________________ जुम्म 1582 - अभिधानराजेन्द्रः - भाग 4 जुम्म प्रदेशार्थतयैकैकशश्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भवन्ति। तिपएसियाणं पुच्छा? गोयमा ! ओघादेसेणं सिय कडजुम्मा० जाव सिय कलिओआ। विहाणादेसेणं णो कडजुम्मा, तेओआ, णो दावरजुम्मा, णो कलिओआ।। "तिपएसिया णं'' इत्यादि। समस्तत्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्राऽऽदित्वं भजनया स्यात्, अनवस्थितसंख्यात्वातेषाम् / यथा चतुर्णां तेषां मीलनेद्वादश प्रदेशाः, ते च चतुरग्राः पञ्चानां त्र्योजाः, षण्णा द्वापरयुग्माः, सप्ताना कल्योजा इति। विधानाऽऽदेशेन च त्र्यणुकत्वात् स्कन्धानामिति। चउप्पएसिया णं पुच्छा ? गोयमा ! ओघादे सेण वि विहाणादेसेण वि कडजुम्मा, णो तेओआ, णो दावरजुम्मा, णो कलिओआ। पंचपएसिया जहा परमाणुपोग्गला / छप्पदेसिया जहा दुपदेसिया। सत्तपएसिया जहा तिपदेसिया। अट्ठपदे सिया जहा चउप्पदेसिया / णवपएसिया जहा परमाणुपोग्गला / दसपएसिया जहा दुपदेसिया / संखेजपएसिया णं पुच्छा ? गोयमा ! ओधादेसेणं सिय कडजुम्मा० जाव सिय कलिओआ। विहाणादेसेणं कडजुम्मा वि० जाव कलिओआ वि / एवं असंखेजपएसिया वि, अणंतपएसिया वि।। "चउप्पएसिया ण'' इत्यादि / चतुष्प्रदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरग्रा एव। (पंचपएसिया जहा परमाणुपोग्गल त्ति) सामान्यतः स्यात्कृतयुग्माऽऽदयः प्रत्येकं चैकाग्राएवेत्यर्थः / (छप्पएसिया जहा दुपएसिय त्ति) ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, विधानतस्तुद्वापरयुग्मा इत्यर्थः / एवमुत्तरत्रापि। अथ क्षेत्रातः पुद्गलाँश्चिन्तयन्नाह -- परमाणुपोग्गले णं भंते ! किं कडजुम्मपएसोगाढे पुच्छा ? गोयमा ! णो कडजुम्मपएसोगाढे, णो तेओए, णो दावरजुम्मे, कलिओअपदेसोगाढे / दुपएसिए णं पुच्छा ? गोयमा ! णो कडजुम्मपएसोगाढे, णो तेओए, सिय दावरजुम्मपएसोगाढे, सिय कलिओअपएसोगाढे / तिपएसिए णं पुच्छा ? गोयमा ! णो क ड जुम्मपएसोगाढे, सियते ओअपएसोगाढे, सिय दावरजुम्मपएसोगाढे, सिय कलिओअपएसोगाढे। चउप्पएसिए णं पुच्छा ? गोयमा ! सियकडजुम्मपएसोगाढे० जाव सिय कलिओअपएसोगाढे, एवं० जाव अणंतपएसिए। परमाणुः कल्योजप्रदेशावगाढ एव, एकत्वात् / द्विप्रदेशिकस्तु द्वापरजुग्मप्रदेशावगाढो वा, कल्योजप्रदेशावगाढो वा स्यात, परिणामाविशेषात्। एक्मन्यदपि सूत्रां नेयम्। परमाणुपोग्गला णं भंते ! किं कडजुम्मा पुच्छा ? गोयमा ! | ओघादेसेणं कडजुम्मपएसोगाढा, णो तेओआ, णो दावरजुम्मा, | णोकलिओआ। विहाणादेसेणं णो कडजुम्मपएसोगाढा, णो तेओआ, णो दावरजुम्मा, कलिओअपएसोगाढा। ''परमाणुपोग्गला गं'' इत्यादि / तत्रौघतः परमाणवः कृत युग्मप्रदेशावगाढा एव भवन्ति, सकललोकव्यापकत्वात्तेषाम् / सकललोकप्रदेशाना चासंख्यातत्वादवस्थितत्वाच चतुरग्रतेति / विधानतस्तुकल्योजप्रदेशावगाढाः, सर्वेषामेकैकप्रदेशावगाढ त्वादिति। दुपदेसिया णं पुच्छा ? गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा, णो तेओआ, णो दावरजुम्मा, णो कलिओआ / विहाणादसेणं णो कडजुम्मपएसोगाढा, णो तेओअपएसोगाढा, दावरजुम्मपएसोगाढा वि, कलिओअपएसोगाढा वि। तिपएसिया णं पुच्छा ? गोयमा ! ओघादेसेणं कडजुम्मएसोगाढा, णो तेओआ, णो दावरजुम्मा, णो कलिओआ। विहाणादेसेणं णो कडजुम्मपएसोगाढा, तेओअपएसोगाढा वि, दावरजुम्मपएसोगाढा वि, कलिओअपएसोगाढा वि। च उप्पएसियाणं पुच्छा? गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा, णो तेओआ, णो दावरजुम्मा, णो कलिओआ। विहाणादेसेणं कडजुम्मपएसोगाढा वि० जावकलिओअपएसोगाढा वि। एवंजाय अणंतपएसिया। द्विप्रदेशावगाढास्तु सामान्यतश्चतुरग्रा एव, उक्तयुक्तितः। विधानतस्तु द्विप्रदेशिका ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः, येत्येकप्रदेशावगाढास्ते कल्योजाः / एवमन्यदप्यूह्यम्। परमाणुपोग्गले णं भंते ! किं कडजुम्मसमयट्ठिईए पुच्छा? गोयमा ! सिय कडजुम्मसमयट्टिईए० जाव कलिओअसमयहिईए। एवं० जाव अणंतपएसिए / परमाणुपोग्गलाणं किं कडजुम्मा पुच्छा ? गोयमा ! ओघादेसेणं सिय कडजुम्मसमयद्विईया० जाव सिय कलिओअसमयट्टिईया। विहाणादेसेणं कडजुम्मसमयट्टिईया वि० जाव कलिओअसमयट्ठिईया वि। एवं० जाव अणंतपएसिया। परमाणुपोग्गला णं मंते ! कालवण्णपज्जवेहिं किं कडजुम्मे तेओए ? जहाठिईए वत्तव्वया / एवं वण्णेसु वि सव्वेसु, गंधेसु वि एवं चेव, रसेसु वि० जाव महुररसो त्ति / अणंतपएसिए णं भंते ! खंधे कक्खडफासपञ्जवेहिं कि कडजुम्मे पुच्छा ? गोयमा ! सिय कडजुम्मे० जाव सिय कलिओए। अणंतपएसियाणं भंते ! खंधा कक्खडफासपज्जवेहिं किं कडजुम्मा पुच्छा? गोयमा! ओघादेसेणं सिय कडजुम्मा० जाव सिय कलिओआ। विहाणादेसेणं कडजुम्मा वि० जाव कलिओआ वि। एवं मउयगुरुयलहुया विभाणियव्या, सीओसिणणिझूलुक्खा जहा वण्णा। (अणंतपएसिए णं भंते ! खंघे त्ति) इह कर्कशाऽऽदिस्पर्शा धिकारे यदनन्तप्रदेशिक स्यैव स्कन्धस्य ग्रहणं, तत्तस्यैव बादरस्य