________________ घण्टापथः। मापादयति, यथाऽग्निः सुवर्णे द्रक्ताम् / तथाहि-अग्निनिवृत्ती हेतुरुपलभ्यते, तस्मात्तदप्यन्यथाभवनं कर्महेतुकमेष्टव्यम्। तथा च सति तत्कृता सुवर्णे द्रवता निवर्तते / किञ्चित् पुनः क्वचित् अनिवw- कर्मवैकमभ्युपगम्यतां, किमन्तर्गडुना तद्धेतुतया कफाऽऽदिपरिणतिविकाराऽऽरम्भकम्। यथा-स एवाऽग्निः काष्ठे, न खलु श्यामतामात्रमपि विशेषाभ्युपगमेन? किश-अभ्यासजनितप्रसराः प्रायो रागाऽऽदयः / काष्ठे दहनकृतं तन्निवृत्तौ निवर्तते / कर्म चाऽऽत्मनि निवर्त्यविकाराऽऽ- तथाहि-यथा यथा रागाऽऽदयः सेव्यन्तेतथा तथाऽभिवृद्धिरेव तेषामुपरम्भकम् / यदि पुनरनिवर्त्यविकाराऽऽरम्भकं भवेत्तर्हि यदपि तदपि कर्मणा जायते, न प्रहाणिः। तेन समानेऽपि कफाऽऽदिपरिणति विशेष कृतं न कर्मनिवृत्तौ निवर्तेत, यथाऽग्निना श्यामतामात्रमपि काष्ठे तदवस्थेऽपि च देहे यस्येह जन्मनि परस्त्र वा यस्मिन् दोषेऽभ्यासः स तस्य कृतमग्निनिवृत्तौ / ततश्च यदेकदा कर्मणाऽऽपादितं मनुष्यत्वममरत्वं प्राचुर्येण प्रवर्तते, शेषस्तु मन्दतया, ततोऽभ्यास-संपाद्यकर्मोपचयहेतुका कृमिकीटत्वमज्ञत्वं शिरोवेदनाऽऽदि, तत्सर्वकालं तथैवावतिष्ठत, न चैतद् एव रागाऽऽदयो, न कफाऽऽदिहेतुका इति प्रतिपत्तव्यम् / अन्यच्च-यदि दृश्यते, तस्मान्निवर्त्यविकाराऽऽरम्भकं कर्म, ततः कर्मनिवृत्तौ रागाऽऽदी- कफहेतुको रागः स्यात्, ततः कफवृद्धौ रागवृद्धिः स्यात्, पित्तप्रकर्षे नामपि निवृत्तिः। अत्राऽऽहुर्बार्हस्पत्या:-"नैते रागाऽऽदयो लोभाऽऽदि- तापप्रकर्षवत्, न च भवति; तदुत्कर्षात्थपीडावाधिततया द्वेषस्यैव कर्मविपाकोदयनिबन्धनाः, किन्तु कफाऽऽदिप्रकृतिहेतुकाः।" तथाहि- दर्शनात् / अथ पक्षान्तरं गृह्णीथाः- यदुत न कफहेतुको रागः, किन्तु कफहेतुको रागः, पित्तहेतुको द्वेषः, बातहेतुकश्च मोहः / कफाऽऽदयश्च कफाऽऽदिदोषसाम्यहेतुकः। तथाहि-कफाऽऽदिदोषसाम्ये विरुद्धव्यासदैव सन्निहिताः, शरीरस्य तदात्मकत्वात्, ततो न वीतरागत्वसंभवः। ध्यभावतो रागोद्भवो दृश्यत इति / तदपि न समीचीनम् / व्यभिचारतदयुक्तम् / रागाऽऽदीनां कफाऽऽदिहेतुकत्वाऽऽद्ययोगात् / तथाहि-स दर्शनात् न हि यावत् कफाऽऽदिदोषसाम्यं तावत् सर्वदैव रागोद्भवोsतद्धेतुको, यो यं न व्यभिचरति, यथा धूमोऽग्निम्। अन्यथा प्रतिनियत- नुभूयते, द्वेषाऽद्युद्भवस्यानुभवात्। न च यद्भावेऽपियन्न भवति तत्तद्धेतुकं कार्यकारणभावव्यवस्थाऽनुपपत्तिः / न च रागाऽऽदयः कफाऽऽदीन् न सचेतसा वक्तुं शक्यम्। अपि च एवमभ्युपगमे ये विषमदोषास्ते रागिणो व्यभिचरन्ति, व्यभिचारदर्शनात्। तथाहि-वातप्रकृतेरपिदृश्येते रागद्वेषौ, न प्राप्नुवन्ति, अथ च तेऽपि रागिणो दृश्यन्ते, स्यादेतत्, अलं वैस्तकफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागौ, ततः कथं रागाऽऽदयः र्यात् / तत्त्वं निर्वच्मिशुक्रोपचयहेतुको रागो नान्यहेतुक इति / तदपि न कफाऽऽदिहेतुकाः? अथ मन्येथाः-एकैकाऽपि प्रकृतिः सर्वेषामपि दोषाणां युक्तम् / एवं ह्यत्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागितान पृथग् पृथग्जनिका, तेनायमदोष इति। तदयुक्तम्। एवं सति सर्वेषामपि स्यात्। अथ वा-एतेऽपि तस्यामवस्थायां निकामं रागिणो दृश्यन्ते। किं जन्तूनां समरागाऽऽदिदोषप्रसक्तेः, अवश्यं हि प्राणिनामेकतमया प्रकृत्या च-यदि शुक्रस्य रागहेतुता, तर्हि तस्य सर्वस्त्रीषु साधारणत्वात् कयाचिद् भवितव्यम् / सा चाविशेषेण रागाऽऽदिदोषाणामुत्पादिकेति नैकस्त्रीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्त्रीनियतो सर्वेषामपि समानरागाऽऽदिताप्रसक्तिः। अथास्ति प्रतिप्राणि पृथक् पृथग- रागः। अथोच्यते-रूपातिशयलुब्ध स्तस्यामेव रूपवत्यामभिरज्यते, न वान्तरः कफाऽऽदीनां परिणतिविशेषः, तेन न सर्वेषां समरागाऽऽदिता- योषिदन्तरे। उक्तं च- "रूपा-तिशयपाशेन, विवशीकृतमानसाः / स्वां प्रसङ्गः। तदपि न साधीयः। विकल्पयुगलानतिक्रमात् / तथाहि- योषितं परित्यज्य, रमन्ते योषिदन्तरे।।१।।'' इति तदपि न मनोरमम् / सोऽप्यवान्तरः कफाऽऽदीनां परिणतिविशेषः सर्वेषामपि रागाऽऽदीना- रूपरहितायामपि क्वापि रागदर्शनात्। अथ तत्रोपचारविशेषः समीचीनो मुत्पादकः, आहोस्विदेकतमस्यैव कस्यचित्? तत्र यद्याद्यः पक्षस्तर्हि भविष्यति, तेन तत्राभिरज्यते। उपचारोऽपि च रागहेतुर्न रूपमेव केवलम्, यावत् स परिणतिविशेषः तावदेककालं सर्वेषामपि रागाऽऽदीनामुत्पाद- तेनायमदोष इति / तदपि व्यभिचारि / द्वयेनापि विमुक्तायां क्वचिद् प्रसङ्गः। न चैकका-लमुत्पाद्यमाना रागाऽऽदयः संवेद्यन्ते, क्रमेण तेषां रागदर्शनात्। तस्मादभ्यासजनितोपवयपरिपाकं कर्मव विचित्रस्वभाववेदनात् / न खलु रागाध्यवसायकाले द्वेषाध्यवसायो, मोहाध्यवसायो तया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागाऽदिहेतुरिति कर्महतुका वा संवेद्यते। अथ द्वितीयः पक्ष:- तत्रापि यावत् स कफाऽऽदिपरिण- रागाऽऽदयः। एतेन यदपि कश्चिदाह- पृथिव्यादिभूतानां धर्मा एते तिविशेषस्तावदेक एव कश्चिद्रागाऽऽदिदोषः प्राप्नोति। अथ च तदवस्था रागाऽऽदयः। तथाहि-पृथिव्यम्बुभूयस्त्वे रागः, तेजोवायुभूयस्त्वे द्वेषः, एव कफाऽऽदिपरिणतिविशेषे सर्वेऽपि दोषाः क्रमेण परावृत्त्योपजाय- जलवायुभूयस्त्वे मोह इति / तदपि निराकृतमवसेयम्, व्यभिचारात् / माना उपलभ्यन्ते / अथादृश्यमान एव केवलकार्यविशेषदर्शनो- तथाहि-यस्यामेवावस्थायां द्वेषो मोहोऽपि तस्यामेव दृश्यते, ततएतदपि त्रीयमानसत्ताकस्तदा तदा तत्तद्रागाऽऽदिदोषहेतुः कफाऽऽदिपरि- यत्किश्चित् / तस्मात् कर्महेतुका रागाऽऽदयः / ततः कर्मनिवृत्ती णतिविशेषो जायते, तेन न पूर्वोक्तदोषावकाशः। ननु यदि स परिणति- | निवर्तन्ते / प्रयोगश्चात्रये सहकारिसंपाद्या यदुपधानादपकर्षिणस्ते विशेषः सर्वथाऽननुभूयमानस्वरूपोऽपि परिकल्प्यते, तर्हि कर्मैव किं तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणी, यथा रोमहर्षाऽऽदयो वह्निवृद्धौ, नाभ्युपगम्यते? एवे हि लोकशास्त्रमार्गोऽप्याराधितो भवति / अपि च- भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागाऽऽदय इति। यदपि स कफाऽऽदिपरिणतिविशेषः कुतस्तदा तदाऽन्यान्यरूपेणोपजायते, प्रागुपन्यस्तं प्रमाणम्-यदनादिमद् न तद्विनाशमाविशति, इति वक्तव्यम्। देहादिति चेत्, ननु तदवस्थेऽपि देहे भवद्भिः कार्यविशेष- यथाऽऽकाशम् / तदप्यप्रमाणम् / हेतोरनैकान्तिकत्वात्-प्रागभावेन दर्शनतस्तस्यान्यथाभवनमिष्यते, तत्कथं तद्देहनिमित्तम् ? नहि व्यभिचारात् / तथाहि-प्रागभावोऽनादिमानपि विनाशमाविशति, यदविशेषेऽपि यद्विक्रियते स विकारस्त तुक इति वक्तुं शक्यम्। नाप्यन्यो ___ अन्यथा कार्यानुत्पत्तेः / भावनाऽधिकारी च सम्यग्दर्शनाऽऽदिरत्नत्रय