SearchBrowseAboutContactDonate
Page Preview
Page 1274
Loading...
Download File
Download File
Page Text
________________ दुवई 2566 - अमिधानराजेन्द्रः - भाग 4 दुवई णिव्विसयं आणवेइ, आणवेत्ता पउमनाहस्स पुत्तं अवरकंकाए | आसरुतेजाव तिवलियंभिउडिं निलाडे कट्ट एवं बयासी-अहो रायहाणीए महया महया रायाभिसेएणं अभिसिंचइ, अभिसिं- जया णं मए लवणसमुदं दुन्नि जोयणसयसहस्सवित्थिन्नं चइत्ता०जाव पडिगए / तए णं से कण्हे वासुदेवे लवणसमुदं वीईवइत्ता पउमणाहणं हयमहिय० जाव पडिसेहित्ता अवरकंका मज्झमज्झेणं वीईवइत्ता गंगं उवागर ते पंच पंडवे एवं बयासी- संभग्गा, दोवई देवी साहत्थिं उवणीया, तयाणं तुम्हे मम माहप्पं गच्छह णं तुडभे देवाणुप्पिया ! गंगं महानइं उत्तरह जाव ताव न विण्णायं, इयाणिं जाणिस्सइ त्ति कट्ट लोहदंडं परामुसइ, अहं सुट्ठिय लवणाहिवइं पासामि। तए णं ते पंच पंडवा कण्हेणं परामुसइत्ता पंचण्हं पंडवाणं रहं चूरेइ, चूरेत्ता णिदिवसए वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगा महानई तेणेव उवाग-- आणवेइ। तत्थ णं रहमदणे णाम कोट्टे निविटे। तए णं से च्छंति, उवागच्छइत्ता एगट्ठियाए नावाए मग्गणगवेसणं करें ति, कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ, करेत्ता एगट्ठियाए नावाए गंगं महानइं उत्तरंति, अन्नमन्नं एवं उवागच्छइत्ता सएणं खंधावारेणं सद्धिं अभिसमन्नागए यावि बयासी-पभू णं देवाणुप्पिया ! कण्हे वासुदेवे गंगं महानई होत्था / तए णं से कण्हे वासुदेवे जेणेव यारवई नयरी तेणेव बाहाहिं उत्तरित्तए, उदाहु णो पभू उत्तरित्तए त्ति कट्ट एगट्ठिय- उवागच्छति, उवागच्छइत्ता अणुप्पवि-सति / तए णं ते पंच णावं मुसंति,मुसंतित्ता कण्हं वासुदेवं पडिबालेमाणा चिट्ठति। पंडवा जेणेव हत्थिणाउरे णयरे तेणेव उवागच्छंति, तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई पासइ, पासइत्ता उवागच्छइत्ता जेणेव पंडुए राया तेणेव उवागच्छंति, उवागच्छजेणेव गंगा महानई तेणेव उवागच्छइ, उवागच्छइत्ता एगट्ठि- इत्ता करयल०जाव एवं वयासी-एवं खलु ताओ ! अम्हे कण्हेणं याए नावाए सव्वओ समंता मग्गणगवेसणं करेति, एगट्ठिअं नावं / वासुदेवेणं निविसया आणत्ता। तए णं पंडुराया तं पंचपंडवं अपासमाणे एगाए बाहाए रहं सतुरंगमसारहिं गिण्हइ, गिण्हइत्ता एवं बयासी-कहं णं पुत्ता ! तुब्भे कण्हेणं वासुदेवेणं णिव्विसया एगाए बाहाए गंगं महानई वासद्धिं जोयणाई अद्ध-जोयणं च | आणत्ता / तए णं ते पंच पंडवा पंडुरायं एवं बयासी-एवं खलु वित्थिन्नं उत्तरि पवत्ते यावि होत्था।तए णं से क-हे वासुदेवे ताओ ! अम्हे अवरकंकाओ पडिणियत्ता लवणसमुदं दुन्नि गंगाए महानईए बहुमज्झदेसभाए संपत्ते समाणे संते तंते परितंते जोयणसयसहस्साई वीईवइता, तए णं से कण्हे वासुदेवे अम्हं बद्धसेए जाए यावि होत्था / तए णं तस्स कण्हस्स वासुदेवस्स एवं बयासी-गच्छह णं तुडभे देवाणुप्पिया! गंगं महानई इमेयारूवे अब्भत्थिए०जाव समुप्पजि-त्था-अहो णं पंच पंडवा उत्तरेहे०जाव चिट्ठइ जाव ताव अहं एवं तहेव० जाव चिट्ठामो। महाबलवगा, जेहिं गंगा महानई वासट्ठिजोयणाई अद्धजोयणं तएणं से कण्हे वासुदेवे सुट्ठियं लवणाहिवइंदवणं तं चेव सव्वं, च वित्थिन्ना बाहाहि उत्तिण्णा, इच्छंतरहिं णं पंचहिं पंडवे हिं णवरं कण्हस्स चिंता ण वुच्चइ०जाव निव्विसए आणवेइ। तए णं पउमनाभे राया हयमहिय०जाय णो पडिसेहिए। तए णं गंगा से पंडुराया ते पंचपंडये एवं बयासीदुढ णं पुत्ता ! कयं कण्हस्स देवी कण्हस्स वासुदेवस्स इमं एयारूवं अब्भत्थियं०जाव वासुदेवस्स विप्पियं करेमाणेहिं / तए णं से पंडुराया कुंति जाणित्ता थाहं वितरइ / तए णं से कण्हे वासुदेवे मुहुत्तरं देविं सद्दावेति, सद्दो वेत्ता एवं बयासी-गच्छह णं तुम समासासेइ,समासासेत्ता गंगं महानदिं वासटिं०जाव उत्तरइ, देवाणुप्पिया ! वारवई णयरिं कण्हस्स वासुदेवस्स निवेएहिजेणेव पंच पंडवा तेणेव उवागच्छति, उवागच्छइत्ता पंचपंडवे एवं खलु दवाणुप्पिया ! तुमे पंचपंडवा णं निव्विसया आणत्ता, एवं बयासी- अहो णं तुब्भे देवाणुप्पिया ! महाबलवगा, जेण तुमं च णं देवाणुप्पिया ! दाहिणड्ढभरहस्स सामी, तं संदिसतु तुब्भेहिं गंगा महानई वासटुिंजाव उत्तिण्णा, इच्छंतएहिं णं देवाणुप्पिया ! ते पंच पंडवा कयरं देसं वा दिसिं वा विदिसिं तुम्मेहिं पउमनाहे०जाव नो पडिसेहिए। तए णते पंच पंडवा वा गच्छंतु णं / तए ण सा कुंती पंडुणा रण्णा एवं वुत्ता समाणी कण्हेणं रासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं बयासी-- हत्थिखधं दुरूहति, दुरूहइत्ता जहा हिट्ठाजाव संदिसतु णं एवं खलु देवाणुप्पिया ! अम्हे तुब्भेहिं विसज्जिया समाणा जेणेव पिउत्था ! किमागमणपओयणं ? तए णं सा कुंती कण्हं वासुदेवं गंगा महानई तेणेव उवागच्छित्ता एगट्ठिआएणावाए मग्गणगवसणं एवं वयासी-एवं खलु तुमं पुत्ता पंच पंडवा णिव्विसया आणत्ता, तं चेव०जाव तुम्हे पडिवा-लेमाणे चिट्ठामो / तए णं से कण्हे तुमंच णंदाहिणड्डभरह-सामी०जाव दिसिंवा विदिसिंवा गच्छंतु / वासुदेवे तेसिं पंचण्हं पंडवाणं अंतिए एयमढे सोचा णिसम्म [ तए णं से कण्हे वासुदेवे कुंतिं देविं एवं बयासी अपूइवयणा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy