________________ देवदत्ता 2616 - अभिधानराजेन्द्रः - भाग 4 देवदत्ता सुप्पइट्ठियस्स णयरस्स बहिया पचच्छिमे दिसिभाए एग महं अण्णया कयाइ पहाया०जाव विभूसिया बहूहिं खुजाहिं०जाव कूडागारसालंजाव करेइ, अणेगखंभपासाइया जेणेव सीहसेणे परिक्खित्ता उप्पिं आगासतलगंसि कणगतिंदूसएणं कीलमाणी राया तेणेव उवागच्छड, उवागच्छइत्ता तमाणत्तियं पञ्चप्पिणइ। विहरइ / इमं च णं वेसमणदत्ते राया ण्हायाजाव विभूसिए आसं तए णं से सीहसेणे राया अण्णया कयाइ एगूणगाणं पंचण्हं देवी- दुरूहइ, बहूहिं पुरिसेहिं संपरिबुडे आसवाहणियाए णिज्जायमाणे सयाणं एगूणाई पंच माईसयाइं आमंतेइ / तए णं तासिं एगूणं दत्तस्स गाहावइस्स गिहस्स अदूरसामंते वीईवयमाणे / तए णं पंचण्हं देवीसयाणं एगणं पंच माइसयाई सीहसेणेणं रण्णा आ- से वेसमणे रायाजाव वीईवयमाणे देवदत्तं दारियं उप्पिं मंतियाइं समाणाई सव्वालंकारविभूसियाई करेइ, जहा- आगास-तलगंसि कीलमाणिं पासइ, पासइत्ता देवदत्ताए दारियाए विभवेणं जेणेव सुपइ8 णयरे जेणेव सीहसेणे राया तेणेव रूवेण य जोटवणेण य लावण्णेण य०जाव विम्हिए कोडं बियउवागच्छइ, तए णं से सीहसेणे राया एकूणं पंचदेवीसयाणंव पुरिसे सद्दावेइ, सद्दावेइत्ता एवं बयासी-कस्स णं देवाणुप्पिया ! एकूणं पंचण्हं माईस-याणं कू डागारसालं आवसहं दलयइ / एसा दारिया, किं वा णामधेन्जेण? तए णं ते कोडुंबियपुरिसा तए णं से सीहसेणे राया कोडु बियपुरसे सद्दावेइ, सद्दावेइत्ता वेसमणरायं करयल०एवं बयासी-एस णं सामी ! दत्तसत्थएवं बयासी- गच्छह णं तुब्भे देवाणुप्पिया ! विउलं असणं पाणं वाहस्स धूया कण्हसिरिअत्तया देवदत्ता णामं दारिया रूवेण य खाइमं साइमं उवणे ह, सुबहुपुप्फवत्थगंधमल्लालंकारं च जोवणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा / तए णं से कूडागारसालं साहरह / तए णं ते कोडं विय० तहेव०जाव वेसमणे राया आसवाहणिओ पडिणियत्ते समाणे अभिंतरसाहरइ / तरणं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणपंचण्हं हाणिज्जे पुरिसे सद्दावेइ, सद्दावेइत्ता एवं बयासीगच्छह णं तुब्भे माईसयाई०जाव सव्वालंकारविभू-सियाइं तं विउलं असणं पाणं देवाणुप्पिया ! दत्तस्स धूयं कण्हसिरीअत्तयं देवदत्तं दारियं खाइमं साइमं सुरं च०६ आसाए-माणा 4 गंधव्वेहिं णाडएहि य पूसणं दिस्स जुवरण्णो भारियत्ताए वरेह, जइ वि य उवगीयमाणाई विहरइ। तएणं से सीहसेणे राया अद्धरत्तकाल- सव्वरजसुक्का / तए णं से अभिंतर-ट्ठाणिज्जा पुरिसा वेसमणसमयंसि बहूहिं पुरिसेहिं संपरिबुडे जेणेव कूडागारसाला तेणेव रण्णा एवं वुत्ता समाणा हट्ठाकरयल० जाव एवं पडिसुणेइ, उवागच्छइ, उवागच्छइत्ता कूडागा-रसालाए दुवाराई पिहेइ, पडिसुणेइत्ता बहाया०जाव सुद्धप्पावेससं-परिवुडा / तए णं कूडागारसालाओ समंता अगणिकायं दलयति / तए णं तासिं जेणेव दत्तस्स गिहे तेणेव उवागच्छद, तए णं से दत्ते सत्थवाहे एगूणगाणं पंचण्हं देवीसयाणं एगूणगाणं पंच माइसयाइं सीहरण्णो ते पुरिसे एज्जमाणे पासइ, पासइत्ता हट्ठ आसणाओ अब्भुट्टेइ, आलीवियाइं समाणाई रोयमाणाई 3 अत्ताणाई असरणाई सत्तकृपयाइं अब्भुग्गए आसणेणं उवणिमंतेइ, उवणि-मंतेइत्ता कालधम्मुणा संजुताई / तए णं से सीहसेणे राया एयकम्मे 4 | ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं बयासी-संदिसंतु सुबहु०जाव समज्जिणित्ता चउतीसं वाससयाई परमाउं पालइत्ता णं देवाणुप्पिया! किमागमणप्पओयणं? तएणं ते राय-पुरिसा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं वावीसं दत्तं सत्थवाहं एवं बयासी- अम्हे णं देवाणुप्पिया ! तव धूयं सागरोवमाइं ठिती उववण्णे, से णं ताओ अणंतरं उव्व-ट्टित्ता कण्हसिरीअत्तयं देवदत्तं दारियं पूसणं दिस्स जुवरण्णो भारियत्ताए इहेव रोहीडएणयरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए वरेमो, तं जइ णं सि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिजं कुच्छिसि दारियत्ताए उववण्णे, तेणं सा कण्हसिरी णवण्हं वा सरिसो वा संजोगो, दिजउ णं देवदत्ता भारिया पूसणदिस्स मासाणंजाव दारियं पयाया सुकुमालजाव सुरूवं / तए णं जुवरण्णो, भण देवाणुप्पिया ! किं दलयामो सुक्कं? तए णं से दत्ते तीसे दारियाए अम्मापियरो णिव्यत्तवारसाहियाए विउलं असणं ते अभिंतरठाणपुरिसस्स एवं बयासी-एयं च णं देवाणुप्पिया ! पाणं खाइमं साइमं० जाव मित्तणामधेचं करेइ, होउणं दारिया ममं सुकं जणं वेसमणदत्ते राया ममंदारियाणिमित्तेणं अणुगेण्हइ, देवदत्ता णामेणं / तए णं सा देवदत्तापंचधाईपरिग्गाहिया जाव २ते ठाणपुरिसे विउलेणं पुप्फवत्थ-गंधमल्लालंकारेणं सक्कारेइ, परिवड्डइ। तएणं सा देवदत्ता दारिया उम्मुक्कबालभावे जोव्वणेण पडिविसजेइ / तए ण से ठाणपुरिसे जेणेव वेसमणे राया तेणेव य रूवेण य लावण्णे ण य०जाव अईव 2 सरूवा उकिट्ठा उवागच्छइ, उवागच्छइत्ता वेसमणस्स रण्णो एयमéणिवेदेइ। तए उक्किट्ठसरीरा जाया यावि होत्था / तए णं सा देवदत्ता भारिया ___णं से दत्ते गाहावई अण्णया सोभणंसि तिहिकरणदिवसणक्खत्त---