________________ धम्म 2710- अभिधानराजेन्द्रः - भाग 4 धम्मकत्ता पञ्चदशे जिने, आ०म०२० स०। आ०चूला प्रवातीधा अनु०॥ (27) धर्मकषाऽऽदिस्वरूपनिरूपणम्। (एतद्वक्तव्यता 'धम्मजिण' शब्दे वक्ष्यते) आचार्यसिंहस्य शिष्ये / (28) साधूनामाचरणीयानाचरणीयधर्मप्ररूपणम्। शाण्डिल्यस्य गुरौ काश्यप गोत्रोत्पन्ने स्वनामख्याते आचार्ये, 'थेरस्स (26) धर्मविचारे सूक्ष्मबुद्धिराश्रयणीया।। णं अज्जसीहरस कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते।'' (30) संयतविरतप्रतिप्रख्यातपापकर्माऽऽदीनां धर्मस्थितत्वाधर्मस्थिकल्प०२अधि०८ क्षण। 'धम्म पि अकासवं वंदे।' कल्प०२ अधि० तत्वाऽऽदिप्रतिपादनम्। 8 क्षण / आचार्यहस्तिनः शिष्ये आचार्यसिंहस्य गुरौ सुव्रतगोत्र *धर्म्य-त्रि० धर्मादनपेतः, धर्मेण प्राप्यो वा यत्। धर्मयुक्ते, धर्मलभ्ये स्वनामख्याते आचार्य, 'थेरस्स णं अजहत्थिस्स कासवगुत्तस्स चावाचा उत्त०ा धर्मः क्षमाऽऽदिलक्षणः, तस्मादनपेतं धर्म्यम्। प्रव० अजधम्मे थेरे अतेवासी सुव्वयगोत्ते।" कल्प०२अधि०८ क्षण। "वंदामि 6 द्वार। जिनप्रणीतभावश्रद्धानाऽऽदिलक्षणे ध्यानभेदे, ना आव० 4 अ०| अजधम्म, सुस्वयं सीललद्धिसंपन्नं / ' कल्प०२ अधि०८ क्षण / धम्मउर-न०(धर्मपुर) स्वनामख्याते पुरभेदे, दर्श०१ तत्त्व विराटविषयस्थ-सिंहपुरनगरस्थे स्वनामख्याते ग्रामचौरे च। पुं०। दर्शक धम्मंग-न०(धर्माङ्ग) धर्मस्य कुशलाऽऽत्मपरिणामविशेषस्याङ्ग मवयवः 2 तत्त्व / धनुषि, "कोयंडे गंडीव,धम्मं धणुय सरासणं चावं।'' को०। कारण वा धर्माङ्गम्। धर्मस्यावयवे, धर्मस्य कारणे च। “धर्माङ्ग ख्यापज्योतिषोक्ते लग्नान्नवमस्थाने च / न०। वाच० नार्थ च, दानस्यापि महामतिः। (3)" हा०२७ अष्ट०। विषयसूची धम्मंतराइय-त्रि०(धर्मान्तरायिक) अन्तरायो विघ्नः, सोऽस्ति येषु (1) धर्मधर्मिणोरेकान्तभेदस्वीकारे विप्रतिपत्तिः। तान्यन्तरायिकाणि, धर्मस्य चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणि आत्मघटाऽऽदेश्चैतन्यरूपाऽऽदयो धर्मिणोऽत्यत्तं व्यतिरिक्ता अपि धर्मान्तरायिकाणि / वीर्यान्तरायचारित्रमोहनीयभेदे, 'धम्मतराइयाणं समवायेन संबद्धाः सन्तोधर्मधर्मिव्यपदेश इति परमतनिराकरणम्। कम्माणं।" भ०६ श०३१ उ०। (3) धर्मानुरूपो धर्मीति प्रतिपादम्। धम्मंतराय-पुं०(धर्मान्तराय) धर्मविघ्ने, ग०। (4) धर्मशब्दार्थनिरूपणम्। अथ धर्मान्तरायमाश्रित्य प्रस्तुतमेव निरूपयति(५) लोकोत्तरधर्मप्ररूपणम् / सीलतवदाणभावण-चउविहधम्मंतरायभयभीए। (6) तद्व्यासार्थनिर्देशः। जत्थ बहू गीयत्था, गोयम ! गच्छं तयं भणियं / / 100 / / (7) यतिधर्मनिरूपणम्। दानं शील तपो भावना, एतेषां द्वन्द्वः, ता एव चतरत्रो विधाः प्रकारा (8) द्रव्यभावभेदेन धर्मस्य द्वैविध्यम्। यस्य दानशीलतपोभावनाचतुर्विधः। सूत्रे च बन्धानुलोम्याद् व्य(६) नामस्थापनाद्रव्यभावधर्माणां नानात्वनिरूपणम्। त्ययनिर्देशः / एवंविधो धर्मः, तस्यान्तरायो विघ्नः, तस्माद्यद्भयं तेन (10) धर्मस्य स्वलक्षणाभिधित्सा, भीताः साशङ्का यत्र गच्छे बहवो गीतार्था भवन्ति, हे गौतम ! स गच्छो (11) धर्मतत्त्वस्य लिङ्गानि। भणितः / इति गाथाछन्दः // 100 / / ग०२ अधिo (12) धर्मद्रुममूलप्रतिपादनम्। धम्मंतेवासि(ण)-पुं०(धर्मान्तेवासिन्) अन्ते समीपे वस्तुं शील(१३) ये धर्मानधिकारिणस्तेषां विचारः / मस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी / शिष्ये, स्था० 10 (14) सद्धर्मग्रहणयोग्यताप्ररूपणम्। गाधर्मप्रतिबोधनतः शिष्यो धर्मार्थितयोपपन्नो वा शिष्यो धर्मान्तेवासी। (15) धर्माधिकारिणां प्ररूपणम्। शिष्यभेदे, स्था०४ ठा०३ उ०। 'अहंणं तुभधम्मंतेवासी।" शिल्पार्थ ग्रहणार्थमपि शिष्या भवन्तीत्यत उच्यते धर्मान्तेवासी। भ० 15 श०। (16) ये प्रमाद्यन्ति तेषां दुःखप्रतिपादनम्। धम्मकंखिय-त्रि०(धर्मकाक्षित) धर्मे काङ्क्षा संजाताऽस्येतिधर्मका(१७) धर्माभिमुखीकरणम् / क्षितः। धर्मेच्छावति, तंग (18) उपदेशदानम्। धम्मकत्ता-त्रि०(धर्मकर्ता) धर्मानुष्ठान विधायके, दर्श०। (16) धर्मपदार्थनिर्वचनम्। गुरोः स्वरूपमाविष्कुर्वन्नाह(२०) धर्मपदार्थे गुरुशिष्ययोः प्रवृत्तिर्येनोपायेन भवति तन्निरूपणम्। धम्मन्नु धम्मकत्ता य, सया धम्मपरायणो। (21) भ्रमरदृष्टान्तेनादत्तग्रहणं प्रतिपाद्य तन्निराकरणम् सत्ताणं धम्मसत्तत्थ-देसओ भयए गुरू।।४।। (22) धर्मस्य मोक्षकारणत्वम्। धर्मज्ञो धर्मकर्ता च सदा धर्मानुष्ठानविधायकः, एवंविधो हि स्व(२३) दुर्लभमनुजदेहावाप्तावुत्तरगुणप्राप्तेरावश्यैतावर्णनम् / परोपकारकरणक्षमो विशेषेण भवति। यत उक्तम्- "गुणसुट्टियस्सवयण, (24) धर्मभ्रष्टस्यैहिकाऽऽमुष्मिकदोषाभिधानम् / धयमहुसित्तो व्व पायओ भाइ। गुणहीणस्स न सोहइ, नेहविहीणो जह (25) यदभिसन्ध्य धर्माऽऽख्यानं तन्निरूपणम्। पईवो // 1 // " सदा सर्वकालं धर्मपरायणो धर्मानुष्ठायी, तम्चैकदा क्वापि (26) सद्धर्मपरीक्षकाऽऽदिभावप्रतिपादनम् / द्रष्टारमपेक्ष्य प्रवर्ततेयस्तस्थोभयलोकविरोधकत्वात्। उक्तं च- 'से दिया