________________ तित्थयर 2256 - अभिधानराजेन्द्रः - भाग 4 तित्थयर तए णं से अचुए देविंदे देवगया महं देवाहिवे आभिओगे देवे सद्दावेइ,महावेइत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया ! महत्थं महग्धं महारिहं विउलं तित्थयराभिसेअं उवट्ठवेह / तए णं ते हट्ठतुट्ठाजाव पडिसुणित्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमंति, अवक्कमंतित्ता वेउव्वियसमुग्धाएणं०जाव समोहणित्ता अट्ठसहस्सं सोवण्णिअकलसाणं, एवं रुप्पमयाणं मणिमयाणं सुवण्णरुप्पमयाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं अट्ठसहस्यं भोमिज्जाणं अट्ठसहस्सं बंदणकलसाणं,एवं सिंगाराणं आयंसाणं थालाणं पाईणे सुपइढगाणं चित्ताणं रयणकरंडगाणं बायकरगोणं पुप्फचंगेरीणं, एवं जहा सूरिआभस्स सव्ववंगेरीओ सव्वपडलगाई विसेसिअंतराई भाणिअटवाई सीहासणछत्तवामरतेल्लसमुग्ग०जाव सरिसवसमुग्गतालिअंटा0जाव अट्ठसहस्सं कडुच्छु आणं विउव्वंति, विउव्वित्ता साहाविए विउव्विए अ कलसे०जाव कडुच्छुए अ गिछिहत्ता जेणेव खीरोदए समुद्दे तेणेव आगम्म खीरोदगं गिण्हति,गिण्हंतित्ता जाई तत्थ उप्पलाइं पउमाइं० जाव सहस्सपत्ताई ताई गिण्हं ति, एवं पुक्खरोदाओ०जाव भरहेरवयाणं मागहाईणं तित्थाणं उदगं मट्टिअंच गिण्हंति, गिण्हं तित्ता, एवं गंगाईणं महाणईणं०जाव चुल्लहिमवंताओ सव्वतुअरे सव्वपुप्फे सव्वगंधे सव्वमल्ले०जाव सव्वोसहीओ सिद्धत्थएहिं गिण्हंति,गिण्हंतित्ता पउमद्दहो.दहोदगं उम्पलादीणि अ / एवं सव्वकुलपव्वएसु वट्टवेअड्डेसु सव्वमहद्दहेसु सव्ववासेसु सव्वचक्कवट्टिविजएसु वक्खारपव्वएस अंतरणईसु विभासिज्जा०जाव उत्तरकुरुसुजाव सुदंसणभद्दसालवणे सव्वतुअरे०जाव सिद्धत्थए अगिण्हंति / एवं णंदणवणाओ सव्वतुअरेजाव सिद्धत्थए असरसं च गोसीसचंदणं दिव्वं च सुमणदामं गेण्हंति / एवं सोमणसपंडगवणाओ अ सव्वतुअरे० जाव सुमणदामं दद्दरमलयसुगंधिए गंधे अगिण्हंति, गिण्हंतित्ता एगओ मिलंति, मिलंतित्ता जेणेव सामी तेणेव उवागच्छंति, उवागच्छंतित्ता तं महत्थंजाव तित्थपराभिसेअंउवट्ठवें ति।। यावल्लोमहस्तकपटलकानामिभानि च वस्तूनि सुर्याभाभिषेकोपयोगवस्तुभिः सङ्ख्ययेव तुल्यानि, न तु गुणेनेत्याह विशेविततराणि / (जं०) ननु मरुतोऽभिषेकाङ्गभूतवस्तुग्रहणाय च लम्बस्ते देवारतदग्रहणोपयोगिवस्तुजातं कलशभृङ्गाराऽऽदिक गृह्णन्तु, परं तदनुपयोगियावच्छब्दोदरप्रविष्ट सिंहासनचामराऽऽदिकं तैलसमुद्रकाऽऽदिक चकथं गृह्णन्तीति चेत् ? उच्यते--विकुवेणासूत्रस्यातिदेशेन ग्रहणसूत्रस्यातिदिष्टत्वादेतत्सूत्रपाठ-स्यान्तगतत्वेऽपि ये ग्रहणोचितास्त एव गृहीता इति / बोध्यम, योग्यतावशादेवार्थप्रतिपत्तेः / यच धूपकाडच्छुकानां तत्र ग्रहण तत कलशभृङ्गाराऽऽदिदेवहस्तधूपनार्थमिति / अन्यथा सूत्रे साक्षादुपदर्शितस्य धूपकडुच्छुकानां गर्हणस्य नरर्थक्याऽऽप: / अथ प्रस्तुतं / सूत्रं गृहीत्वः च यानि तत्र क्षीरोद उत्पचानि पाानि यावत्सहसपत्राणि निगृह्णन्ति / यावत् पदात् कुमुद्राऽऽदिग्रहः। एवमनया रीत्या पुष्करोदात् तृतीयरामुद्रात उदकाऽऽदिकं गृह्णन्ति यत्तु क्षीरोदाद्विनिवृत्नेर्वारुणीवरमन्तरा मुक्तापुष्करोदे जलं गृहीतं, तद्वारुणीवरवारिणोऽग्राह्यत्वादिति संभाव्यमिति।यावच्छब्दात्--"समयखिते" इति ग्राह्यम्।तेन समयक्षत्रे मनुप्यक्षेत्रे भरतैरावतयोः प्रस्तावात् पुष्करवरद्वीपार्द्धसत्कयोगांगधाऽऽदीनां तीर्थानामुदक मृत्तिकां च गृह्णन्ति / एवमिति समये क्षेत्ररथपुष्करवरद्वीपार्द्धसत्कानां गङ्गाऽऽदीनां महानदीनाम / आदिशब्दात्-सर्वमहानदीग्रहः। यावत्पदात् उदकपुसयतटमृतिकां च गृह्णन्ति / क्षुद्रहिमवतः सर्वान् तुबरान् (?) कषायद्रव्याणि आमलकाऽऽदीनि, सर्याणि जातिभेदेन पुष्पाणि, सर्वान् गन्धान वासाऽऽदीन, सर्वाणि माल्यानि गथिताऽऽदिभेदभिन्नानि.सर्वा महौषधी राजहंसी-प्रमुखाः, सिद्धार्थकाश्च सर्पपान गृह्णन्ति. गृहीत्वा च पाहदाद हशेदकमुत्पलानि च गृह्णन्ति / एवं क्षुद्रहिमवन्न्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन कुलकराः पर्वताः / मध्यपदलोपे कुलपर्वता हिमाचलाऽऽदयः, तेषु वृत्तवेताढ्येषु, सर्थमहाह्रदेषु पद्मदाऽऽदिषु, सर्ववर्षेषु सर्वचक्रवर्तिविजयेषु कर छाऽऽदिषु वक्षस्कारपर्वतषु गजदन्ताऽऽकृतिषु माल्पचदादिषु सरलाऽऽकृतिषु च चित्रकूटाऽऽदिपु. तथाऽऽन्तरनदीषु ग्राहावत्यादिषु, विभाषेत वटेत,पर्वतीषु तुतुद--रादीनां,द्रहेषुत्पलाऽऽदीनां कर्मक्षेत्रेषु मागधाऽऽदितीथोंदकमृदां, नदीषदकोभयतटमृदांग्रहणं वक्तव्यमित्यर्थः / यावत्पदादेव कुरुपरिग्रहः / तेन कुरुद्वये / चित्रविचित्रगिरियमकगिरिकाञ्चनगिरिहददशवेषु यथासंभवं वस्तुजातं गृह्णन्ति / यावत्पदात्-पुष्करवरद्वीपार्द्धस्य पूर्वार्द्धमरौ भद्रशालवने नन्दने सौमनसवने पण्डकवने च सर्वतुवराऽऽदीन गृह्णन्ति। तथा तस्येवापराई अनेनैव क्रमेण वस्तुजातं गृह्णन्ति / ततो धातकीखण्डपूर्वापराईयोर्भरताऽऽदिस्थानेषु वस्तुग्रहो वाच्यः। ततो जम्बूद्रीपेऽपि तद ग्रहस्तथैव वाच्यः। कियत्पर्यन्तमित्याह-सुदर्शनो जम्बद्वीपगतो भेरारतस्य भद्रशालवने सर्वतुबरान्, यावत् सिद्धार्थकांश्च सरसं च गोशी चन्दनं दिव्यं च सुमनोदामग्रथितपुष्पाणि गृह्णन्ति / एवं सौमनसवनात्। सूत्रपाठे पञ्चमीलोपः प्राकृतत्वात् / पण्डकवनाच सर्वतुबरान. यावत सुम-नोदामदर्दरमलयसुगन्धिकान गन्धान, दर्दरमलयौ चन्दनोत्पत्तिखानिभूतो, तेन तदुद्भवं चन्दनमपि "तात् स्थ्यात्तद् व्यपदे':' इति न्यायेन दर्दरमलयशब्दाभ्यामभिधीयते। ततो दर्दरमलयनामक चन्दन तयोः सुगन्धः परमगन्धो यत्र तान् दर्दरमलयसुगन्धिकान् गन्धान वासान गृह्णन्ति। गृहीत्वा च इतस्ततो विप्रकीर्णा आभियोग्यदेवा एकत्र मिलन्ति / मिलित्वा च य व स्वामी तत्रैवोपागच्छन्ति / उपागत्य च त महाथ, यावच्छब्दात- महाघ महार्ह विपुलमिति पदत्रयम् / तीर्थकराभिषेक तीर्थकराभिषकयोग्यं क्षीरोदकाऽऽधुपस्करमुपस्थापयन्ति उपनयन्ति, अच्युतेन्द्रस्य समीपस्थितिं कुर्वन्तीत्यर्थः / (28) अच्युतेन्द्रो यदकरोत्तदाहतए णं से अचुए देविंदे देवराया दसहिं सामाणिअ