________________ जिणपालिय 1465 - अभिधानराजेन्द्रः - भाग 4 जिणपालिय बणसमुद्द पोयवहणेणं एक्कारस वाराओ ओगाढा, सव्वत्थ विय णं लद्धा कयकजा अणहस्स मग्गा पुणरवि निययघरं हव्व मागया, तं सेयं खल अम्हं दे देवाणुप्पिया! दुवालसमं पि लवणसमुद्द पोयवहणेण उग्गहित्तए त्ति बहु अण्णमण्णस्स एयमढे | पडिसुणति। पडि सुणे तित्ता जेणव अम्मापियरो तेणे व उवागच्छंति। उवागच्छंतित्ता एवं बयामी-एवं खलु अम्हे अन्मय ओ! एक्कारस वारा तं चेव० जाव निययघरं हव्वमागया, तं इच्छामो णं अम्मयाओ! तुमहिं अब्भणुण्णाया समाणा दवाउसं लवणसमुहं पोयवहणेणं ओगाहित्तए। तते णं ते मागंदियदारए अम्मापिअरो एवं बयासी-इमेभो जाया! अजगपज्जग० जाव परिआएत्तए, त अणुहोइ ताव जाया! विउलं माणुस्सए इड्डीसक्कारसमुदए, किं भासपच्चवाएणं णिरालंक्खे णं लवणसमुद्दोत्तारेणं, एवं खलु पुत्ता! दु०००लसम्मी जत्ता सोवसग्गा यावि भवति, तम्हा णं तुन्भे दुवे पुत्ता दुवालसम्मि लवणसमुदं० जाय उग्माहेह मा हु तुम सरीरस्स वायत्ती भविस्सा तते णं मागंदियढारमा अम्मापिअरो दोच्चं पितचं पि एवं दयामी-एवं खलु अम्हे अम्मताओ! एक्कारन चारा लवण समुहं० जाव ओगाहित्तए। तते ण ते मागंदियदारए अम्मापिअरो जाहे वो संचाएति बहुहिं आघवणाहि य पण्णवणाहिय आघवित्तए वा, पण्णवित्तए वा, ताहे अकामयाए चेव एयमढे अणुजाणित्ता, तते णं ते मागंदियदारया अम्मापिउहिं अब्भणुण्णाता समाणा गणिमं च धरियं च मेजं च पारिच्छेज्जं च जहा अरहण्णगस्स० जाव लवणसमुदं च बहूहिं जोयण मयाई ओगाढा। तते णं तेसिं मागंदियदारगाणं अणेगतिं जोयणसयाति ओगाढाणं समणाणं उप्पतियसयाई अणेगाई प्राउन्भूयाईतं जहा-अकाले गज्जियं, अकाले विजुयं, जाव थणियसद्द कालियवाए० जाव तत्थ सगुत्थिए। तते णं सा णावा तणं कालियवातेणं आहुणिज्जमाणी आहुणिजमाणी, संचालिज्जमाणी संचालिज्जमाणी, संखेभिजमाणी संखो भिज्जमाणी, सलिलतिक्खवेगेहिं अणिायट्टिजमाणी अणियट्टिजमाणी, काट्टिमकरतलाहए विव तें दुसए तत्थेव उवयमाणी। उवयमाणी उप्पयमाणी विव धरणि तलाओ सिद्धविजाहरकण्णगा उप्पयमाणी विवगगणतलाओ भट्ठविजाहरकण्णगा विप्पलायमाणी विव महाजणरसिरसद्दवित्था ठाणभट्ठा आसिकिसोरी णिगुंजमाणी विव गुरूजणदिट्ठावरोहसजणकुलकन्नगा घुम्ममाणी विव वीची पहाररयसयतालिया गलियलंरणा विव गगणतलातो रोयमाणी विव सलिलगंठि- | विप्पइरयाणघोरंसुपाएहिं णवबहू उवरयभत्तया बिलवमाणी विवपरचक्कारायामिरोहिया परममहाभया भिड्या महापुरबरीज्झायमाणी विव कवडच्छोमणपओगजुत्ता जोगपरिव्वाइया णी संसमाणी विव महाकंतारविणिग्गयपरिसंता पारेणयवया अम्मया सोयमाणी विव तवचरणक्खीणपरिभोगा वक्ष्णकालदेववरबहुसंचुण्णिपयकट्ठकुवरा भग्गमे ढिमोडिय सहस्समाला सलाइयवंकपरिमामा फलहंतरडतडिंतफुटुंत संधिक्षिमलंतलोहकीलिया सव्वंगवियंभिया परिसडियरज्जुविसरंत सव्वगत्ता आममल्लगभूया अकयपुण्ण जणमणोरहो विव चिंतिजमाणी गुरूई हाहाकयक ण्णधारणाविय बाणियगजणकम्मकारविलवीणा णाणाविहरयणपण्णसंपुण्णा बहुहिं पुरिरासएहिं रोयमाणेहिँ कंदमाणेहिं सोयमाणेहिँ तिप्पमाणेहिँ विलवमाणेहिं एग महं अंतो जलगयं गिरिसिहरमासाय इत्ता संभग्गकूवतोरणा मोडियज्झयदंडा बलयसयखंडिया करकरस्स तत्थेव विद्दवं उवगता। तते णं ताए णावाएभिज्ज माणीए एते बहवे पुरिसा विपुलपणियभंडमायाए अंतोजलम्मि निजामिया वि होत्था। तए णं ते मागंदियढारया ढेया दक्खा पत्तट्ठा कुसला मेहावी निउण सिप्पोवगया बहुसं पोयवहणसंपराएसु कयकरणालद्धा विजया अमूहा अमढहत्था एगं महं फलगखंडं आसाएति। जेसिं च णं पदेसंसि से पोयवहणे विवण्णे, तेसिं च णं पदेसंसि एगे महं रयणदीवे णामंदीवे होत्था। अणेगाइं जोअणाइं आयामविक्खं मेणं अणेगाइं जोयणाई परिक्खेवेणं नाणादुमसंडमंडिओ देसे सस्सिरीए पासादीए दरिसणिजे अमिरूवे पडिरूवे, तस्स णं बहुमज्झदेसभाए, एत्थ णं महं एगे पासायवडिंसए यावि होत्था, अन्भुग्गयमूसिए० जाव सस्सिरीए रूवे पारादीए दरिसणिज्जे अभिरूवे पडिरूवे। तत्थणं पासायवडिंसए रयणदीवदेवया णामं देवया परिवसति, पावा चंडा रूद्दा खुद्दा साहसिया। वस्स णं पासायवडिंसयस्स चत्तारि चउदिसिंबणसंडा पण्णत्ता-किण्हा किण्हाभासा। तते णं ते मागंदियदारया तेणं फलयखंभेणं उवज्झमाणा उवजमाणा रयणदीवे तेणं संछूढा यावि होत्था। तते णं ते मागंदियदारया थाई लहंति, लइइत्ता मुहुत्तंतरं आसासंति, फलगखंडं विसज्जे ति, विसजेतित्तारयणदीवं उत्तरेंति, उत्तरेनित्ता फलाणं मग्गणगवेसणं करेंति, फलाणि आहारेंति, आहारैतित्ता णालिएराणं मग्गणगवेसणं करेंति, करेंतित्ता नालिएरातिं फोडंति, नालिएरस्स तिल्लेणं अण्णमण्णस्स गत्ताई अब्भंगें ति, पोक्खरिणिं ओगाहेंति, ओगाहेंतित्ता जलमजणं करेंति, करेंतित्ता० जाव पचुत्तरंति, पुढविसिलापट्टयंसि णिसीयंति, णिसीयंतित्ता आसत्था वीसत्था सुहासणवरगया चंपाणयरं अम्मापिउणं आपु