________________ निसंस 2776 - अभिधानराजेन्द्रः - भाग 4 नीरंगी निसंस-त्रि०(नृशंस) "शषोः सः" ||8/1 / 260 / / इति शस्य सः। | निहण-न०(निधन) प्राणत्यागे, “पलयो निहणं नासो।"को० 167 'निसंसो।' श्लाघारहिते, प्रा०१ पाद / क्रूरे, को०७३ गाथा / (अस्य गाथा। पर्यायाः 'निक्किव' शब्दे गताः) निहय-त्रि०(निहत) मारिते, उत्त०१२ अ० भावरिपुभिरिन्द्रयनिसा-स्त्री० (निशा) रात्रौ, हरिद्रायाम्, बृ०५ उ० वाचा निशा- ___ कषायकर्मभिर्हन्यमाने,आचा०१ श्रु०४ अ०३उ० "निहयं निक्खयं / " शब्दपर्यायाः-"रयणी विहावरी सव्वरी निसा जामिणी राई।" को० को०२४० गाथा। 47 गाथा। निहस-पुं०(निकष) "निकष स्फटिक-चिकुरे हः ||8/11186 / / इति निसाअर-पु०(निशाचर) रात्रिचरे, "इः सदादौ वा '118/1 / 72 / / इति कस्य हः। प्रा०१ पाद। "शषोः सः" / / 8 / 1 / 260 // इति षस्य सः / इत्वपक्षे– 'निसिअरो।' प्रा०१ पाद / वाच०। "अवर्णो यश्रुतिः" प्रा०१ पाद। कषपट्टरेखायाम्, प्रज्ञा०१७ पद 2 उ०। 'निहसो कसो।'' / / 8 / 1 / 180 / / इति यश्रुतौ 'निसायरो / ' अस्य प्रायिकत्वपक्षे- / को०२६३ गाथा। 'निसाअरो।' प्रा०१ पाद। निहाअ-(निघात) समूहे, को० 16 गाथा / दे०ना०। (अस्यपर्यायाः निसामिअ-त्रि०(निशामित) श्राविते, को०१८४ गाथा। 'निउरंब' शब्दे गताः) निसामिअय-त्रि०(निशामितक) आकर्णिते, "निसुअ आयण्णिअं | निहालिअ-त्रि०(निभालित) दृष्टे, "सचविअ-दिट्ठ-पुलइअनिसामिअयं!" को०१८४ गाथा देना निअच्छिआई निहालिअ-ऽत्थम्मि।" को०७८ गाथा। निसायंत-न०(निशातान्त) तीक्ष्णधारविशिष्टे, "अच्छायंतं निसा- निहिअ-त्रि०(निहित) स्थापिते, "निमिअंनिहिअंच निक्खित्तं।'' को० यतं / '' को०२७० गाथा। 163 गाथा / नि-धा-क्तः। “सेवाऽदौ या'' ||8/266 // इति तद्वित्वं निसाय-त्रि०(निशात) तीक्ष्णीकृते, "तिक्खालिअंनिसा।'' को० वा। निहित्तं / पक्षे-तो लोपः / प्रा०२ पाद। निक्षिप्ते, पञ्चा० 10 विव०॥ 200 गाथा। निहिनाथ-पुं०(निधिनाथ) कुबेरे, "वेसमणो निहिनाहो, जक्खाहिवई निसायर-पुं०(निशाकर) चन्द्रे, "इंदू निसायरो सस-हरो विहू गहवई कुबेरो य।" को०२४ गाथा। रयणिनाहो / मयलंछणो हिमयरो, रोहिणिरमणो ससी चंदो / / 5 / / " | निहुअ-त्रि०(निभृत) "उदृत्वादौ' ||81 / 131 / / ऋतु इत्यादिषु शब्देषु को०५ गाथा। रात्रिचरे, वाचा "कगच०-१८१११७७॥ इत्यादिना आदेत उत्त्वम्। प्रा०१ पाद / तदर्थमनुद्युक्ते, सूत्र०१ श्रु०८ अ०। कलोपे "अवर्णो यश्रुतिः' / / 8 / 1 / 180 / / इति यश्रुतिः। 'निसायरो।' निर्व्यापारे, बृ०३उ० निश्चले, उत्त०१६अ०असंभ्रान्ते, कायस्थित्या प्रा०१ पादा उचितधर्मे दश०६ अ०। "मसिणं सणिअंमट्ठ, मंदं अलसं जडं मरालं निसीढ-पुं०(निशीथ) "निशीथपृथिव्योर्वा" // 811 / 216|| इतिथस्य च / खेलं निहुअंसइर, वीसत्थं मंथरं थिमि॥१५॥" को० 15 गाथा। ढो वा। 'निसीढो निसीहो।' अर्द्धरात्रे, रात्रिमात्रे च / प्रा०१ पाद। निहेलण-पुं०(निलय) "गोणाऽऽदयः" ||82 / 174|| इति निलयस्थाने निसुअ-त्रि० (निश्रुत) आकर्णिते, "निसुअं आयणि निसामि- | 'निहेलण' आदेशः / गृहे, प्रा०२ पाद। 'भवणं घर-मावासो, निलयो अअं।" को० 184 गाथा / देवना०।। वसही निहेलणमगारं।" को०४६ गाथा। निसुदिअ-त्रि०(नत) भारनभे, "निसुढिअं अकंतभरोणयं।'' को० 164 नीअ-त्रि०(नीत) गते, " हिनी।" को०२६७ गाथा। गाथा। * नीच-त्रि०। अत्यन्तावनतकन्धरे, उत्त०१ अ० उच्चविपरीते, निसुद्ध-त्रि०(निशुद्ध) शुद्धे, “ओसद्धं पाडिअंनिसुद्धं च।'' को० 164 स्था०३ठा०४उ०। अपूज्ये, भ०३ श०१ उ०। निम्ने, नि०चू० 130 / गाथा। नीचैः स्थाने, मालाऽऽदौ, उत्त०१ अ०1 "अहमा इयरा य पायया निसेह-पुं०(निषेध) "निषेधेर्हक्कः" ||84134 / / इति निषेधेकादेशो नीआ।" को०१०३ गाथा। वा। 'हक्कइ, निसेहइ।' प्रतिषेधे, प्रा०४ पाद। * नित्य-त्रि०ा सदाऽवस्थायिनी, स्था० 10 ठा०॥ निस्स-त्रि०(निःस्व) निर्धने, "रोरो अकिंचणो दुम्विहो दरिद्यो य दुग्गओ नीचअ-अव्य०(नीचैस्) नीचे, "उद्यैर्नीचैसि अअः" / / 8 / 1 / 154 // इति निस्सो।" को०३५ गाथा। ऐतो अअ इत्यादेशः। 'नीच' अल्यल्पे, क्षुद्रे च। प्रा०१ पाद। निस्से णि-स्त्री०(निःश्रेणि) अधिरोहण्याम, "अधिरोहणिआ य | नीड-न०(नीड) कुलाये, “निडुनीड कुलाय च।"को० 126 गाथा। प्रा० निस्सेणी।" को० 120 गाथा। नीणि अ-त्रि०(नीणित) गते, "निद्धाडिअंनीणि।" अव्युत्पन्न एवायं निह-न०(निभ) छले,"छलं अवएसो निहं च मिस।' को०१४२ गाथा। शब्दः / व्युत्पत्तिपक्षे तु-''णीणिअ' इत्येव णकाराऽऽक्रान्तो भविष्यतीति सदृशे, आ०म०१ अामायिनि, सूत्र०१ श्रु०६ अ०। क्रोधाऽऽदिभिः पीडिते, विशेषः / को० 176 गाथा। स्वस्थानं प्रापिते, ज्ञा०१ श्रु०१६ अ०॥ सूत्र०१ श्रु०२ अ०१उ०आघातस्थाने, सूत्र०१ श्रु०५ अ०२ उ०| उत्त०। सूत्र * स्निह-त्रि०) रागवति, आचा०१ श्रु०४ अ०३उ०। रागद्वेषयुक्त, नीरंगी-स्त्री०(नीरङ्गी) शिरोऽवगुण्ठने, "नीरंगी अंगुट्ठी।'' को०११६ आचा०१श्रु०५ अ०३उ०। ममत्वसहिते, सूत्र०१ श्रु०२ अ०२०। गाथा। देना