________________ जाणविमाण 1450 - अभिधानराजेन्द्रः - भाग 4 जाबगहेर नंगमनं तदर्थे विमानम्। यायतेऽनेनेति यानम् तदेव विमानं यानविमानम्। ज्ञानपूर्विका व्यावृत्तिः सा तदभेदात् "जाणुत्ति गदिता'' स्था० 3 ठाः स्था० 1 ठा० 1 उ०। यानरूपं वाहनरूपं विमानं यानविमानम्। रा०। 4 उ०) देवानां गमनसाधने नगराकारे वाहने, "दसण्ह इंदाणं दस परियाणिया | जाणहईस्त्री० (जान्हवी) गङ्गायाम्, "जापहवीइ मुहे''जान्हव्या गङ्गाम जाणविमाणा पण्णत्ता। तं जहा-पालए पुप्फए जाव विमलबरे मुखे, स्था०६ ठा०। विशेष सव्वओभद्दे' यानं शिविकादि तदाकाराणि विमानानि देवाश्रयाणि जावग पु० (थापक) यापयतीतियापकः। जी०३ प्रति० उपदेशदानादिन यानविमानानि न तु शाश्चतानि नगराकाराणीत्यर्थः। स्था० 10 ठा०1 भव्यसरस्वैरागादियापके जिने, कल्प०२क्षणा जिणाणं जादया।" "दिव्वं जाणविमाणं विडव्वेह' राण राम रागादीनेव सदुपदेशापिना यापयन्तीति जापकाः। ध०१ जाणसाला स्त्री० (यानशाला) या यानानि निष्पाद्यन्ते तस्यां अधिकाला शालायाम,। "जाणसालाओ वा'| आचा०२ श्रु०२ अ०२ उ०। आo | "जाणसालाआवा / आचा०२ शु०२ अ०२ उ०। आ० जावगहेउ पुं० (यापकहेतु) यापयतीति यापकः। यापकश्चात्रौ हेतुरु म० दशा०॥ यापकहेतुः हेतुभेदे, (दश) जाणाविय त्रि०(ज्ञापित) बोधिते, "अभयकुमारेण जाणावितो" आ० "जावग' (86 नियु०) भेदव्याचिख्यासयाहम०द्विन उन्भामिगा य महिला, जावगहेउम्मि उंटलिंभाई। जाणिअत्रि० (ज्ञात) अवमते, प्रा० 4 पाद। "वलावलं जाणिय अप्पणो गाथादलम्। अस्य व्याख्या - (उब्भामिग त्ति) असती महिसा। किं य' आत्मनो बलाबलं ज्ञात्वा परीषहादि सहनसामर्थ्य विचार्य। उत्त० यापयतीति यापकः। यापकश्चासौ हेतुश्च यापकहेतुः। तस्मिन 21 अ० "निरओवमं जाणिव दुक्खमुत्तमं ज्ञात्वा विज्ञायेति। दश०१ उदाहरणमिति शेषः। उष्ट्रलिण्डानीति कथानक संसूचकमेतर चू। "महयं पलिगोव जाणिया''। ज्ञात्वा स्वरूपतस्तद्विपाकतो वा इत्यक्षरार्थः। भावार्थ: कथानकादवसे यः तच्चेदं कथानकम्परिच्छिया सूत्रा०१श्रु०२ अ०२ उ०। एगोवाणिअओ भज़ गिण्हेऊण पञ्चतंगओ। पावेण खीणदव्या धणियपरह जाणिऊण अव्य० (ज्ञात्वा) विज्ञायेत्यर्थे, प्रा० 4 पादा आचा०। कयावराहा य पचंतं सेवंती पुरिसा दुरदीयविज्जा य सा य महिल जाणित्तु अव्य० (ज्ञात्वा) विज्ञायेत्यर्थे "जाणित्तु धम्मं अहा तहा''| आचा० उब्भामिया एगम्मि पुरिसे लग्गा तं वाणिययं सागारियंति चिंतिऊ. 1 श्रु०६ अ०१ उ० प्रा० भणति-वच वाणिजेण! तेण भणिया किं घेत्तूण वचामि। सा भण्इजाणियव्यंगसामत्थजुत्त त्रि० (ज्ञातव्यसामर्थ्ययुक्त) विज्ञप्ति-करणे, उद्दलिंडियाओ घेत्तूण वच्च उज्जेणि। सगमं भरेत्ता उज्जेणिं गतो। ताए भनिने "जाणितव्वगतामत्थजुत्तति वा विणात्तिहेउभूयंति वा एगट्ठा'' आ० चू० य जहा एक्कक्कयं दीणारेण दिजहत्ति। सा चिंतेति। वरं खु चिरं खिप्यंत १अ० अत्थत्ता तेण ताओ वीहीए उड्डियाओ को इण पुच्छई। मूलदेवेण दिई जाणिया स्त्री० [ज्ञि (ज्ञ)का 'ज्ञा' अवबोधने। जानातीति, ज्ञा। "इगुपधज्ञप्रीकिरः // 3 / 1 / 135|| इतिक प्रत्ययः। अतो लोपः पुच्छिओ या सिढतेण मूलदेवेण चिंतिय। जहा एस वराओ महिलय // 64 / 48 / / इति च (पाणि०) अकारलोपः। ततः। 'अजाद्यतष्टाप्" ठोभिओ। ताह मूलदेवेण भण्णति अहमेया उ नव विक्किणामि जति गम / / 4 / 1 / 4 / / इति स्त्रियामाप्। जैव ज्ञिका। स्वार्थिकः कः प्रत्ययः। ततः विमुल्लस्स अरूं देहि। तेण भणियं देमि त्ति। अब्भुवगने पच्छा मूलदेवेग "स्वज्ञाञ्चभस्वाऽधातुत्ययकात् // 2 / 4 / 10611 इत्यापः स्थाने वा सो हंसो जाएऊण आगासे उप्पओ णगरस्स मज्झे ठाइऊण भणतिइकारादेशः। कप्रत्ययाश्च परतः स्त्रियामाण ततः सिद्धं ज्ञिके ति। जस्स गलए चेडरूवस्स उट्टलिंडिया न वद्धा तं मारेमि। अहं देवो पच्छ परिज्ञानवत्याम, "खीरमिव जहा हंसा जे धुरंति इह गुरूगुणसमिधा सत्वेण लोएणं भीएण दीणारिकाओ उट्टलिंभि आओ गहियाओ। दोसे य विवजंती तं जाणसु जाणियं परिसंइत्युक्ते परिषद्भेदे चा नं०। विझिययाओ या ताहे तेण मूलदेवस्स अद्धं दिन्नं मूलदेवेण य सो * ज्ञात्वाअव्य०। विज्ञायेत्यर्थे , प्रा० 4 पाद। भणणति-मंदभग्ग! तव महिलाधुत्ते लग्गा। ताहे तव एयं कयंणपत्तिपतिः जाणुन० (जानु) जन-जुणा ऊरूजइयोर्मध्यभागे, स्वार्थे कञ्अौवार्थे, मूलदेवेण भण्णति-एहि वचामो जा ते दरिसेमि। जदिण पत्तियसि ताहे वाच०। प्रज्ञा०। उत्त०। "समुग्गनिमग्गगूढजाणू तं०। जाणुस्सेहप गया अन्नाए लेसाए वियाले उवासो मग्गिओ। ताहे दिण्णो तत्थ एगम्मि माणमित्ते" स०३४ सम० एएसे ठिया। सो धुत्तो आगतो इयरी विधुत्तेण सह पिये उमाढता इमंच जाणुकोप्परमाया स्त्री० [जानुकूर्परमात्रा(ता)]जानुकूर्पराणा-मेव माता गायइजननी जानुकूर्परमाता एतान्येव शरीरां शभूतानि तस्यास्तवौ स्पृशन्ति "इरि मंदिर पत्तहारओ, महुकं तु गतो वणिजारओ। नापत्यम्। अथवा - जानुकूर्परा ण्येव मात्रा परप्राणादेः साहाय्यसमर्थः वरिसाण सयं च जीवउ,मा जीवंतु घरं कयाइ एउ।।१॥" उत्संगनिवेशनीयो वा परिकरो यस्याः,नपुत्रालक्षणः सा जानुकूपरमात्रा। मूलदेवो भणति कयलीवणपत्तवेढिया, पडभणामि। देव ज मद्दलए अपत्थरहितायाम्, "जाणुकोप्परमाया वि होत्था' नि०३ वर्ग। ज्ञा०। गजती सुणउ तं मुहुत्तमेव पच्छा / मूलदेवेण भण्णति। किं धुत्ते ततो जाणय त्रि० (ज्ञापक) वेदिनि, "जाणुयाय जाणुयपुत्ताय" ज्ञा० 1 श्रु० पभाए / निग्गंतूणं पुणरवि आगतो तीए पुरतो ठिओ सा सहसा संभता 13 अ०। विपा० अदभुठिया। तओ खाणपिवणे वढते तेण वाणिएणं सव्वं तीए गीयपजत्यं जाण स्त्री० (ज्ञा) व्यावृत्तिभेदे, यज्ञस्य हिंसादेर्दे तुस्वरूपफ लविदुषो / संभारिय। एसोलोइओ हेतु। लोउत्तरे वि चरणकरणानुयोगे एवं सी