________________ णरीसर 1928 - अमिधानराजेन्द्रः भाग - 4 णव णरीसर पुं०(नरेश्वर) नृपे," इक्खागुरायवसहो, कुंथू नाम नरीसरो।'' उत्त०१८ अ०। णरीसरत्तण न०(नरेश्वरत्व) नृपत्वे, पञ्चा० / सामण्णे मणुयत्ते, धम्माओ णरीसरत्तणं णेयं / इव मुणिऊणं सुंदर ! जत्तो एयम्मि कायव्वो // 17 // सामान्ये बहूनां प्राणिनां साधारणे, मनुजत्वे नरत्वे, धर्मात् कुशलकर्मणः नरेश्वरत्वं नृपत्वं भवतीति ज्ञेयं ज्ञातव्यम्। इत्येतद् ज्ञात्वा अवगम्य, सुन्दर ! नरप्रधान ! यत्न उद्यमः, अत्र धर्मे, कर्तव्यो वि-धेयो भवति / इति गाथार्थः // 17 // पञ्चा० 6 विव० / गरोत्तम पुं०(नरोत्तम) श्रीऋषभदेवस्य चतुश्चत्वारिंशेपुत्रे, कल्प०७ क्षण। णल पुं०(नड) नस्य णः, डस्य तु" डोलः | 8 | 1 / 202 / इति लः। प्रा० 1 पाद / तृणविशेषे, जी० 3 प्रति०२ उ० / प्रज्ञा० / आचा० / शुषिरशराऽऽकारे यवाऽऽदीनां कडङ्गरे, स्था०५ठा०२ उ० / चन्द्रवंश्ये नृपभेदे, वानरभेदे, श्राद्धदेवे, पितृगणभेदे, दैत्यभेदे, पद्म, न०। वाच०। णलकूवर पुं०(नलकूवर) नलः कूवरो युगन्धरोऽस्य। कुबेरपुत्रे, वाच०। "अट्टपुत्ते पयाहिसि सिरीए नलकूवरसमाणे / " आ० म० 1 अ० 2 खण्ड। णलगिरि पुं०(नलगिरि) प्रद्योतनृपतेर्हस्तिरत्ने, अनलगिरिरिति तन्नामान्तरम् / आ० क० / आ० म०। आ० चू० / नि० चू० / आव०। णलत्थंभ पुं०(नलस्तम्भ) वृक्षविशेषे, आव०३ अ०। णलदाम(ण) न०(नलदामन्) स्वनामख्याते कुविन्दे, स्था० 4 ठा०३ उ०। दश० / व्य० / आ० म०। (अधर्मयुक्त हेतौ नलदामकुविन्दोदाहरणम् ' अधम्मजुत्त शब्दे प्रथमभागे 567 पृष्ठे द्रष्टव्यम्) णलय पुं०(नलद) देशी-उशीरे, दे० ना० 4 वर्ग। णलागणि पुं०(नलाग्नि) नलदहनप्रवृत्तेऽग्नौ, स्था० 5 ठा० 2 उ० णलाड न०(ललाट)"ललाटेलडोः " / / 8 / 2 / 123 / / इति ललाटशब्दे डलयोर्व्यत्ययः।" णलाडं। णमालं " प्रा०२ पाद / णलिअ (देशी) गृहे, दे० ना० 4 वर्ग। णलिण न०(नलिन) ईषद्रक्ते कमले, चं० प्र०१ पाहु० 1 पाहु० पाहु०। रा०। ईषद्रक्तपञ, रा० / जं०। आ० म० / प्रज्ञा० / ईष-न्नीले पद्मे, जं० 1 वक्ष० / जलजकुसुमविशेषे, ज्ञा० 1 श्रु०६ अ०। आचा० / चतुरशीतिलक्षगुणिते नलिनाङ्गे, भ०६ श०७ उ० / जी० / ज्योः / जं०। अनु० / स्था० / कच्छाऽऽदिषु द्वाविंशे विजयक्षेत्रयुगले, "दो णलिणा।" स्था०२ ठा०३ उ० / स्वनामख्याते विमाने, स०१८ सम० / स्था०। रुचकपर्वतस्य दाक्षिणात्ये कुंटे, द्वी०। स्था० / जम्ब्वाः सुदर्शनायाः पूर्वस्यां दिशि पुष्करिण्याम्, जं०४ यक्ष०। जी०। णलिणंग न०(नलिनाङ्ग) चतुरशीतिलक्षगुणिते पद्मशतसहस्रे, जी०३ प्रति० 4 उ० / अनु० / जं० / स्था। णलिणकूड पुं०(नलिनकूट) जम्बूद्वीपे मन्दरस्यपर्वस्य पूर्वस्यांशीताया / महानद्या उत्तरकूले वक्षस्कारपर्वते, स्था० 3 ठा० 3 उ० "दो णलिणकूडा।" स्था० 2 ठा०३ उ०। कहि णं भंते ! महाविदेहे वासे णलिणकूडे णामं वक्खारपव्वए पण्णत्ते ? गोयमा ! णीलवंतस्स दाहिणेणं सीआए उत्तरेणं मंगलावत्तस्स विजयस्स पचच्छिमेणं आवत्तस्स विजयस्स पुरच्छिमेणं एत्थणं महाविदेहे वासे णलिणकूडे णामं वक्खारपव्वए पण्णत्ते। उत्तरदाहिणायए पाईणपडीणवित्थिपणे सेसं जहा चित्तकूडस्स० जाव आसयंति। गलिणकूडे णं भंते ! कति कूडा पण्णत्ता ? गोयमा! चत्तारि कूडा पण्णत्ता। तं जहा-सिद्धाययणकूडे, णलिणकूडे, आवत्तकूडे, मंगलावत्तकूडे, कूडा पंचसइआ रायहाणीओ उत्तरेणं / जं० 4 वक्षः / णलिणगुम्म न०(नलिनगुल्म) श्रेणिकभार्याया नलिनगुल्माया अप-त्ये, स च वीरजिनान्तिके प्रव्रजितस्त्रीणि वर्षाणि प्रव्रज्यापर्यायं परिपाल्य सहसारे उपपन्नः, ततश्च्युत्वा महाविदेहे सेत्स्यति, इति कल्पावतसिकाया अष्टमेऽव्ययने सूचितम्। नि०१ श्रु०१ वर्ग० 8 अ० / अर्हता महापोन प्रवाजिष्यमाणे स्वनामख्याते राजनि, स्था०८ ठा० / अष्टमदेवलोकस्ये स्वनामख्याते विमाने, स०१८ सम०।"णलिणगुम्मे विमाणे देवत्ताए उववण्णा / " आ० चू० 1 अ० / उत्त० / नलिनीगुल्ममप्यत्र / विशे० / स्वनामख्याते अध्ययने च।" अन्नया पदोसकाले आयरिया णलिणगुम्मं अज्झयणं परियट्टति।" आव० 4 अ०। णलिणवण न०(नलिनवन) पुष्कलावतीविजये पुण्डरीकिण्या नगर्या उत्तरपौरस्त्ये दिग्भागे स्वनामख्याते वने, ज्ञा० 1 श्रु० 18 अ० / आ० म० / उत्त०। अनु०। णलिणावई स्त्री०(नलिनावती) कच्छाऽऽदिषु चतुर्विशे विजयक्षेत्रयुगले, स्था० 2 ठा०३ उ० / ज्ञा०। णलिणी स्त्री० (नलिनी) पद्मिन्याम् , ज्ञा० 1 श्रु० 1 अ० / प्रज्ञा० / आ०क०। णलिणीकुमार पुं०(नलिनीकुमार) महापद्मतीर्थकृतः प्रथमपुत्रे, " जेट्ट णलिणकुमारं, रज्जे ठाइत्तु तं महापउमो।" ति०। णलिणोदग न०(नलिनोदक) समुद्रभेदे, " गोतित्थेहि विरहिय, खेत्तं नलिणोदगसमुद्दे / ' द्वी०। णव त्रि०(नव) संख्याविशेषे विशिष्टे, नि० चू०१3०। "नव खोडा।' प्रतिलेखनायाम् , नव खोडकाः,ते च त्रयस्वयः प्रमार्जनानां त्रयेण त्रयेण अन्तरिताः कार्याः, इति पदद्वयेनाऽपि पञ्चमी अप्रमादप्रत्युपेक्षणोक्ता। स्था०६ ठा० / ध० / नि० चू० / प्रत्यग्रे, दश०१ अ०। चं० प्र० / सूत्र० / अपूर्वे, बृ०१ उ०। अजीर्णे, जं०३ वक्ष०। अभिनवे, आचा० 2 श्रु० 1 0 5 अ० 1 उ० / नवकर्मणामनादानम् / नवान्युपचीयमानानि / आव० 4 अ०।" ते वरिसो होइ नवो।" प्रवज्यापर्यायण यस्य त्रीणि वर्षाणि नाधिकमित्येव त्रिवर्षो भवति नवः। व्य०३ उ०।" नवहरियभासंतपत्तंधयारगंभीरदरिसणिजा" इति।नवेन