________________ धण 2646 - अभिधानराजेन्द्रः - भाग 4 धण होत्था, सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा सुसाणेसु य वाविपोक्खरिणीद्दीहियागुंजालियास य सरेसु य लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजाय- | सरपंतियासु य सरसरपंतियासु य जिणुजाणेसु य भग्गकूवेसु सव्वंगसुंदरगी ससिसोम्माकारकंतपियदसणा सुरूवा करयल- | य मालुया-कच्छएसु य सुसाणेसु य गिरिकंदरलयणउवट्ठाणेसु परिमिवतिवलियमज्झा कुंडलुल्लिहियगंडलेहा कोमुइ यरपणि- य बहुजणस्स छिद्देसु य० जाव एवं च णं विहरइ / तए णं तीसे यरपडिपुण्णसोम्मवयणा सिंगारागारचारुवेसा०जाव पडिरूवा भद्दाए भारियाए अण्णया कयाई पुव्यरत्तावरत्तकालसमयंसि बंझा अबियाउरी जाणुकोप्परमाया यावि होत्था / तस्स णं कुथु बजागरियं जागरमाणीए अयमेयारूवे अब्भत्थिएन्जाव धणस्स सत्थवाहस्स पंथए णामं दासचेडए होत्था, सव्यंगसुंदरंगे समुप्पजित्था-अहं धणेणं सत्थवाहेणं सद्धिं बहूणि वासाणि मंसोवचिए बालकीलावणकुसले यावि होत्था / तए णं से धणे सद्दफरिसेरसगंधरूवाणि माणुस्सगाई कामभोगाइं पचणुब्भवसत्थवाहे रायगिहे णयरे बहूणं णगरणिगमसे द्विसत्थवाहाणं माणी विहरामि / णो चेवणं अहं दारगं वा दारियं वा पयायामि। अट्ठारसह य सेणिप्पसणीणं बहुसु कज्जेसु य कूडुं वेसु य तं धण्णाओ णं ताओ अम्मयाओ जाव सुलद्धेणं माणुस्सए ०जाव चक्खुभूए यावि होत्था, णियमस्स वि य णं बहुसु जम्मजीवियफले, तासिं अम्मयाणं जासिं मण्णे णियगकुच्छिकुडुंबेसु य बहुसु गुज्झेसु य० जाव चक्खुभूए यावि होत्था। संभूयाइं थणदुद्धलुद्धयाई महुरसमुल्लावगाइं मम्मणपयंपियाई तत्थ णं रायगिहे णयरे बहिया विजए णामं तकरे होत्था, पावे थणमूलकक्खदेसभागं अभिसरमाणाई मुद्धयाइं थणियं पिवंति, चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तणयणे खरपरुस तओ य कोमलकमलोवमे हिं हत्थेहिं गिहिऊणं उच्छंगे महलविगयबीभच्छदाढिए असंपुडियउटे उद्धयपइण्णलंबंत णिवेसियाई देतिं समुल्लावए पिए समहुरे पुणो पुर्णा मंजुलप्प भणिए, तं णं अहं अधण्णा अपुण्णा अलक्खणा अकयपुण्णा मुद्धए भमरराहुबण्णे णिरणुक्कोसे णिरनुतावे दारुणे पइभए एत्तो एगमविण पत्ता, तं सेयं मम कल्लं पाउप्पभाए रयणीए०जाव णिस्संसइए णिरणुकंपे अहीव एगंतदिट्ठीए खुरेव एगधाराए गिद्धेव जलंते धणं सत्थवाहं आपुच्छित्ता धणेणं सत्थवाहेणं अब्भणुआमिसत्तलित्ते अग्गिमिव सव्वभक्खीजलमिव सव्वग्गाही ण्णाया समाणी सुबहु विपुलं असणं पाणं खाइमं साइमं उकंचणबंचणमायाणियडकूडकवडमाइसंपओगबहुले चिरगण उवक्खडावेत्ता सुबहुपुप्फवत्थगंधमल्लालंकारं गहाय बहुमित्तरविणट्ठदुट्ठसीलायारचरित्ते जूयपसंगी मज्जपसंगी मंसपसंगी णाइणियगसयणसंबंधिपरियणमहिलाहिं सद्धिं संपरिवुडा जाई भोजपंसगी दारुणहिययदारए माहसिए संधिच्छेयए उवहिए इमाइं रायगिहस्स णयरस्स बहिया णागाणि य भूयाणि य विस्संभघाई आलीवगतित्थर्भय लहुहत्थसंपउत्ते परस्स जक्खाणि य इंदाणि य खंदाणि य रुघाणिय सिवाणि य वेसमणि दव्वहरणे णिच्चं अणुबद्धे तिव्ववेरे रायगिहस्स णयरस्स बहूणि य, तत्थ णं बहूणं णागपडिमाण य०जाव वेसमण-पडिमाण य अतिगमणाणि य णिग्गमणाणि य दाराणि य अवदाराणि य महरिहं पुप्फच्चणियं करेत्ता जाणुपायवडिया एवं वइत्तए-जइ छिंडिओ य खंडीओ य णगरणिद्धमणाणि य संवदृणाणि य णं अहं देवाणुप्पिया ! दारगं वा दारियं वा पयायामि, तो णं अहं णिव्वदृणाणि य जूयखलयाणि य पाणागाराणि य वेसागाराणि य तुभ जायं च दायं च भायं च अक्खयणिहिं च अणु-बट्टे मि त्ति तक्करठाणाणि य तक्करघराणि य सिंघाडगाणि य तियाणि य कटु उवाइयं उवयाइत्तए एवं संपेहेइ, संपेहेइत्ता कल्लं जाव चउक्काणि य चच्चराणि य णागघराणि य भूयघराणि य जलं ते जेणामेव धणे सत्थवाहे ते णामेव उवागच्छ इ, जक्खदेउलाणि य सभाणि य पव्वताणि य पणियसालाणि य उवागच्छइत्ता एवं बयासी-एवं खलु अहं देवाणुप्पिया ! तुब्भेहिं सुण्णघराणि य आभोएमाणे मरगमाणे गवेसमाणे बहुजणस्स सद्धिं बहूणि वासाइं०जाव विहरति समुल्लावए सुमहरे पुणो 2 छिद्देसु य विसमेसु य विहुरेसु य वसणेसु य अब्भुदएसु य सुमंजु-लप्पभणिए तेणं अहं अधण्णा अपुण्णा अकयलक्खणा उस्सवेसु य पसवेसु य तिहीसु य छणेसु यजण्णेसु य पव्वणीसु एत्तो एगमवि ण पत्तो, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं य जुद्धेसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य अब्भणु--प्रणया समाणी विपुलं असणं वा पाणं वा खाइमं वा सुहियस्स य दुहियस्सय विदेसत्थस्सय विष्यवसियस्स य मग्गं साइमं वा०जाव अणुवट्टेमि उवाइयं करित्तए / तए गं धणे च छिदं च विहरं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरइ, सत्थवाहे भई भारियं एवं बयासीममं पि य णं खलु देवाणुप्पिए ! बहिया वि य णं रायगिहस्स णयरस्स आरामेसु य उजाणेसु य | एस चेव मणोरहे, कहं णं तुमं दारगं वा दारियं वा पया