________________ जमग 1365 - अभिधानराजेन्द्रः - भाग 4 जमग पहरणकोसा, तत्थ णं बहवे फलिहरयण-पामुक्खा० जाव चिट्ठति / सुहम्माणं उपि अट्ठट्ठमंगलगा, तासि णं उत्तरपुरच्छिमेणं, णवरं इमंणाणत्तं, एतेसिणं बहु-मज्झदेसभाए पत्ते पत्तेअं मणिपेदिआओ दो जोअणाई आयामविक्खंभेणं जोअणं बाहल्लेणं, तासिं उप्पि पत्ते पत्तेअं देवच्छंदया / पण्णत्ता। दो जोअणाई आयामविक्खंभेणं साइरेगाई दो जोअणाई उड्ढे उच्चत्तेणं सव्वरयणामया जिणपडिमावण्णओ० जाव धूव-कडुच्छगा, एवं अवसेसाण वि सभाणं० जाव उववायसभाए सयणिजंदहओ अ अभिसेअसभाए बहुआभिसिक्के भंडे अलंकारिअसभाएसु बहु अलं-कारिअभंडे चिट्ठइ ववसायसभासु पुत्थयरयणा-णंदापुक्खरिणीओ वलिपेढा दो जोअणाई आया-मविक्खंभेणं जोअणं बाहल्लेणं० जाव त्ति। "उववाओ संकप्पो, अभिसेअं विहूसणा य ववसाओ। अचणिअ सुधम्मगमो, जहा य परिचारणा इड्डी / / 1 / / जावइयम्मि पमाणे, विहुति जमगाओं णीलवंताओ। तावइअर्मतरं खलु, जमगदहाणं दहाणं च ॥शा "कहि णं' इत्यादि। क्व भदन्त ! उत्तरकुरुषु यमको नाम द्वो पर्वती प्रज्ञप्ता ? गौतम ! नीलवतो वर्षधरपर्वतस्य दाक्षिणा-त्याचरमान्तात्, इत्यत्र दाक्षिणात्य चरमान्तम् आरभ्येति ज्ञेयं, ल्यबलोपे पञ्चमी / दाक्षिणात्याचरमान्तादारभ्यार्वाक दक्षिणाभिमुखमित्यर्थः / अष्टो योजनशतानि तु त्रिंशदधिकानि चतुरश्व सप्त भागान् योजनस्याबाधया, अपान्तराले कृत्वेति शेषः / शीताया महानद्या उभयोः कूलयोः एकः पूर्वकूल, एकः पश्चिमकूले इत्यर्थः। अत्रान्तरे यमको नाम द्वौ पर्वतौ प्रज्ञप्ती, एक योजनसहस्रमुवोच्चत्वेन, अर्द्धतृतीयानि योजनशतान्युद्वेधेन उच्छ्यचतुर्थाशस्य भूम्यवगाहात्, मूले योजनसहरमायामविष्कम्भाभ्यां वृत्ताकारत्वात, मध्ये भूतलतः पञ्चयोजनशतातिक्रमेऽर्हृष्टमानियोजनशतानि आयामविष्कम्भाभ्याम्, उपरि सहस्रयोजनातिक्रमे पञ्चयोजनशतान्यायामविष्कम्भाभ्या, मूले त्रीणि योजनसहस्राणि, एक च योजनशतं द्वापश्यधिक किञ्चिद्विशेषाधिक, किं कि-यत्कलामित्यर्थः / परिक्षेपेण, एवं मध्यपरिधिरुपरितनपरिधिश्च स्वयमभ्यूह्यो, मूले विस्तीर्णो मध्ये संक्षिप्तावुपरितनुकौ यमको यमलजातौ भ्रातरो तयोर्यत् संस्थानं तेन संस्थितौ, परस्परं सदृशसंस्थानावित्यर्थः / अथवायामका नाम शकुनिविशेषात् संस्थानसंस्थित्तौ संस्थानं चानयोर्मूलतः प्रारभ्य संक्षिप्तसंक्षिप्तप्रमाणत्वेन गोपुच्छस्येव बोध्यं, सर्वात्मना कनकगया, शेषं व्यक्तम, अष्टादशताद्योपत्तिरेवम्- नीलवद्वर्षधरस्य यमकयोश्चान्तरमेक यमकं, तयोः प्रथमहस्य च द्वितीय, प्रथम-हृदस्य द्वितीयहूदस्य च तृतीय, द्वितीयहदस्य तृतीयहृदस्य चतुर्थ, तृतीयहृदस्य चतुर्थहदस्य पञ्चम, चतुर्थहदस्य पञ्चमहदस्य षष्ठं पञ्चमहृदस्य च वक्षस्कारगिरिपर्यन्तस्य च सप्तमम् / एतानि च सप्ताप्यन्तराणि समप्रमाणानि, ततश्च कुरुविष्कम्भात् योजन 11852 कला 2. इत्येवंरूपात् योजनसहस्रायामयोर्यमकयोः योजन सहस्रायामकं तावत्प्रमाणायामानां पञ्चानां हृदानां च योजनसहस्रमेकम्, उभयोमर्मीलने / योजनसहस्रषटकं शोध्यते च जातं योजन 5842 कला 2, ततः / सप्तभिगि हृते 834 / 4, यच्चावशिष्टं कुरुसत्कं कलाद्वयं तदल्पत्वान्न विवक्षितमिति। अत्रैवानन्तरोक्तवेदिकावनखण्डमप्रमाणाद्याह- "ताओ गं'' इत्यादि व्यक्तम्। संप्रत्येतयोर्यदस्ति तदाह- "तेसिणं' इत्यादि। तयोर्यमकपर्वतयोरुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः। अत्र पूर्वोक्तः सर्वो भूभागवर्णक उन्नेतव्यः / कियत्पर्यन्तमित्याह- यावत्तयोर्बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे द्वौ प्रासादावतंसको प्रज्ञप्तौ / अथ तयोरुचत्वाद्याह- "ते णं" इत्यादि निरवशेष विजयदेवप्रासादसिंहासनादिव्यवस्थितिसूत्र वद्धक्तव्यं, नवरं यमकदेवाभिलापेनेति / अथानयो मार्थ प्रश्रयन्नाह- "से केणं" इत्यादि प्रश्नसूत्रं व्यक्तम् / उत्तरसूत्रे यमकपर्वतयोस्तत्र देशे तत्र प्रदेशे क्षुद्रक्षुद्रिकासु यावद्विलपङ्क्षुि बहुन्युत्पलानि / अत्र यावत्पदात् कुमुदादीनि वाध्यानि, तथा यमकप्रभाणीति परिग्रहः तत्र यमको यमकपर्वतस्तत् प्रभाणि, तदाकाराणीत्यर्थः / यमकवर्णाभानि, यमकवर्णसदृशवर्णानीत्यर्थः / यदि वायमकाभिधानौ द्वौ देवी महर्द्धिको, अत्र परिवसतः तेन यमकाविति, शेषं प्राग्वत् / अथानयो राजधानी प्रश्रावसर:- "कहिणं" इत्यादि। क भदन्त ! यमकयोर्देवयोर्यमिकानामराजधान्यौ प्रज्ञप्ते ? गौतम ! जम्बूद्वीप द्वीपे मन्दरस्य पर्वतस्योत्तरेणाऽन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादशयोजनसहस्राण्यवगाह्यात्रान्तरे यमकयोर्दैवयोर्यमिके नाम राजधान्यौ प्रजप्ते, द्वादशयोजनसहस्राण्यायामविष्कम्भाभ्यां सप्तत्रि-शद्योजनसहस्राणि नव च योजनशतानि अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपण प्रत्येक प्रत्येकं वे अपि प्राकारपरिक्षिप्ते / कीदृशौ तौ प्राकाराविति ? तत्स्वरूपमाह- "ते णं पागारा'' इत्यादि / तौ प्राकारौ सप्तत्रिंशद्योजनानि योजना सहितानिऊोचत्वेन मूले अर्द्ध त्रयोदशं योजनं येषु तान्यर्द्धत्रयोदशानियोजनानि विष्कम्भेण मध्ये पट् सक्रोशानियोजनानि विष्कम्भेण मूलविष्कम्भतो मध्यविष्कम्भरयार्द्धमानत्वात्, उपरित्रीणि सार्धनि क्रोशानि योजनानि विष्कम्भेण, अस्याऽपि मध्यविष्कम्भतोऽर्द्धमानत्वात्। अत एव मूले विस्तीर्णावित्यादिपदत्रय विवृतप्रायम् , बहिर्वृतौ कोणा-वनुपलक्ष्यमाणत्वात्, अन्तश्चतुरस्रः उपलक्ष्यमाणकोणत्वात् / अथानयोः कपिशीर्षकवर्णकमाह- "ते णं पागारा णाणामणि' इत्यादि / तौ प्राकारौ नानामणीनां पद्मरागस्फटिकमरकताञ्जनादीनां पञ्च प्रकारा वर्णा येषु तानि यैः तथा तैः कपिशीर्षकैः प्राकारागैरुपशोभितौ / एतदेव विवृणोति-तद्यथा-कृष्ण विच्छुक्लैरिति / अथैतेषां कपिशीर्षकाणा-मुचत्वादिमानमाह - "ते ण इत्यादि निगदसिद्धम्। अथानयोः कियन्ति द्वाराणीत्याह "जमि-गाणं' इत्यादि / यमिकयो: राजधान्योर के कस्या बाहायां पावें पञ्चविंशत्यधिक 2 द्वारशतं प्रज्ञसम् / तानि द्वाराणि द्वाषष्टियोजनानि अयोजनं चो चत्वेन एकत्रिंशद्योजनानिक्रोशं च विष्कम्भेण तावदेव प्रवेशेन श्वेतानि वरकन-कस्तूपिकानि०, लाघवार्थमतिदेशमाह-एवं राजप्रश्रीये यद्विमानं सूर्याभनामक, तस्य वक्तव्यताया यो द्वारवर्णकः स इहापि ग्राह्यः / कि यत्पर्यन्तमित्याह -यावदष्टाष्टमङ्गलकानि, अत्रातिदिष्टमपि सूत्रं न लिखितं, विजयद्वारप्रकरणे सूत्रतोऽर्थतश्च लिखितत्वात्, अतिदिष्टत्वस्योभ-यत्रापि साम्याचेति।अर्थानयोबहिर्भाग वनखण्डवक्त व्यमाह- "जमियाणं'' इत्यादि / यमिकयो राजधा