________________ देवाणुभाव 2627 - अभिधानराजेन्द्रः - भाग 4 देवी देवाणुभाव-न०(देवानुभाव) कोषदण्डाऽऽदिजाते देवानां तेजोविशेषे, कायव्वो जहसत्ति, पवरो देविंदणाएणं / / 8 / / सामर्थ्य च / वाचा रा०ा स्था। यथा हि भगवतामर्हतांजन्ममहाऽऽदिषु सुरेन्द्रः सर्वविभूत्या सर्वाऽऽदरेण देवातिदेव-पुं०(देवातिदेव) देवानां मध्येऽतिशयवान् देवातिदेवः। / च शरीरसत्कारं विधत्ते, तद्वदन्यैरप्यसौ विधेयः / / 8 / / पञ्चा० 6 विव०। अर्हति, स्था०५ ठा०१उ०। देविदत्थव-पुं०(देवेन्द्रस्तव) देवेन्द्रवक्तव्यताप्रतिबद्ध स्वनामख्याते देवारण्ण-न० (देवारण्य) देवानां क्रीडास्थाने, ज्यो०६ पाहु०॥ प्रकीर्णकग्रन्थभेदे. द०प०। तमस्काये, देवारण्यमिति वा बलवद्वेवभयान्नश्यतां देवानां तथा देविंदपूइय-पुं०(देवेन्द्रपूजित) देवेन्द्राः शक्राऽऽदयस्तैः पूजितेषु विधाऽऽरण्यमिव शरणभूतत्वात्। भ०६ श०५ उ०॥ समभ्यर्चितेषु अर्हत्सु. पं०सू०१सूत्र०। देवावास-पुं०(देवाऽऽवास) देवानां भवनपत्यादीनां स्थानेषु, भ०१३ / देविंदमुणीसर-पुं०(देवन्द्रमुनीश्वर) रुद्रपालीयगच्छोद्भवे सङ्घतिश०२ उ०। (तद्वक्तव्यता 'ठाण' शब्देऽस्मिन्नेव भागे 1702 पृष्ठ द्रष्टव्या) लकसूरिशिष्ये, स च विक्रमसंवत् 1470 वर्षे विद्यमान आसीत्, तेनच अश्वत्थवृक्षे, वाचा प्रश्नोत्तररत्नमालावृत्तिनामा ग्रन्थो विरचितः / जै०इ०। देवावासंतर-न०(देवाऽऽवासान्तर) देवाऽऽवासविशेषे, भ० 10 श० देविंदसूरि-पुं०(देवेन्द्रसूराि) जगचन्द्रसूरिशिष्ये, धर्मरत्नटीका - कारके स्वनामख्याते आचार्यो , ध०२०। देवभद्रसूरिशिष्ये च / बृ०६ ३उन देवावुक्कलिया-स्त्री०(देवोत्कलिका) 'देवकलिया' शब्दार्थे , स्था०४ उ०। 'बालतिणं निचं देविंदसूरी जिय मइविहवा जं सुयं गीइनाम झयं ता हुंति।" सङ्घा० 1 अधि०१ प्रस्ता०। डा० 30 देविंदाइअणुगिति-स्त्री०(देवेन्द्राऽऽद्यनुकृति) देवाधिपदेवदानवदेवासुरसंगाम-पुं०(देवासुरसङ्ग्राम) देवासुरयुद्धे, भ०) प्रभृत्याचारानुकरणे, पञ्चा०६ विव०। अत्थि णं भंते ! देवा असुरा संगामा देवा असुरा? हंता | देविंदोग्गह-पुं०(देवेन्द्रावग्रह) अवगृह्यते स्वामिना स्वीक्रियते यः अत्थि। देवासुरेणं भंते ! संगामेसु वट्टमाणेसु किं णं तेसिं देवाणं सोऽवग्रहः / देवेन्द्रस्य शक्रस्य ईशानस्य वाऽवग्रहः / दक्षिणलोकार्द्ध , पहरणर-यणत्ताए परिणमंति? गोयमा ! जंणं ते देवा तणं वा उत्तरे च। प्रति०। भ०। देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः / कहूँ वा पत्तं वा सक्करं वा परामुसंति, तं णं तेसिं णं देवाणं आचा०२ श्रु०१चू०७ अ०१ उ01 पहरणरयणत्ताए परिणमंति / जहेव देवाणं तहेव असुरकुमा देविंदोववाय-पुं०(देवेन्द्रोपपात) स्वनामख्याते कालिकश्रुतभेदे, पा० राणं? णो इणढे समढे, असुरकुमारा णं देवा णं णिचं विउव्विया देविंधयार-न०(देवान्धकार) अन्धकारभेदे, स्था०। पहरणरयणा पण्णत्ता। तिहिं ठाणेहिं देविंधयारे सिया। तं जहा-अरिहंतेहिं वोच्छि(जंगलेचा तणं वा कहें वेत्यादि) इह च यहेवानां तृणाऽऽद्यपि प्रहरणीयं जमाणेहिं, अरिहंतपन्नत्ते धम्मे वोच्छिण्णमाणे, पुव्वगए वोच्छिभवति तदचिन्त्यपुण्यसंभारवशात्सुभूमचक्रवर्तिनः स्थालमिव, असुराणां जमाणे॥ तु यन्नित्यविकुर्वितानि तानि भवन्ति तद्-देवापेक्षया, तेषां मन्दतर देवानां भवनाऽऽदिष्वन्धकारं देवान्धकारं, लोकानुभावादेवे ति, पुण्यत्वात्तथाविधपुरुषाणामिवेत्यव-गन्तव्यमिति / भ०१८श०७. लोकान्धकारे उक्तेऽपि यद्देवान्धकारमुक्तं तत्सर्वत्रान्धकारसद्भावदेवाहिदेव-पुं०(देवाधिदेव) देवानामिन्द्राऽऽदीनामधिका देवाः प्रतिपादनार्थमिति / स्था०।३ ठा०१ उ०। पूज्यत्वाद्देवाधिदेवा इति। अष्टादशदोषरहितेषु, दर्श० 1 तत्त्व। तीर्थकरेषु, देविड्डि-स्त्री०(देवर्द्धि) त्रिधात्रिधा प्रकाराभ्यां षट्धा देवर्धिः / स्था०३ ते च चतुर्विंशत् / स०२३ समाआव०। (तद्वक्तव्यता 'तित्थयर' ठा० उ०। शब्देऽस्मिन्नेव भागे 2274 पृष्ठे द्रष्टव्या ) भायलस्वामिगढस्थायां देवित्थी-स्त्री०(देवस्त्री) स्त्रीभेदे, जी०२ प्रति०। (तद्वक्तव्यता 'इत्थी' जिनप्रतिमायां च / भायलस्वामिगढे देवाधिदेवः / ती०४३ कल्प। शब्दे द्वितीय भागे 565 पृष्ठ गता) आ०क० नि०चू०। देविलासुय-पुं०(देविलासुत) अनुरक्तलोचनायाः पत्यौ स्वनामख्याते देवाहिवइ-पुं०(देवाधिपति) देवेषु अधिपतिर्देवाधिपतिः / देवेष्व उज्जयनीनृपे, आव०४ अ० (तद्वक्तव्यता 'सव्वकामविरत्तया' शब्दे धिककान्तिधारिणि, उत्त०११ अ०। सूत्र०। इन्द्रे, सूत्र० 1 श्रु०६ अ० वक्ष्यते) देविंद-पुं०(देवेन्द्र) दीव्यन्तीति देवा भवनवास्यादयस्तेषामिन्द्राः प्रभवो देवी-स्त्री०(देवी) दीव्यति, दिव अण गौरा०डीए / दुर्गायाम, देवेन्द्राः। चमराऽऽदिषु, आव०४ अ० आ० म०ा कल्पाते च द्वात्रिंशत् / वाचल। उत्त०। 'यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना। स० / द०प०। उपा०। (तद्वक्तव्यता ‘इंद' शब्दे द्वितीयभागे 535 पृष्ठे सा देवी संविदं नः स्तादस्तकल्पलतोपमा ||3||" उत्त०१ द्रष्टच्या) (देवानां मनुष्यलोकगमनं 'मणुस्सलोय' शब्दे वक्ष्यते) अ०। भूायाम , स्पृक्काया च / देवस्य पत्नी डीप् / देवपत्न्याम्, देविंदणाय-न०(देवेन्द्रज्ञात) देवेन्द्रोदाहरणे, पञ्चा०। वाचा स्थाo। 'देवीणं ठावणा मुणेयव्वा / '' देवीनां सुरव