________________ पुरेकम्म 1056- अभिधानराजेन्द्रः - भाग-५ पुरेकम्म अथैतदेव भावयतिउन्भाममणुब्भामग-सगच्छपरच्छजाणणट्ठाए। अत्थइ तहियं खमए, तस्सऽसइ स एव संघाडो॥१००२।। जइ एगस्स वि दोसा, अक्खर ण उ ताइँ सव्व तो रेखा। जइ फुसणसंकदोसा, हिंडता चेव साहति / / 1003 / / उद्धामकाणां बााग्रामे भिक्षाऽटनं विधायापर्याप्ते तत्रैव भिक्षापरिभ्रम-- णशीलाना स्वगच्छीयानां परगच्छीयानां च सर्वेषां ज्ञापनार्थ क्षपकस्तदगृहे निषण्णस्तिष्ठति, सच यः सकाटकस्तत्राऽऽगच्छति, तस्य तस्य कथयति-अा पुरःकर्म कृतं वर्त्तत। अथ नास्ति क्षपकः, पाग्णकं या तस्य तद्दिने, ततो यदर्थ पुरःकर्म कृतं , स एव सनाटकस्तत्रा तिष्ठिति। अथ तयोरेकः प्रथमद्वितीयपरीषहपीडितो न शक्नोति स्थातुं, ततः स प्रतिश्रयं व्रजति, द्वितीयस्तु तत्राऽऽस्ते, अथैकस्य तस्य तिष्ठतः स्त्रीमुत्थाऽऽदयो दोषाः ततः कुड्याऽऽदिषु पुरः कर्मकरणसूचकान्यक्षराणि लिख्यन्ते, अथ न तु नैव तान्यक्षराणि सर्वेऽपि लिखितु जानते, ततः साधुज्ञान साङ्केतिकी रेखा करणीया यदि तस्याः स्पर्शनापादोपघातन मईना, तद्विषया आशङ्कादोषा भवेयुः। बहुवचननिर्दै शादन्यामपि रेखां करोतीत्याशङ्कापरिग्रहः। ततस्तावेव साधू भिक्षामन्तौ अपरेपां साधूनां कथयतः, तऽपि हिण्डमाना एव परम्परया सर्वसाधूनां कथयन्ति, इत्थं येषां परिहरणविधिस्ते सुव्यक्तमज्ञा मन्तव्याः। उपसंहरन्नाहएसा अविही भणिया, सत्तविहा खलु इमा विही होइ। तत्थाऽऽई चरिमदुए, अत्तट्ठिमाइगीयस्स।।१००४।। एषा अविधिपरिहरणा सप्तविधा भणिता, इयं तु वक्ष्यमाणा विधि परिहरणा भवति। सा चाष्टविधातत्र यदाद्यं पदं, यचरममन्तिम प्रकारद्वयं, तेषु त्रिषु भेदेषु आत्मार्थित, आदिशब्दात्संक्रामिते च सति गीतार्थस्य ग्रहणं भवति। एतच्च यथास्थानं भावयिष्यते। के पुनस्ते अष्टौ भेदाः? उच्यते - एगस्स बीयगहणे, पसज्जणा तत्थ होइ कपट्टी। वारण ललियासणिओ, गंतूर्ण कम्म हत्उप्फासे / / 1005|| 'एगस्स त्ति' विभक्तिव्यत्ययादेकेन पुरः कर्मणि कृते यदि द्वितीयो ददाति तदा यस्य द्वितीयस्य हस्ताद ग्रहणे च विधिर्वक्तव्यः। (पसज्जणत्ति) अगीतार्थाभिप्रायेण (तत्थ त्ति) तत्र द्वितीयेऽपि दायके प्रसज्जना प्रसङ्ग दोषो भवतीति वक्तव्यम् / (कप्पट्टि त्ति) कल्पस्थि कास्तरुण स्त्रियः केलिप्रियतयाऽभीक्ष्णं परः कर्म तथा कुर्वन्ति तथा निरूपणीयम् / (वारणललियासणिउत्ति) यदि साधु:-त्वं मा देहि एषा दारयतीत्यविधिना पुरःकर्मकारिणीं वारयति तदा ललिताशनिक इति गण्यते / (गंतूणति) गत्वा प्रतिनिवृत्तयास्मै दास्यामीति बुद्धया यदिदाता हस्तगृहीतया भिक्षया तिष्ठति तदा न कल्पते (कस्मे त्ति) द्रव्यभावभेदभिन्नं पुरःकर्म भवति (हत्थ त्ति) तत्रपुरः कर्मणि किं हस्ते उपघात उत मात्रके इत्यादि चिन्तनीयम् / (उप्फास त्ति) उत्स्पर्शनछन्दनं तद् वस्त्रविषयं वक्तव्यमिति द्वारगाथासमासार्थः / अथ विरतरार्थमभिधित्सुराहएगेण समारद्धे अण्णो पुण जो तहिं यं देति। जति अजाणगा हवंती, परिहरितव्वं पयत्तेणं // 2006 / / एकेन साधुना प्रतिषिद्ध तद् द्रव्यं यद्यन्यं स्वयमेव कश्चिद् ददाति तदा यद्यज्ञा अगीतार्था अगीतार्थमिश्रा वा भवन्ति ततः प्रयत्नेन परिहर्तव्यम्। इदमेव व्यतिरेकेणाऽऽहसमणेहिँअ भण्णंतो, गिहिभणिओ अप्पणो व छंदेणं। मोत्तुं अजाणगमीसे, गिण्हंता जाणगा साहू // 1007 / / पुःकर्मकारिणी प्रतिबद्धे श्रमणैः साधुभिर्भण्यमानो यद्यन्यो दाता गृहिणा केनाऽपि भणित आत्मनो वा छन्देनाभिप्रायेण ददाति तदा मुक्त्वा अज्ञान् अगीतार्थान् मिश्रांश्च गीतार्थमिश्रान ज्ञायका गीतार्थास्तद् द्रव्यमात्मार्थितं गृह्णन्ति। अथ किमर्थमगीतार्थेषु तद् गृह्यते इति संबन्धाऽऽयातं प्रसज्जनाद्वार विवृण्वन् तावदगीतार्थाभिप्रायमाह - अम्हट्ठ समारद्धे, तं दव्वऽण्णेण किह णु निघोसं। सविसऽन्नाऽऽहरणेणं, मुज्झइ एवं अजाणंतो।।१००८।। अस्माकमायाप्कार्य समारब्धे सति दायकेन यद्रव्यं गृहीतं तदन्येन दीयमानं कथं नु निर्दोष, सदोषमेवेति भावः / सविषान्नाऽऽहरणेन सविष यदन्नं तदुदृष्टान्तेन / यथा हि वैरिणोऽर्थाय केनचिद् विषयुक्तं भक्तं कृत, तदन्येन दीयमानं किं सदोष न भवति? एवमस्मदर्थमुदकस्याऽऽरम्भं कृत्वा या भिक्षा गृहीताता यद्यन्यो ददाति तदा किं दोषो न प्रसञ्जतीत्येवमजानन्नगीतार्थो मुह्यति, न पुनर्भावयति यथा तदन्येन दीयमानं पुरःकर्मव न भवति। यत एवमतोऽगीतार्थेषु विधिमाह - एगेण समारद्धे, अन्नो पुण जो तहिं संय देइ / जइ जाणगा उ साहू, परिभोत्तुं जे सुहं होइ / 1006 / / एकेन पुरःकर्मणि समारब्धे यदन्यः स्वयं ददाति, यदि च ज्ञायका गीतार्थाः साधवस्ततः परिभोक्तं 'जे' इति पाद पूरणे, सुखं भवति, परिभोक्तव्यं तदिति भावः। अथवागीयत्थेसु वि भयणा, अन्नो अन्नं च तेण मत्तेणं / विप्परिणयम्मि कप्पइ, ससिणिद्भुद उल्ल पडिकुट्ठा / / 1010 / / गीतार्थेष्वपि भजना। कथम् ? इत्याह--अन्यः पुरुषोऽन्यद्वातदा द्रव्यं तेन पुरःकर्मकृतेन मात्रकेण यदि ददाति, तदा विपरिणतेऽप्काये आत्मार्थित च सति कल्पते, यदि तु सस्निग्धमुदकाऽऽर्द्र वा दायकस्य पाणितलं भवति ततः प्रतिकुष्टा सा भिक्षा, न कल्पत इत्यर्थः / अथ कल्पस्थितिकाद्वारं व्याख्याति-- तरुणीउ पिंडिंयाओ, कंदप्पा जइ करे पुरेकम्म / पढमबिइयासु मोत्तुं, सेसे आवज चउलहुगो।।१०११।। काश्चित्तरुण्यो युवतयः पिण्डिता एका मिलिताः साधु सामान्यतं दृष्टा परस्परं जल्पन्ति एतेषां तावदे तदर्थ धौ ते न