________________ णियइ 2087- अभिधानराजेन्द्रः - भाग 4 णियंटिय द्भवतीत्यनुपायवादिमतं चात्यन्तोपयुक्तत्वात् किचिद्विचार्यते- हेतुत्वान्न व्यभिचार इति चेत्।न। तथाऽपि संसबन्धिकताऽवच्छेदकअकस्मादिति किं किंशब्दस्य हेतुपरतया हेत्वभावभवनपरम्, उत- प्रकारकज्ञानत्वेन हेतुत्वमित्यत्र संबन्धिमात्रवृत्तित्वस्यैवावच्छेदक"अमानोनाः प्रतिषेधे" इति स्मरणान्निषेधार्थकस्य किं शब्दस्य पदार्थत्वात्। प्रकृते चेयंवहिव्यक्तिस्तृणजन्येति कारणताप्रत्यक्षस्यापि क्रियासंबन्धसभवाद् भवनाभावपरम्? किं वा-किं शब्दस्य स्व- तृणकार्यताऽऽश्रयमात्रवृत्त्येतदहित्यप्रकारकज्ञानसाध्यत्वसंभवात् / भिन्नपरतया, अलीकभिन्नपरतया वा स्वहेतुकत्वपरम्, अलीक- यद्वा-इयं वह्विस्तृणजन्येति प्रत्यक्षस्य एतदहित्वावच्छिन्नकार्यताऽवहेतुकत्वपरं वा? अथवा-अकस्मादिति स्वभावादित्यर्थे रूढतया गाहित्ये व्यवच्छेदकत्वाशे भ्रमत्वेऽपि कार्यतांशे प्रमात्वान्न कोऽपि दोषः। स्वभावादेव कादाचित्कमित्यर्थकः? एतेषु पञ्चसुनैकोऽपि प्रकारो युक्तः, (124) नयो०। सम्म नियतावधिकार्यदर्शनात् / अनियतावधित्वे, निरवधित्वे वा कादाचि- णियइकड त्रि०(नियतिकृत) अवश्यंभाव्युदयप्रापिते, सूत्र०१ श्रु०१ त्कत्वस्वभावाव्याकोपात् / तत्स्वभाव्ये च सहेतुकत्वस्याऽऽवश्य- अ०२० कत्वात् / तदुक्तमुदयनेन "हेतुभूतिनिषेधो न, स्वानुपाऽऽख्यविधिर्न णियइकम्म न०(निकृतिकर्मन्) निकृतेर्मायायाः कर्म निकृतिकर्म / च / स्वभाववर्णना नैवमवधेर्नियतत्वतः॥५॥" इति। अथाऽऽकाशत्वा- एकोनत्रिंशे गौणचौर्ये प्रश्र०३ आश्र० द्वार। ऽऽदीनां कादाचित्कत्ववत् कादाचित्कत्वमपि न सहेतुकत्वसाधकमिति | णियइपण्णाण त्रि०(निकृतिप्रज्ञान) निकृतिर्माया, तद्विषये प्रज्ञानं यस्य चेत्।न। आकाशत्वाऽऽदीनां सर्वत्र सत्त्वे आकाशाऽऽदिस्वभात्वाभाव- स तथा। ग्लानः प्रतिचरणीयोमा भवत्वितिग्लानवेषमहं करोमीत्येवप्रसङ्गात् / तत्स्वभावत्वं च धर्मिग्राहकमानसिद्धमिति हेतु विनाऽपि मादिविकल्पवति, स०। “सड्डे नियइपण्णाणे, कलुसाउलचेयसा / देशनियमस्तेषामिति। अथैवं कादाचित्कत्वमपि घटाऽऽदिस्वभावत्वादेव अप्पणो य अबोहीए, महामोहं पकुव्वइ / / 1 / / ' स०३० सम०) हेतुं विनाऽपि गमनाऽऽदिव्यावृत्तमस्त्विति चेत्।न।कादाचित्कत्वस्या- णियइपव्वय पुं०(नियतिपर्वत) नियत्या नैयत्येन पर्वता नियतिपर्वताः। वधिनियतत्वात् सन्त्यवधयो, नत्वपेक्ष्यन्त इति चेत्।न। नियतपश्चा- नियतपर्वतेषु यत्र वाणमन्तरा देवा देव्यश्च भवधाणीयत्वेन वैक्रियशरीरेण द्भावित्वस्यैवापेक्षार्थत्वात् / अन्यथा गर्दभाद् धूम इत्यपि प्रतीयेत, प्रायः सदा रममाणा अवतिष्ठन्त इति। जी०३ प्रति०४ उ०। राधा तन्नियतत्वेऽपि तद्गतोपकाराजनकस्य कथं तद्धेतुत्वमिति चेत्? णियइवाइ(ण) पुं०(नियतिवादिन्) सर्वभावानां नियतिकृतत्वउपकारोहि कार्यमिति तद्गतकार्यहेतुत्वस्य तद्धेतुत्वेऽतन्त्रत्वात्। अन्य- वादिनि, नं०। ('णियइ' शब्दे चैषां मतमनुपदमुपपादितम्) थोपकारहेतुत्वाचोपकारेऽप्युपकारान्तरस्वीकारेऽनवस्थाऽऽपत्तेः, तर्हि णियंटिय त्रि०(नियन्त्रित) नितरां यन्त्रितं नियन्त्रितमिति / नियते घटादिति नियतत्वं कपालाऽऽदावेव, न तन्ताविति / कुत इति चेत्? प्रतिज्ञातदिनाऽऽदौ ग्लानत्वाऽऽद्यन्तराभावेऽपि नियमात्कर्तव्ये स्वभावादिति गृहाण / अथ तथापि ग्राहकाभावात्तदसिद्धिः, न च प्रत्याख्यानभेदे, न०। एतच प्रथमसंहनिनामेवेत्यभ्यधायि च / स्था० धूमाऽऽदौ वक़्यादेरन्वयव्यतिरेकानुविधायित्वज्ञानसचिवं वड्यादिप्रत्य- 10 ठा० क्षमेव हेतुहेतुमद्भावग्राहकं, धूममात्रेऽन्वयव्यतिरेकज्ञानासम्भवात् मास मासे अतवो, अमुगो अमुगदिवसम्मि एवइओ। यत्किञ्चिधूमे रासभाऽऽदेरपि तथा ज्ञानातासभाऽऽदेर्व्यभिचारज्ञानान्न हढेण गिलाणेण व,कायव्वो जाव उस्सासो॥१०॥ तद्ग्रह इति चेत् न / वयादेरपि व्यभिचारशङ्कासाभाल्यादिति / मासे मासे च तपः, अमुकोऽमुकदिवसे, एतावत्षष्ठाऽऽदि, हृष्टन नीरोगेण, धूमाऽऽद्यर्थिनो वयादौ प्रवृत्तिश्च संभावनयैवोपपद्यत इति परमतमिति ग्लानेन वा अनीरोगेण, कर्तव्यं, यावदुच्छासो यावदायुरिति गाथाचेत् / न / सामान्यव्यभिचारानुगतागुरु (ग्रह) विशेषान्तरानुपस्थिति समासार्थः।।१०।। दशायां यत्किञ्चिद्धमवयोस्तद्ग्रहसामग्या एव वहिधूममात्रे तद्ग्राह एअंपचक्खाणं, णियंटिअंधीरपुरिसपन्नत्तं / कत्वात् सति लाघवज्ञाने व्यभिचारशङ्काया अप्रतिबन्धकत्वात् / जं गिण्हतऽणगारा, अणिस्सिअप्पा अपडिबद्धा / / 11 / / रासभाऽऽदौ तु व्यभिचारनिर्णय एव / असति तन्निर्णये तत्र धूमहे एतत्प्रत्याख्यानमुक्तस्वरूपं, नियन्त्रितं धीरपुरुषप्रज्ञप्तं तीर्थतुत्वग्रहेऽपि भ्रमत्वमेव, ग्राह्याभावात् / 'अनन्यथासिद्धनियत करगणधरप्ररूपितं, यद् गृण्हन्ति प्रतिपद्यन्तेऽनगाराः साधवः, अनिः पूर्ववर्तित्वं हि हेतुत्वम्।" तथा च- वढ्यादेरवधिभूतस्य धूमाss सृताऽऽत्मानोऽनिदाना अप्रतिबद्धाः क्षेत्राऽऽदिष्विति गाथासमासार्थः दिनियतपूर्ववर्तित्वादनन्यथासिद्धत्वाच्च तद् दुर्निवारम् / यागा // 11 / / आव०६ अग ऽदृष्टाऽऽदौ स्वर्गाऽऽदिनिष्ठकार्यतानिरूपितकारणताग्रहश्चावच्छेद हटेण गिलाणेण व, अमुगतवोऽमुगदिणम्मि नियमेण / कविनिर्मोकण शब्दानुमानाऽऽदिनैव तत्प्रामाण्यस्यापि तत्र व्यवस्थापितत्वात् / तृणाऽरणिमण्यादीनां वह्निकारणताग्रहेऽपीयमेव रीतिः, कायव्वो ति णिअंटिअं, पचक्खाणं जिणा विंति |5|| तृणत्वेन व्यभिचारज्ञानस्य तेनैव रूपेण कारणताग्रहविरोधित्वात्, हृष्टेन नीरोगेण, ग्लानेन वा सरोगेण, अमुकं तपः षष्ठाष्टमाऽऽदि, अवच्छेदकौदासीन्येन तृणत्वसमानाधिकरणकारणताग्रहे विरोधाभावात्। अमुकस्मिन् दिने, नियमेन निश्चयेन, मयेति शेषः। (कायव्यो त्ति) कर्तव्यं, अवच्छेदकरूपानुपस्थितौ कथमवच्छेद्यकारणताग्रहः? कारणतायाः प्राकृतत्वात् पुंसा निर्देशः, नियन्त्रितमिदं प्रत्याख्यानं, जिना ब्रुवते। इदं ससंबन्धिकपदार्थत्वेन तत्प्रत्यक्षे संबन्धिज्ञानस्य कारणत्वादिति चेत्। च प्रत्याख्यानं न सर्वकालं क्रियते , किं तर्हि, नियतकालमेव। न / 'अयं घटः' इति समवायप्रत्यक्षे व्यभिचारात् / अथ येन तथा चाऽऽहसमवायत्वाऽऽदिना रूपेण ससंबन्धिकता, तेन रूपेण तत्प्रत्यक्षे तस्य चउदसपुट्विसु जिणक-प्पिएस पढमम्मिचेव संघयणे।