजगुणा; असंखेजपएसिया खंधा णिरेया दव्वट्ठयाए असंखेज्जगुणा; ते चेव पदेसट्ठयाए असखेज्जगुणा। (एएसिणमित्यादि) (णिरेया असंखेगुणेत्ति) स्थितिक्रियाया औत्सर्गिकत्वाद्बहुत्वमिति अनन्तप्रदेशिकेषु सैजाअनन्तगुणाः, वस्तुस्वभावात् / एतदेव द्रव्यार्थप्रदेशार्थोभयार्थनिरुपन्नाह - (एएसि णमित्यादि) तव द्रव्यार्थताया सैजत्वनिरेजत्वाभ्यामष्टौ पदानि। एवं प्रदेशार्थतायामप्युभयार्थतायां तु चतुर्दश, सैजपक्षे, निरेजपक्षे च परमाणुष द्रव्यार्थाप्रदेशार्थपदयोर्द्रव्यार्था प्रदेशार्थतत्येवमेकी करणेनाभिलापात्। अथ ''पएसट्टयाए एवं चेव त्ति'' अत्रातिदेशे वोविशेषोऽसावुच्यते, नवरम् (परमाणु इत्यादि) परमाणुपदे प्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यमप्रदेश-त्वात्परमाणूनां तथा द्रव्यार्थतासूत्रो संख्यात प्रदेशिका निरेजाः निरेजपरमाणुभ्यः संख्यातगुणा उक्ताः / प्रदेशार्थतासूत्रे तु तेभ्योऽसंख्येयगुणा वाच्या यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसंख्यातप्रदेशिकाः संख्यातगुणा भवन्ति, तेषु च मध्ये बहूनामुत्कृष्टसंख्यातक प्रमाणप्रदेशत्वान्निरेज परमाणुभ्यस्ते प्रदेशतोऽसंख्येयगुणा भवन्ति, उत्कृष्टसंख्यातक स्योपर्येक प्रदेशप्रक्षेपेऽप्यसंख्यातकस्य भावादिति। अथ परमाण्वादीनामेव सैजत्वाऽऽदि निरूपयन्नाह - परमाणुपोग्गले णं भंते ! किं देसेए, सव्वेए, णिरेए? गोयमा! णो देसेए, सिय सव्वेए, सिय णिरेए / दुपदेसिए णं भंते ! खंधे पुच्छा / गोयमा। सिय देसेए, "सिय' सव्वेए, सिय णिरेए, एवं ०जाव अणंतपदेसिएए / परमाणुपोग्गला णं भंत ! किं देसेया, सव्वेया, जिरेया ? गोयमा ! णो देसेया, सव्वया वि, णिरेया वि। दुपदेसिया णं भंत! खंधा पुच्छा ? गोयमा ! देसेया वि सवे या वि णिरे या वि; एवं ०जाव अणं तपदे सिया। परमाणुपोग्गले णं भंते ! सव्वेए कालओ के वचिरं होइ ? गोयमा! जहणणे णं एवं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं / णिरेए कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं एषां समयं, उक्कोसेणं असंखेज्जइकालं ! दुपदेसिए णं भंते ! खंधे देसेए कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं एक समयं, उक्कोसणं आवलियाए असंखेज्जइभागं / णिरेए कालओ केवचिरं होइ? गोयमा ! जहण्णेणं एवं समयं, उक्कोसेणं आवलियाए असंखेजइभागं / णिरेए कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं एक समयं, उक्को सेणं असंखेनं कालं, एवं ०जाव अणंतपदेसिए। परमाणुपोग्गला णं भंते! सव्वेया कालओ केवचिरं होइ ? गोयमा ! सद्ध। णिरेया कालओ केवचिरं होइ ? गोयमा ! सव्वद्धं / दुपदेसिया णं भंते ! खंधा देसेया कालओ