________________ तित्थुग्गालिय 2317 - अभिधानराजेन्द्रः - भाग 4 तिमहुर सुहममहापाणाणि य, वोच्छिन्ना थूलभद्दम्मि।।१२५१।। कायवचसोरे-वेति / यद्वा-त्रयाणा देहाऽऽयुरिन्द्रियरूपाणां पातनं दसधुव्वा वाच्छिन्ना, संपुन्ना सुरभवम्मि संपत्ते / विनाशनं त्रिपातनम् / इदं च सर्वेषामपि तिर्यग्मनुष्याणां परिपूर्ण घटते, वयर म महाभागे, संघयणं अद्धनाराय / / 1252 / / केवलं यथा येपा सम्भवति तथा तेषां वक्तव्यम्, यथा एकेन्द्रियाणां देहयोसदिकहिं कप्पे, पंच गहाणी उ कप्पठवणा य। स्यौदारिकस्य आयुषस्तिर्यगायूरूपस्येन्द्रियस्य स्पर्शनेन्द्रियस्य, द्वीन्द्रियाणां देहस्यो दारिकरूपस्य आयुषस्तिर्यगायुष इन्द्रिययोश्च नवसथतियणउहि, वोच्छिन्ना संघआणाए।।१२५३।। स्पर्शनरसनलक्षणयोरित्यादि। पञ्चमीतत्पुरुषस्त्वयम-त्रिभ्यः कायवाड़ तीर्थोद्गालिकासिद्धान्तः। मनोभ्या, देहाऽऽयुरिन्द्रियेभ्यो वा पातनं च्यावनमिति त्रिपातनम् / देतोस गाहाओ, दोन्नि सयाऊ सहस्समेग च। अत्राऽपि त्रिभ्यः परिपूर्णेभ्यः कायवाङ् मनोभ्यः पातन गर्भजपञ्चेन्द्रियतित्शुग्नालियसंखा, एसा भणिया उ अंकेणं" // 1244 // तित्थु०॥ तिर्यड मनुष्याणाम, एकेन्द्रियाणां तु कायादेव केवलात्, विकलेन्द्रियतित्थुपणतिकारग त्रि०(तीर्थोन्नतिकारक) प्रवचनप्रभावनाकारिणि, संमूर्छिमतिर्यग्मनुष्याणां तु कायवाग्भ्यामिति, देहाऽऽयुरिन्द्रियरूपेभ्यः फञ्चालविव० पातनं सर्वेषामपि परिपूर्ण सम्भवति। तथा तेषां प्रागिव वक्तव्यम् / तित्थुदय पुं०(तीर्थोदय) तीर्थकरनामोदय, यतः सयोग्यादी तीर्थ- तृतीयातत्पुरुषः पुनरयम्-त्रिभिः कायवाड्म नो भिविनाशके न कारनामादयो भवति यदुक्तम्--"उदग जरस सुरासुरनरवइनि-उहहिं स्वसम्बन्धिभिः पातनं विनाशनं त्रिपातनम्।।१२।। ('आधाकम्म' शब्द इआ होइ। तं तित्थयरं नाम, तस्स विवागो हु केवलियो / / 1 / / ' ततः द्वि०भा० 220 पृष्ठऽपि व्याख्यैषा) पिं०। प्रश्न०। सूत्रा पूर्वोक्तकचत्वारिंशति तीर्थकरनाम क्षिप्यते, जाता द्विचत्वारिंशत, सा तिपुंज न०(त्रिपुञ्ज) शुद्धाशुद्धमिश्रपुञ्जत्रये, विशे०। 'आलंवणच सयो गेनि भवतीति / (21) कर्म०२ कर्म०। मलहंती, जह सढाणं न मुंचए इलिआ। एवं अकयतिपुंजी, मिच्छं चिअ तित्थेस पुं०(तीर्थश) तीर्थस्य प्रागुक्तस्य, तदाऽऽधेयस्याऽऽगम-स्य वा, उपसमी एइ ।।१॥'ध०२ अधि०। . ई लक्ष्मी महिमान,श्यति तत्तदसद् भूतदूषणोद्घोषणः स्वाभिप्रायेण तिपुक्खर न०(त्रिपुष्कर) त्रीणि पुष्कराणि त्रिपुष्करम् / “संख्यापूर्वी तनूकरोति यः सः तीर्थेशः। तीर्थान्तरीये बहिरङ्गापकारिणि, (रत्ना०) द्विगुः" / / 2 / 11521 इति समासः / अनु० / 'वाराः क्रूरास्तिथिर्भद्रा, तीर्थस्य चतुर्वर्णस्य श्रीश्रमणसङ्घस्येशः स्वामी तीर्थे शः / तीर्थकरे, नक्षत्रं भग्नपादकम। जातेऽत्र जारजो योगो, मरणेऽत्र त्रिपुष्करम् / / 1 / / " रत्ना० 1 परि० इति ज्योतिषोक्त योगभेदे, पुं०। वाचा तिदंड न० (त्रिदण्ड) त्रयाणां दण्डानां समाहारस्त्रिदण्डम्। त्रयाणा दण्डानां तिपुड पुं०(त्रिपुट) त्रयः पुटा यस्य। खेसारीकलापभेदे, शरे, तालकयन्त्रे, समाहारे, औ०। भग गोक्षुर, हस्तभेदे च / सूक्ष्मैलायाम्, मल्लिकायाम्, त्रिवृदोषधी, तिदंडि (ण) पुं०(त्रिदण्डिन ) मनोवाकायदण्डत्रयपरिज्ञानार्थ कर्णस्फोटायां, देवीभेद च / स्त्री० / टाप्। वाचला जं०५ वक्षः / दण्डवयधारके वेदान्तावलम्बिश्रमणभेदे, आ०म० 1 02 खण्ड / तिपुर पुं०(त्रिपुर) त्रीणि स्वर्गाऽऽदिस्थानानि पुराण्यस्य / असु-रभेदे, सूत्र० / ( नमस्कारफले त्रिदण्ड्युदाहरणं णमोक्कार' शब्देऽस्मिन्नेव भागे वाचा त्रीणि पुराणि त्रिपुरम् / “संख्यापूर्वो द्विगुः" / / 2 / 1 / 52 / / इति समासः / अनु०। पुरत्रयभात्रे, नावाचा 1844 पष्ठ गतम्) तिप्प त्रि०(तृप्त) 'इत्कृपाऽऽदौ' / / 81128 / इति ऋत इत्वम्। प्रा०१ तिदसावास पुं० (त्रिदशावास) देवलोके, प्रा० ढुढी० 4 पाद। पाद / अतिशयोपभांगेन निवृत्तेच्छे, आचा०१ श्रु०२अ०५३०। तिदिस न०(त्रिदिश्) त्रिस्रो दिशः समाहृतास्त्रिदिक / दिक् त्रये, रा०। *तृप धा०। भ्या-आत्म० / क्षरणे, आचा०१ श्रु०२अ०५ उ० तिध अव्य०(तथा) "कथं यथा-तथां थाऽऽदेरेमे मेहेधा डितः" "तिप्पाडि वा पीडामिवा।" (तिप्याडि त्ति) शरीरबलं क्षरामि। सूत्र०२ / / 6 / 4 / 401 / / इत्यपभ्रंशे थादेरवयवस्य डित्संज्ञकः 'इध' इत्यादेशः। श्रु०१ अ०। “तिप्पंति।'' सुखाचयावयन्त्यात्मानं, पराँश्च / सूत्र०२ प्रा०४ पाद / साम्ये, अभ्युपगमे, पृष्टप्रतिवाक्ये, समुच्चये, निश्चये च। श्रु०२अ०॥ वाचा तिप्पणया रत्री०(तेपनता) तिपेः क्षरणार्थत्वादश्रुमोचने, भ०२५ तिपरिवत्त त्रि०(त्रिपरिवर्त्त) त्रिभिवारवेष्टनीये, बृ०३उ०। श०७उन स्था० शोकातिरेकादेव अश्रुलालाऽऽदिक्षरणप्रापणायाम, तिपह न०/ त्रिपथ) त्रयाणां पथां समाहारे, वाच०। अनु०॥ भ०३१०३उ०। आर्तध्यानलक्षणे, सूत्र०१ श्रु०१ अ०१3०। परिदेवने, तिपायण न० (त्रिपातन) 'कायवयमणा तिन्नि उ, अहवा देहा उ इंदिया राब०२ श्रु०४ अ०। त्रिभिर्योगैः परितापे, आ०चू० 4 अ०। पाणा। सामित्ता वायाण, होयऽतियाओ य करणसुं।१६४! इत्युक्तलक्षणे *त्रिपातनता स्त्री० / त्रिभ्यो मनोवाक्कायेभ्यः पातनं त्रिपातन, तद्भाप्राणिविनाशे, पिं०। त्रीणि कायवामनांसि, यद्वा-त्रीणि देहाऽऽयुरि-- वरित्रपातनता। त्रिपातनभावे, सूत्र०२ श्रु०४ अ०) न्द्रियलक्षणानि / पातनं चातिपातो, विनाश इत्यर्थः। अत्र च विधा तिभाग पुं०(त्रिभाग) तृतीयो भागस्त्रिभागः / मयूरव्यसकाऽऽदिरामासविवक्षा। तद्यथा-षष्ठीतत्पुरुषः, पक्षमीतत्पुरुपः,तृतीयातत्पुरुषश्च। त्वात्समासः। तृतीयेऽशे, कर्म० 2 कर्म०। तत्र षष्ठीतत्पुरुषोऽयम्-त्रयाणा कायवाग्मनसा पातनं विनाशनं त्रिपातनम्। | तिमहुर न० (त्रिमधुर) त्रीणि मधुराणि समाहृतानि त्रिमधुरम् / एलच्च परिपूर्णगर्भजपक्षेन्द्रियतिर्यग्मनुष्याणामवसेयग, एकन्द्रियाणां तु "संख्यापूर्वो द्विगुः' / / 2 / 1152 / / इति समासः। अनु०ा घृतसितामाकन्यस्या केवलस्य, विकलेन्द्रियस मूर्छि मतिर्यग्मनुष्याणां तु | क्षिकरूप मधुरक्ये, वाचन