________________ णिरुजसिखतव 2114 - अभिधानराजेन्द्रः - भाग 4 णिरुवक्केस तम्मिय अहिओ कीरइ, गिलाणपडिजागरणनियमो / / 556 / / श्रु०२ अ०३ उ०। परिगलिते. आचा०१ श्रु० अ०३ उ०। रुजाना रोगाणामभावो निरुज, तदेव प्रधानफलधिवक्षया शिखेव शिखा विवक्षितदिग्गमननिवारिते, ज्ञा०१ श्रु०१ अ01 जलचरजीव विशेषे, चूला यत्राऽसौ निराजशिखः, तपोविशेषः / सोऽप्येवमेव सर्वांग सुन्दर- कल्प०३ क्षण। तपोवदष्टनिरुपवासैराचाम्लपारणवैर्द्रष्टव्यः। नवर केवल स निरुजशिख- | णिरुद्धजोगपुं०(निरुद्धयोग) चतुर्थे शुक्लध्यानभेदे, सूत्र०१ श्रु०६ अ० स्तपोविशेषः, श्यामले कृष्णपक्षे भवति, अधिक श्च तत्र क्रियते ! णिरुद्धपमा त्रि०(निरुद्धप्रज्ञ) निरुद्धाऽऽच्छादिता ज्ञानाऽऽवरणाऽs - ग्लानप्रतिजागरणनियमः, ग्लानो मया पथ्याऽऽदिदानतः प्रतिचरणीय | दिनाकर्मण। प्रज्ञा ज्ञान यस्य सः। अज्ञानप्रकाशे, सूत्र०१ श्रु०८ अ०। इत्यो वरूपप्रतिज्ञाग्रहणमित्यर्थः। शेष तु जिनपूजाऽऽदिकं तथैवेति। णिरुद्धपरियाय पुं०(निरुद्धपर्याय) निरुद्धो विनाशितः पर्यायो यस्य स प्राः२७१ द्वार। निरुद्धपर्यायः / व्य० 3 उ०। पश्चात्कृतत्वेन पूर्वपर्यायनिरोधात् णिरुट्ठाइ(ण) त्रि०(निरुत्थायिन) प्रयोजनेऽपि न पुनः पुनरु- तदेवसिकपर्याय, ('निरुद्धपरियाए समणे णिग्गंथे कप्पइ तद्विवसं थानशीलः / उत्त० 1 अ० निमित्तं विनाऽनुत्थापके, उत्त० ३अ०। आयरियउवज्झायत्ताए।'' इति सूत्रम्-'उद्देस' शब्दे द्वितीयभागे 803 णिरुत्तन० (निरुक्त) अभिधानाक्षरानुसारतो निश्चितार्थस्य वचने भणने, | पृष्ठे व्याख्यातम्) अनु०। अनुयोगे सूत्रव्याख्यायाम, (60) णिरुद्धबुद्धि त्रि०(निरुद्धबुद्धि) निरुद्धा संशयकोटीकृता बुद्धिर्यपा ते सम्प्रति अनुयोगमधिकृत्य निरक्तद्वारमाह निरुद्धबुद्धिर्वा संशयितेषु.बृ०३ उ। निच्छियमुत्त णिरुत्तं, तं पुण सुत्ते य होइ अत्थे य। णिरुद्धवासपरियाय पुं०(निरुद्धवर्षापर्याय) निरुद्धो विनाशितो सुत्ते उवरिं वोच्छं, अत्थणिरुत्तं इमं तत्थ / / वर्षापर्यायो यस्य स निरुद्धवर्षापर्यायः। अनेकवर्षापर्याये, व्य०३ उ०। नि००। ("तिण्णि य जस्स अपुण्णा, वासा पुण्णेहिँ वा तिहिं त तु। निश्चितमुक्त निरुक्तम् / तच द्विधा-सूत्रस्यार्थस्य च / तत्र सूत्रस्योपरि वासेहिं निरुद्धेहि, लक्खणजुत्तं पसंसति // 1 // " इते 'उद्देस' शब्द " नेरुत्तियाणि तस्स उ'' इत्यादिना ग्रन्थेन वक्ष्ये। अर्थनिरुक्तं पुनरिदं द्वितीयभागे 805 पृष्ठे व्याख्यातम्) वक्ष्यमाणम्। णिरुद्धाउय पुं०(निरुद्धायुष्क) परिगलिते आयुष्के, 'इमं णिरुद्धाउयं तदेव विवक्षुःप्रथमतस्तद्विषयान् दृष्टान्तान् संघेहाए।" आचा०१ श्रु०४ अ०३उ० वक्तव्यान् सूचयति णिरुय न०(निरुज) णिरुज शब्दार्थे , पश्चा० 16 विवा अणु बायरे य उंडिय, पडिंसुया चेव अब्भपडले य। णिरुयसिखतव न०(निरुजशिखतपस्)णिरुजसिखतव' शब्दार्थे, वत्तिऍ चउक्कभंगो, निरुतादी वत्तणी च जहा।। पशा० 16 विवा अनुयोगे अणुत्वे बादरत्वे च दृष्टान्तो वक्तव्यः, अनुयोगे उण्डिकापत्रक- | णिरुली (देशी) मकराऽऽकृतिग्राहे, देवना०४ वर्ग 27 गाथा। दृष्टान्तः, उण्डिका मुद्रा / माषायां प्रतिश्रुतदृष्टान्तः। विभापायामभ्रपटलः। णिरुवक्कम पुं०(निरुपक्रम) निर्गत उपक्रमान्निरुपक्रमः। अपवर्तबार्तिक चत्वारो भङ्गाः, तत्र मनदृष्टान्तः। तथा-निरुक्ताऽऽदीनि। यथा नाकरणाभिर्गत अनुभागे, भला तत्र मरणविषयाऽऽयुषि सप्तभिरष्टभिर्वा वर्द्धमानस्वाम्याख्यातवान तथा किमृषभाऽऽदयोऽपि, उतान्यथा? कर्गवामिव मरुषु जलगण्डूषग्रहणरुपैर्यत्पुद् गलोपादानं तदतिदृढमउच्यते-तथेति, केवलज्ञानस्य तुल्यत्वात्, यथा वर्तनी मार्गः स पवर्तयितुमशक्यतया निरुपक्रममुच्यते। उत्त० ५अा उपक्रमणाभावे, सर्वजनपदेषु प्रमाणत एकैव भवति। बृ०१ उ०। विशे०। पदमजने, भ०२० श०१० उ०। पदव्युत्पत्तिरूपे टीकाऽऽदौ, कल्प० 2 क्षण / शब्दनिरुक्तप्रतिपादके णिरुवक्कमभाव पुं०(निरुपक्रमभाव) अनुपक्रमणीयत्वे कर्मणामववेदाड़े, औ०। आ०म०। अनु आव०। सर्वजैरुपादेयतया नितरामुक्ते, श्यंवेद्यस्वभावत्वे, पञ्चा०३ विव०॥ प्रश्न०३ सम्ब०द्वार / निश्चये, देख्ना०४ वर्ग 30 गाथा। णिरुवक्कमाउ त्रि०(निरुपक्रमायुष) अकालमरणरहित, श्रा०। आ०म०/ णिरुत्ति स्त्री०(निरुक्ति) निश्चिता उक्तिनिरुक्तिः / विशे०। आ०म०। यदा ह्यसुमान् स्वायुषस्त्रिभागत्रिभागे वाजघन्यतएके द्वाभ्यां चोत्कृष्टतः निर्वचनं निरुक्तिः / क्रियाकारकभेदपर्यायैः शब्दार्थकथने, विशे०। सप्तभिरष्टभिर्वा वरन्तर्मुहर्त्तप्रमाणेन कालेनाऽऽत्मप्रदेशरचनानाडिआ०मा आ०चू० कान्तर्वर्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा णिरुत्तिय न०(नैरुक्तिक) निरुते भवं नैरुक्तम् / निरुक्तवर्शनार्थ- | निरुपक्रमाऽऽनुर्भवति। आचा०१ श्रु० 2 अ०१उ०। वेपा०। प्रतिपादके नामनि, (अनु०) "से किं तं णिरुत्तिए? मह्याशेते महिषः। णिरुवक्कय (देशी) अकृते, दे०ना०४ वर्ग 51 गाथा। भ्रमति चरतीति भ्रमरः। मुहुर्मुहुर्लसतीति भुसलम् / कपेरिव लम्बते णिरुवक्किट्ठ त्रि०(निरुपक्लिष्ट) स्वगतशोकाऽऽधुपक्लेशवियुक्ते, भ० कपित्थम्। चिचं करोतिखल्लं च भवति चिक्खल्लन्। ऊर्द्धकर्ण उलूकः। 25 श०७ उ "हट्ठस्स णवगलुस्स णिरुवक्किट्ठस्स जंतुणो " अनु०। स्वस्य माला मेखला। सेत्तं णिरुत्तिए।" अनु०॥ णिरुवक्के स पुं०(निरुपक्लेश) शोकाऽऽदिबाधावर्जिते, स्था०७ णिरुद्ध त्रि०(निरुद्ध) आच्छादिते, सूत्र०१ श्रु०१२ अ० आवृते. सूत्र०१ | ___ठा०ा "णिरुवक्के से परिआए।" निरुपक्लेशः पर्यायः इति एभि