SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ जेणकप्प 1473 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प इत्यमुमयेषामप्यनुशिष्टिं प्रदाय किं करोतीत्याह - पक्खिव्व पत्तसहिओ, सभंडगो वि विजणिज्ज निरवेक्खो। ना तइया ता विहरो, से चउत्यी ठाइनण्णासु।। यया पक्षी पाभ्यां पक्षाभ्यां सहितः, प्राक्तनस्थाननिरपेक्षः स्थानान्तरं व्रजति। एवमपि भगवान सभाण्डकः पात्रासहितो, निरपेक्षा गच्छसत्कापेक्षारहितः, एकान्तं मासकल्पप्रायोग्य क्षेत्र व्रजति। अयं च यावत्तृतीयपौरूषी, तावद् गच्छति। यतस्तस्यामेव (से) तस्य विहारो, नान्यासु पौरूषीषु। यत्र तु चतुर्थी पौरूषी भवति, तत्र नियमात् तिष्ठति तस्मिन्निर्गत शेषसाधवः किं कुर्वन्तीत्याहसीहमिव मंदरकंद-रात्तो नीअम्मिए तओ तम्मि। चक्खुविसयं अइगए, अइंति आणंदिया साहू।। सिंह इव मन्दरकन्दरायास्तस्मिन्ननगारे सिंहे, गच्छात (नीअम्मिए) निर्गले सति, कियन्तमपि भूभागनुगमनं विधाय, ततश्चक्षुर्विषवमतिक्रान्ते अदर्शनीभूते, आयान्ति स्ववसतिं आनन्दिताः अहो अयं भगवान सुखसेवनीयस्थविरकल्पविहारं विहायातिदुष्करमभ्युद्यतविहारमभ्युरैति, इति परिभावनया दृष्टाः सन्तः साधवः इति। इदमेव विशेषमाहनिचेलसचेले वा, गच्छारामा विणिग्गए तम्मि। चक्खुविसयं अईए, अइंति आणंदिया साहू।। निश्वेलो वा सचेलो वा। गच्छारामात् सुखसेवनीयाद्विनिर्गते, तस्मिन् चक्षुर्विषयमतीते, आयान्तिआनन्दिताः साधवः। ___ अथासौ विवक्षितं क्षेत्रं गत्था-किं करोतीत्याहआमोएउ खेत्तं, निव्वाघाएणमासनिव्वाहं। गंतूण तत्थ विहरइ, एस विहारो समासेणं / / आभोग्य विज्ञाय क्षेत्रां, नियाघातेन विघाभावेन मासनिर्वाह मासनिर्वहणसमर्थं गत्वा-तत्र क्षेत्रे विहरति स्वनीति परिपालयन्ति। एव विहारो विशेषनुष्ठानरूपोऽस्य भगवतः समासेन प्रतिपादितः। इत्युक्तं विहारद्वारम्। बृ० 1 उ० (18) सामाचारीद्धारम्। आवश्यक्यादिपञ्चसामाचारी जिंनकल्पिकः प्रयुक्ते अन्याः ना आदेशान्तरमप्यत्रौवोक्तम्। मर्थतासां मध्याजिनकल्पिकाः सामाचार्या भवन्तीत्युच्यते आवासिइनिसीहिमि-च्छाअपुच्छुबसंपदं च गिहिए। अन्ना सामायारी,न हों ति सेसे सिया पंच।। आवश्यकी, नैषेधिकी, मिथ्याकारं, आपृच्छाम्, उपसंपदं च, गृहिषु गृहस्थविषयाम्। एताः पञ्च सामाचारीजिनकल्पिकः प्रयुङ्क्ते। अन्याः सामाचार्या न भवन्ति, तस्य (सेसे) शेषाः पञ्च मिथ्याकाराद्याः। प्रयोजनाभावात्। आदेशान्तरमाहआवासिई निसिहिइं, मोत्तुं उवसंपयं च गिहिए। सेसा सामायारी,न हों ति जिणकप्पिए सत्ता।। आवश्यकीं नैषेधिकी मुक्तवा, उपसंपदं च गृहिषु गृहस्थ विषया, | जिनकल्पिक स्य शेषाः सामाचार्यो मिथ्याकाराद्याः सप्त न भवन्ति। तद्विषयस्य स्खलितादेरभावात्। अहवा वि चक्कवाले,सामायारी उ जस्स जा जोग्गा। सा सव्वा वत्तव्वा, सुआइआ वा इमा मेरा।। अथवाऽपि, चक्रवाले प्रत्युपेक्षणादौ निन्यकर्मणि, यस्य जिनकल्पिकादेया सामाचारी योग्या, सा सर्वा अत्र सामाचारी द्वारे वक्तव्या। श्रुतादिका वा इयं वक्ष्यमाणा मेरा मर्यादा सामाचारी। (16) श्रुतादिकाना वक्ष्यमाणसामाचारीणां सप्तविंशतिद्धाराणि - तामेवाभिधित्सुरिगाथात्रयमाह - सूयमंघयणुवसग्गा, आयंका वेदणा कइ जणाय। थंडिल्लवसहिके चिर-मोचारो चेव पासवणो। ओवासो तणफलयं, सारक्खणया य संठवणया या पाहुडिओऽगी दीवा, ओहाण-वसे कइजणा उ। भिक्खायरियापाणग-लेवालेवा तहा अलेवा या आयंविलपडिमाओ, जिणकप्पे मासकप्पो य। श्रुतं 1 संहननं 2 उपसर्गः 3 आतङ्को 4 वेदना 5 कति जनाइच 6 स्थण्डिलंह वसतिः 8 कियचिरंह उच्चारश्चैव 10 प्रभ्रवणं 11 अवकाशः १२तृणफलकं 13 संरक्षणताच 14 संस्था पनताच 15 प्राभृतिका 16 अग्निः 17 प्रदीपः 18 अवधानं 16 वत्स्यथ कति जनाश्च 20 भिक्षाचर्या 21 पानकं 22 लेपालेपः 23 तथा अलेपश्च 24 आचाम्लं 25 प्रतिमा 26 मासकल्पश्च 27 (जिणकप्पेत्ति) एतानि सप्तविंशतिद्वाराणि जिनकल्प विषयानि वक्तव्यानि इति गाथात्रयसमुदायार्थः। अथावयवार्थे प्रतिद्वारं प्रतिपिपादयिषुर्यथोद्देशं निर्देश इति न्यायतः प्रथमं श्रुतद्वारमाह - आयारवत्थु तइयं, जहन्नयं होइ नवमपुव्वस्स। अहिए कालण्णाणं, दस पुण उक्कोसभिण्णाई।। जिनकल्पिकस्य जघन्यकश्रुतं, नवमपूर्वस्य प्रत्याख्याननामकस्याऽऽ श्राराख्यं तृतीयं वस्तु। तस्मिन्नधीते सति, कालज्ञानं भवतीत्यतस्तदर्वाक श्रुतपर्याये वर्तमानस्य न जिनकल्पिकस्य प्रतिपत्ति। उत्कर्षतो दशपूर्वाणि भिन्नानि। श्रुतपर्यायः संपूर्णदशपूर्वधरः। पुनरमोघववनतया प्रवचनप्रभा वना-परोपकारादिद्वारेण च, बहुतरं निर्जरालाभमासादयति। अतो नासौ जिनकल्पं प्रतिपद्यते। उक्तं श्रुतद्वारम्। अथ संहननद्वारमाहपढमिल्लगुसंघयणा, धिइए पुण वज्जकुड्वसामाणा। जिनकल्पाः प्रथमिल्लुकसंहननाः वज्रऋषभनारासंहननोपेताः। धृत्या अङ्गीकृतनिर्वाहक्षममनःप्रणिधानरूपया वजकुङ्यसमानाः। * अथोपसर्गद्वारमाह* उप्पजंतिन वा सिउ-वसग्गा एस त्ति पुच्छा उ।। अथोपसर्गद्धारम-उत्पद्यन्ते न वा अमीषामुपसर्गा दिव्यादयः इत्येषा पृच्छा। अत्रोत्तरमाह - जइ वि य उप्पज्जंते, सम्म वि सहति ते उ उवसग्गे। नायमेकान्तो यदवश्यमेतेषामुपसर्गा उतपद्यन्ते, परं यद्यप्युल्पद्यन्ते, तथाऽपि सम्यगदीनमनसो विषहन्ते तानुपसर्गान्। अथाऽऽतङ्कद्वारमाहरोगातंका चेवं, भइआ जइ हों ति विसहति / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy