________________ तामली 2223 - अभिधानराजेन्द्रः - भाग 4 तामली चं पि एवं वुत्ते समाणे०जाव तुसिणीए संचिट्ठइ / तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ताम लिणा बालतवस्सिणा अणाढाइजमाणा अपरियाइज्जमाणा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया / तेणं कालेणं तेणं समएणं ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्था। तए णं से ताम ली बालतवस्सी बहुपडि पुण्णाई सर्टि वाससहस्साई परियागं पाउणित्ता दो मासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किचा ईसाणे कप्पे ईसाणवडिं सए विमाणे उववायसभाए देवसयणिज्ज॑सि देवदूसंतरियं अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए ईसाणे देविंदे विरहियकालसमयंसि ईसाणदेविंदत्ताए उववण्णे / तए णं से ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ। तं जहा-आहारपज्जत्तीएन्जाव भासामणपज्जत्तीए। तएणं बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उववण्णं पासित्ता आसुरुत्ता कुविआ चंडिकिया मिसिमिसेमाणा बलिचंचाए रायहाणीए मज्झं मज्झेणं निग्गच्छंति, निग्गच्छंतित्ता ताए उक्किट्ठाए०जाव जेणेव भारहे वासे जेणेव तामलित्तीनयरी जेणेव तामलिस्स बालतवस्सिस्स सरीरए, तेणेव उवागच्छंति, उवागच्छंतित्ता बामे पाए सुंवेणं बधंति, बंधंतित्ता तिक्खुत्तो मुहे उठुहंति, उठुहंतित्ता तामलित्तीए नयरीए सिंघाडगतियचउक्कचचरचउम्मुहमहापहपहेसु आकड्डविकड्डि करेमाणा महया महया सद्देणं उग्धोसेमाणा उग्घोसेमाणा एवं वयासी-से केणं भो तामाली बालतवस्सी सयंगहियलिंगे पाणामाए पव्वञ्जाए पव्वइए, केस णं से ईसाणे कप्पे ईसाणे देविंदे देवराया ति कटु ताम लिस्स बालतवस्सिस्स सरीरयं हीलें ति, निंदति, खिंसंति, गरहंति, अवमण्णंति, तजिंति, तालिंति, परिवहेंति, पव्वहंति, आकड्डा विकड्ढेि करें ति, हीलेत्ता०जाव आकड्डविकyि करेत्ता एगते एडति, एडतित्ता जामेव दिसिंपाउन्भूया तामेव दिसिं पडिगया। तए णं ते ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओय बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य तामलिस्स बालतव-स्सिस्स सरीरयं हीलिजमाणं निंदिज्जमाणं खिंसिज्जमाणं०जाव आकड्डविकड्ढेि कीरमाणं पासंति,पासंतित्ता आसुरुत्ताजाव मिसिमिसे माणा जेणे व ईसाणे देविंदे देवराया तेणे व उवागच्छंति, उवागच्छंतिता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धावें ति, बद्धावेंतित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिये कालगए जाणेत्ता ईसाणे य कप्पे इंदत्ताए उववण्णे पासेत्ता आसुरुत्ता०जाव एगते एडति, एडंतित्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगए। तए णं से ईसाणे देविंदे देवराया तेसिं ईसाणकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य अंतिए एयमढे सोचा निसम्म आसुरुतेजाव मिसिमिसेमाणे तत्थेव सयणिज्जवरगए तिवलियं भिउडिं णिडाले साहट्ट बलिचंचारा- यहाणिं अहे सपक्खिं सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचा रायहाणी ईसाणेणं देविंदेण्णं देवरण्णा अहे सपक्खिं सपडिदिसिं समभिलोइया समाणा तेणं दिव्वप्पभावेणं इंगालभूया मुम्मुरभूया छारिभूया तत्तकवेल्लयभूया तत्तासमजोइभूया जाया याचि होत्था। तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंचारायहाणिं इंगालभूयं०जाव समजोइभूयं पासंति, पासंतित्ता भीया उत्तत्था तसिया उविवग्गा संजायभया सव्वओ समंता आधावंति, परिधावंति, परिधावतित्ता अण्णमण्णस्स कायं समतुरंगेमाणा चिट्ठति / तए णं ते बलिचंचारायहाणिवत्थव्वया वहवे असुरकुमारा देवा य देवीओ य ईसाणं देविदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरपणो तं दिव्यं देविड्डिं दिव्वं देवजुत्तिं दिव्यं देवाणुभावं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खिं सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावंति, वद्धावंतित्ता एवं वयासी-अहो णं देवाणुप्पिएहिं दिव्या देविड्डी०जाव अभिसमण्णागया, तं दिट्ठा णं देवाणुप्पियाणं दिव्या देविड्डी० जाव लद्धा पत्ता अभिसमण्णागया खोमेमो णं देवाणुप्पिया ! खमंतु मं देवाणुप्पिया ! खमंतुमरिहंतु णं देवाणुप्पिया ! नाइभुजो भुञ्जो एवं करणयाए त्ति कट्ट एयमद्वं सम्म विणएणं भुजो भुजो खामंति; तए णं से ईसाणे देविंदे देवराया तेहिं बलिचंचो--- रायहाणिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य एयमढे सम्मं विणएणं भुजो भुजो खामिए समाणे तं दिवं देविड्वजाव तेयलेस्सं पडिसाहरइ, तप्पभिई च णं गोयमा ! ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आढ़तिजाव पञ्जुवासंति; ईसाणस्स य देविंदस्स देवराणो आणाउववायवयणनिद्देसे चिट्ठति /