________________ जिणकप्प 1477 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प प्रथमे या सामायिकाख्ये, द्वितीये वा छेदोपस्थापनीयनाम्नि सयमे वर्तमानो, जिनकल्पं प्रतिपद्यते। तत्र मध्यमतीर्थकरवि देडतीर्थकृतशीर्थवर्ती , प्रथमे संयमे। पूर्वपश्चिमतीर्थवर्ती तु द्वितीये, इति मन्तव्यं। पूर्वप्रतिपन्नः पुनरसौ जिनकल्पिकोऽन्य तरस्मिन् सूक्ष्मसंपरायादावपि संयमे भवेत्। तीर्थ-पर्याय-द्वारद्वयमाह नियमा होइ स तित्थे, गिहिपरियाए जहन्नगुणतीसा। जइपरियाए बीसा, दोसु वि उक्कोसदेसूणा / / स जिनकल्पिको नियमात्तीर्थो भवति। न पुनर्व्यवच्छिन्ने, उत्पन्ने वा | तीर्थो * पर्यायों द्विधा * गृहिपर्यायो यतिपर्यायश्च-तत्र गृहिपर्यायो जन्मपर्यायो इत्यकोऽर्थः। तत्रा जघन्यतः, एकोनविंशत् वर्षाणि। यतिपर्याये, तु, जघन्यतो विंशतवर्षाणि। उत्कर्षतस्तु, द्वयोरपि गृहिपर्याययतिपर्याययोर्देशोनांपूर्वकोटी यदा प्राप्तो भवति तदा जिनकल्पं प्रतिपद्यते। तथा-ऽऽगम-वेद-द्धारे आहन करिति आगमं ते, त्थीवजेनं वेदो इक्कतरो। पुव्वपडिवन्नओ पुण, होज सवेओ अवेओवा।। न कुवन्ति ते जिनकल्पिकाः आगमम्। पूर्वश्रुताध्ययनं, तत्तु श्रुतं। विश्रोतसिकाक्षयहेतोरेकाग्रमनाः सम्यगनुस्मरन्ति। वेदमंगीकृत्य प्राप्तिकाले स्त्रीवर्ज , एकतरः पुरूषवेदो, नपुंसकवेदोवा, असंक्लिष्टस्तस्य भवेत्। पूर्वप्रतिपन्नः पुनः सवेदोऽवेदो वा भवेत्। तत्रा जिनकल्पिकस्य तद्भवे केवलोत्पत्ति प्रतिबेधादुपशमश्रेण्या वेदे उपशमिते सत्यवेदत्वम्। तदुक्तम्- "उवसमसेढीए खलु, वेदे उवसनियम्मि उभवेदो आ न उ खबिए तं जम्मे, केवलपडिसेहभावाओ। " शेषकालं तु सर्वद इति। अथ कल्प-लिङ्ग-लेश्या-द्धाराण्याहठियमठियम्मि कप्पे, लिंगे भयणा उ दव्वलिगेणं / तेअहिं सुद्धाहिं पढ-मया अपढमया होज सव्वासु।। स्थितकल्पे, अस्थितकल्पे च, मध्यमजिनमहाविदेह जिनभक्तोऽमी भवेयु* लिङ्गे चिन्त्यमाने* नजना तु, द्रव्यलिङ्गेन कार्या। तु शब्दो विशेषणे। कि विशिनष्टि-प्रथमतः प्रतिपद्यमानो, द्रव्यलिङ्गयुक्त एव भवति। ऊर्ध्वमपि भावलिङ्ग नियमाद्भवति। द्रव्यलिङ्गं शु, जीर्णत्वाचौरादिभिरूपहृतत्वाद्वा, कदाचित्तम-भवत्यपि, वक्तं च - "इयरं तु जिण्णभावा, एहिं सययं न होइ विख्यान य तेण विणा वि तहा, जायइ से भाव परिहाणी" न इतरदिति द्रव्यलिङ्गम् ** लेश्यासु तेजशादिकासु, प्रथमकाः प्रतिपद्यमाना भवन्ति। अप्रथमकास्तु पूर्वप्रतिपन्नाः, सर्वास्वपि शुद्धासु लेश्यासु भवेयुः। केवल मशुद्धासु वर्तमानो नात्यन्तं संक्लिष्टासु वर्तते, नच भूयासं कालमिति। ध्यान-गणना-द्वारद्वयमाहधम्मेण उ पडिवाइ, इयरेसु वि होञ्ज अट्टझाणेसु / पडिवत्तिसयपुहत्तं, सहसपुहत्तं च पडिवन्ने / / धर्मेण ध्यानेन, तुशब्दस्य विशेषणार्थत्वात्। प्रवर्द्धमानेन सता, कल्पं प्रतिपद्यते। पूर्वप्रतिपन्नस्तु, इतरेष्वप्यादिषु ध्यानेषु कर्मवैचित्र्यबलाद्भवेदपि, केवलं कुशलपरिणामस्योद्वा मत्वात्तीवकमंपरिणतिजनितः सोऽपि रौद्रार्तभावोऽस्य प्रायो निरनुबन्धो भवति। तदुक्तम्- "एवं च कुसलजोगो उन्धा मे तिव्व धम्मपरिणामो। रूद्देसु विभावो, इमस्स पायं निरणुबंधो''।। गणनाद्वारे प्रतिपत्ति, प्रतिपद्यमानतामंगीकृत्योत्कर्षतः, शतपृथक्तवमेकस्मिन् समये अमीषां भगवतां प्राप्यते। पूर्वप्रति पन्नकानां पुनरूत्कर्षतः सहस्त्रपृथक्तवं। कर्मभूमिपञ्चदशमप्येता मेवोत्कर्षतः प्राप्यमानत्वात्। जघन्यतस्तु प्रतिपद्यमानका एको, द्वौ, त्रयो, वेत्यादि। पूर्वप्रति पन्नास्तु जघन्यतोऽपि सहस्रपृथक्तवमेव। महाविदेहपञ्चके, सर्वदवैतावतामवाप्यमानत्वात्। नवरमुत्कृष्टपदाजघन्यपदं लघुतरमिति। अभिग्रह-प्रव्राजना-मुण्डापना-द्वाराणि व्याचष्टे। भिक्खायरियाईया, अभिग्गहा नेव सो उपव्वावे / उवदेसं पुण कुणती, धुव पव्वेणंति जाणित्ता / / भिक्षाचर्या ऋज्वा गत्या प्रत्यागतिकादयो गोचरचर्यावि शेषा स्तदादर्याऽभिग्रहाः, इत्वरत्वादस्य न भवन्ति / जिनकल्प एव हि यावत्कथिकस्तस्याऽभिग्रहस्ता च प्रतिनियता निरपवादाश्च गोचरादयस्तस्तत्पालनमेवास्य परमं विशुद्धिस्थान। यदाह- "एयम्मि गोयराति, नियया नियमेण निरत्रावादा या तप्पालनं चिय परं, एअस्स विसुद्धिट्ठाण तु'' तथा नवा सावन्यं प्रव्राजयन्ति। उपलक्षणत्वात् न च मुण्डापयति। कल्प स्थितिरियमिति कृत्वा-उपदेश पुनः करोति। प्रयच्छन्ति धुव प्रवाजिनमश्वयप्रव्रजनशीलं विज्ञाया कञ्चन तं च संविन गीतार्थसाधूनां समीपे प्रहिणोति। अथ मणसावन्ने वि से अणुग्घाय त्ति द्वारा मनसापि सूक्ष्मतिचारमात्रापन्नस्यास्य सर्वजघन्यं चतुर्गुस्कं प्रायश्चित्तम्। अथकारण-निष्प्रतिकर्म-द्वारे आहनिप्पडिकम्मसरीरा, न कारणं अत्थिं किंचि नत्थाई। जंघाबलम्मि खीणे, अविहरमाणो वि नावजे / निष्प्रतिकर्मशरीरा, अमी भगवन्तो, नाक्षिमतादिकमप्य पनयन्तिान वा चिकित्सादि कारयन्ति* न च तेषां कारणम्,* आलम्बनं ज्ञानादि किञ्चिद्विद्यते, यद्वलाखे द्वितीयपदा सेवनं विदध्युः। भक्तः* पन्थाञ्च * तृतीयस्यामिति द्वारम्। तृतीयस्यां पौरूष्यां भिक्षाकालो, विहारकालोऽस्य भवति। शेषाषु तु पौरूषीषु प्रायः कायोत्सर्गेणास्ते * जङ्घावले परिक्षीणे पुनरविहरन्नपि विहारमकुर्वन्नपि नापद्यते, कमपि दोषं, किंत्वे कौव क्षेत्रो स्वकल्पस्थिति स तु पालयतीति व्याख्यातं स्थितिद्वार, तद्व्याख्याने चाभिहितः कल्पविहारः। बृ०१ उ०। व्यासार्थस्त्वस्याः प्रस्तुतं द्वारमेवसयमे आउकालं, गाउं पुच्छित्तु वा बहूसेसं / सुवहुगुणलाभकंखी, विहारमब्भुज्जयं भयई // 377 / / स्वयमेवायुष्कालं ज्ञात्वा, बहुशेषं श्रुतातिशयेन पृष्टा च भुताति शययुक्तमन्य बहुशेषं ज्ञात्वा, सुबहुगुणलाभकाङ्ग सन्, साधुविहारं क्रियारूपमभ्युद्यतं भजतं प्रधानमिति गाथार्थः। प्रसङ्गभिधाय पञ्चतुलनेति द्वारं व्यचिख्यासुगाहगणि-उवझाय-पवित्ति+थेर-गणावछेइआइमे पंच। पायमहिगारिणो इह, तेसिमिमा होइ तुलणओ // 370 / /