SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ठि 1718 - अभिधानराजेन्द्रः भाग - 4 ठि नैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता? तत्र स्थीयतेऽवस्थीयते अनयाऽऽयुष्कर्मानुभूत्येति स्थितिः, स्थितिरायुष्कर्मानुभूतिर्जीवनमिति पर्यायाः / यद्यप्यत्र जीवेन मिथ्यात्वाऽऽदिभिरुपात्तानां कर्मपुद्गलानां ज्ञानाऽऽवरणीयाऽऽदिरूपतया परिणतानां यदवस्थानं सा स्थितिरिति प्रसिद्ध, तथापि नारकाऽऽदिव्यपदेशहेतुरायुष्कर्मानुभूतिः / तथाहि-यद्यपि नरकगतिपञ्चेन्द्रियजात्यादिनामकर्मोदयाऽऽश्रयो नारकत्वपर्यायः, तथाऽपि नारकाऽऽयुःप्रथमसमयसंवेदनकाल एव तन्निबन्धननारकक्षेत्रमप्राप्तोऽपि नारकस्य व्यपदेशं लभते। तथा च मौनीन्द्रं प्रवचनम्-" नेरइएणं भंते ! नेरइएसु उववज्जइ, अनेरइए नेरइएसु उववजइ ? गोयमा ! नेरइए नेरइएसु उववजइ, नो अनेरइए नेरइएसु उवव-जइ“इत्यादि।ततः सैवाऽऽयुष्कर्मानुभूतिरिह यथोक्तव्युत्पत्त्या स्थितिरभिधीयते इति। अत्र निर्वचनमाह- "गोयमा !" इत्यादि। एतच पर्याप्तापर्याप्तविभागाभावेन सामान्यत उक्तम्। यदातु पर्याप्तापर्याप्तविभागेन चिन्ता, तदेदं सूत्रम्अपञ्जत्तगनेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / / "अपनत्तगनेरइयाणं भंते!" इत्यादि। इहापर्याप्ता द्विविधाः-लब्ध्या, करणैश्च / तत्र नैरयिका देवाः संख्येयवर्षायुषस्तिर्यग्मनुष्याः करणैरेवापर्याप्ताः, नलब्ध्या, लब्ध्यपर्याप्तकानां तेषु मध्ये उत्पादासम्भवात्। ततएते उपपातकाल एव करणैः कियन्तंकालमपर्याप्ता द्रष्टव्याः। शेषास्तु तिर्यग्मनुष्या लब्ध्या अपर्याप्ता उपपातकाले च। उक्तंच" नारगदेवा तिरिमणु-यगन्भजा जे असंखवासाऊ। एए अप्पञ्जत्ती, उववाए चेव बोधव्वा।। 1 // सेसा य तिरियमणुया, लद्धिं पप्पोववायकाले य। दुहओ वि य भइयव्या, पञ्जत्तियरे य जिणवयणं / / 2 / / " अपर्याप्तकाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहुर्तम् / अत उक्तम्-" गोयमा ! जहन्नेणं उक्कोसेण वि अंतोमुहुत्तं"! पज्जत्तगनेरइयाणं मंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई।। अपर्याप्ताद्धाऽपगमे च शेषकालः पर्याप्ताद्धा / तत उक्तं पर्याप्तसूत्रे"गोयमा! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीस सागरोवमाइं अतोमुहत्तूणाई।"एतच पृथिव्यविभागेन चिन्तितम्।। सम्प्रति पृथिवीविभागेन चिन्तयतिरयणप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णता? गोयमा ! जहण्णेणं दस वाससहस्साई, उक्कोसेणं सागरोवमं / अपजत्तयरयणप्पभापुढविणेरइयाणं भंते ! केवइयं | कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / पज्जत्तयरयणप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णता? गोयमा ! जहण्णेणं दस वाससहस्साइं अंतोमुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं / प्रज्ञा० 4 पद / अनु० स०। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं सागरोवमाई ठिई पण्णत्ता / सम०२३ सम०। सक्करप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं एगं सागरोवमं, उक्कोसेणं तिण्णि सागरोवमाई / अपज्जत्तयसक्करप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उकोसेण वि अंतोमुहुत्तं / पज्जत्तयसकरप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं सागरोवमं अंतोमुहुत्तूणं, उक्कोसेणं तिण्णि सागरोवमाई अंतोमुहुत्तूणाई। बालुयप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पण्णता? गोयमा ! जहन्नेणं तिण्णि सागरोवमाई, उक्कोसेणं सत्त सागरोवमाइं / अपज्जत्तयबालुयप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उकोसेण वि अंतोमुहुत्तं / पञ्जत्तयबालुयप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता? गोयमा! जहन्नेणं तिण्णि सागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं सत्त सागरोवमाइं अंतोमुहुत्तूणाई। पंकप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं सत्तसागरोवमाइं, उक्कोसेणं दस सागरोवमाई / अपज्जत्तयपंकप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पण्णता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / पज्जत्तयपंकप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं सत्त सागरोवमाइं अंतोमुहत्तूणाई, उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तूणाई। धूमप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णता ? गोयमा! जहण्णेणं दस सागरोवमाई, उक्कोसेणं सनर सागरोवमाई। अपञ्जत्तयधूमप्पभापुढविणेरइयाणं भंते ! केवइयं कालं ठिई पण्णता ? गोयमा ! जहन्नेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / पज्जत्तयधूमप्पभापुढविनेरइयाणं भंते ! केवइयं कालंठिईपण्णता? गोयमा जहन्नेणंदससागरोवमाइं अंतोमुहुत्तूणाई, उक्कोसेणं सतर सागरोवमाई अंतोमुहुत्तूणाई।। तमप्पभापुढ विनेरइयाणं भंते ! के वइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णे णं सतर सागरोवमाई, उक्कोसेणं वावीसं सागरोवमाइं। अपज्जत्तयतमप्पभापुढ
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy